Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 75.1 sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 2, 118.2 vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ //
RRĀ, Ras.kh., 2, 126.1 sarvarogajarāmṛtyūn vatsarānnāśayatyalam /
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 2, 133.1 māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 54.2 jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila //
RRĀ, Ras.kh., 3, 81.2 vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi //
RRĀ, Ras.kh., 3, 103.2 vatsarān nātra saṃdeho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 3, 109.2 vajrakhecarikā nāma vatsarān mṛtyunāśinī //
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā yā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 4, 27.1 vatsaraikāj jarāṃ hanti jīved brahmadinatrayam /
RRĀ, Ras.kh., 4, 32.2 bṛhaspatisamo vācā vatsarādbhavati dhruvam //
RRĀ, Ras.kh., 4, 38.2 valīpalitanirmukto vatsarānmṛtyujidbhavet //
RRĀ, Ras.kh., 4, 50.1 palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet /
RRĀ, Ras.kh., 4, 69.1 pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 102.1 khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet /
RRĀ, Ras.kh., 4, 105.1 madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 5, 10.2 jāyate svarṇavaddeho vatsarādvalivarjitaḥ //
RRĀ, Ras.kh., 5, 11.2 vatsarāddivyadehaḥ syādgandhena śatapuṣpavat //
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //