Occurrences

Aitareyabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
Vaitānasūtra
VaitS, 4, 3, 12.1 kan navyo atasīnām iti sāmapragāthaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 15, 38.1 ṣaṭkaṃ tailam atasīnām //
ArthaŚ, 2, 17, 7.1 mālatīmūrvārkaśaṇagavedhukātasyādir valkavargaḥ //
Carakasaṃhitā
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Sū., 13, 10.2 kusumbhabilvārukamūlakātasīnikocakākṣoḍakarañjaśigrukāḥ //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 47.2 sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakireyuḥ /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Cik., 5, 141.1 tilairaṇḍātasībījasarṣapaiḥ parilipya ca /
Mahābhārata
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 5, 92, 52.1 atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ /
MBh, 12, 47, 60.1 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam /
MBh, 12, 51, 8.1 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam /
MBh, 13, 112, 62.2 kalāyān atha mudgāṃśca godhūmān atasīstathā //
Amarakośa
AKośa, 2, 606.2 striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 25.2 ghṛtena kalkīkṛtayā śālmalyatasipicchayā //
AHS, Nidānasthāna, 14, 24.1 dīrghapratānā dūrvāvad atasīkusumacchaviḥ /
AHS, Cikitsitasthāna, 5, 79.2 vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam //
AHS, Cikitsitasthāna, 14, 87.2 tilairaṇḍātasībījasarṣapaiḥ parilipya ca //
AHS, Cikitsitasthāna, 17, 35.1 kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ /
AHS, Kalpasiddhisthāna, 4, 56.1 yavamāṣātasīkolakulatthān prasṛtonmitān /
AHS, Utt., 25, 37.1 guggulvatasigodantasvarṇakṣīrīkapotaviṭ /
Kāmasūtra
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
Liṅgapurāṇa
LiPur, 2, 5, 98.1 sarvābharaṇasampannam atasīpuṣpasaṃnibham /
LiPur, 2, 5, 115.1 sarvābharaṇasaṃyuktam atasīpuṣpasannibham /
Matsyapurāṇa
MPur, 15, 38.2 kodravodāracaṇakāḥ kapitthaṃ madhukātasī //
MPur, 118, 38.2 tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ //
Suśrutasaṃhitā
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 37, 9.2 saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 46, 49.1 uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 8, 15.1 tilairaṇḍātasīmāṣayavagodhūmasarṣapān /
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 18, 45.1 śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 37, 21.1 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam /
Garuḍapurāṇa
GarPur, 1, 164, 23.2 dīrghapratānadūrvāvadatasīkusumacchavi //
GarPur, 1, 169, 9.2 atasī pittalā jñeyā siddhārthaḥ kaphavātajit //
Narmamālā
KṣNarm, 1, 48.1 atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam /
Rasaprakāśasudhākara
RPSudh, 9, 8.1 ghṛtagandhā nimbuvallī tilakandātasītalā /
RPSudh, 11, 102.2 atasītilatailena kācakūpyāṃ nidhāpayet //
Rasaratnasamuccaya
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
Rasaratnākara
RRĀ, V.kh., 20, 133.1 pacedatasītailena māsamātraṃ tu sādhakaḥ /
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /
Rasendracintāmaṇi
RCint, 3, 212.2 kulatthānatasītailaṃ tilānmāṣānmasūrakān //
Rasendracūḍāmaṇi
RCūM, 9, 15.1 tilātasīkusumbhānāṃ nimbasya karajasya ca /
Rasārṇava
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
Ratnadīpikā
Ratnadīpikā, 4, 11.1 nīlā ca śukakaṇṭhābhā atasīkusumaprabhā /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 112.1 madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham /
RājNigh, Śālyādivarga, 117.1 atasī picchalā devī madagandhā madotkaṭā /
RājNigh, Śālyādivarga, 118.1 atasī madagandhā syānmadhurā balakārikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 61.1 kṣudrāśmabhede cāṅgeryām atasī śāliparṇikā /
Ānandakanda
ĀK, 1, 6, 97.1 tilātasītailamāṣakapotakamasūrakāḥ /
ĀK, 1, 15, 562.2 sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā //
ĀK, 1, 19, 23.2 grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ //
ĀK, 2, 8, 143.1 atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
ĀK, 2, 9, 107.2 ghṛtagandhā nimbavallī tilakandātasī tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 18.0 kākāṇḍaḥ śūkaraśimbiḥ umā atasī ūrṇāṃpāṭhapakṣe tasyaivorṇā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.2 atasīpuṣpasaṅkāśaṃ nīlajīmūtasannibham //
Haribhaktivilāsa
HBhVil, 5, 339.2 atasīkusumaprakhyo bindunā pariśobhitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
Rasakāmadhenu
RKDh, 1, 1, 222.1 atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 5.1 dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 22.1 akasmāt salile tasminnatasīpuṣpasannibham /
SkPur (Rkh), Revākhaṇḍa, 26, 154.1 kausumbhe vāsasī śubhre atasīpuṣpasannibhe /
SkPur (Rkh), Revākhaṇḍa, 103, 52.2 atasīpuṣpavarṇastu pītavāsā janārdanaḥ //