Occurrences

Atharvaprāyaścittāni
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 9, 50.0 vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.6 saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kṛṇute bṛhannamaḥ /
Taittirīyasaṃhitā
TS, 5, 5, 7, 25.0 tasmai te rudra vatsareṇa namaskaromi //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 31, 1.1 saṃvatsare sīda parivatsare sīdedāvatsare sīdeduvatsare sīdedvatsare sīda vatsare sīda /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 91.0 vatsarāntāc chaś chandasi //
Lalitavistara
LalVis, 3, 11.2 ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati //
Mahābhārata
MBh, 1, 104, 5.5 durvāsā vatsarasyānte dadau mantram anuttamam //
MBh, 3, 180, 5.1 bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 299, 4.1 uṣitāśca vane kṛcchraṃ yatra dvādaśa vatsarān /
MBh, 4, 1, 2.17 uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 6.3 uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān /
MBh, 4, 37, 14.3 jñātāḥ punaścariṣyanti dvādaśānyān hi vatsarān //
MBh, 4, 42, 3.1 parājitair hi vastavyaṃ taiśca dvādaśa vatsarān /
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 13, 14, 22.2 sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ //
MBh, 13, 151, 13.1 nakṣatrāṇy ṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ /
Manusmṛti
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 12, 49.1 yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ /
Amarakośa
AKośa, 1, 139.1 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ /
AKośa, 1, 147.1 saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Śār., 1, 7.2 vatsarād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
AHS, Nidānasthāna, 16, 57.2 āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ //
AHS, Cikitsitasthāna, 15, 119.2 prayato vatsareṇaivaṃ vijayeta jalodaram //
AHS, Kalpasiddhisthāna, 6, 6.1 sakṣīraṃ tad asaṃpattāvanatikrāntavatsaram /
AHS, Utt., 21, 69.1 galagaṇḍaḥ svarabhraṃśī kṛcchrocchvāso 'tivatsaraḥ /
AHS, Utt., 28, 44.2 sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā //
AHS, Utt., 29, 21.2 tat tyajed vatsarātītaṃ sumahat suparisruti //
AHS, Utt., 39, 51.2 bhojanaṃ samadhu vatsaram evaṃ śīlayann adhikadhīsmṛtimedhaḥ //
Bodhicaryāvatāra
BoCA, 8, 74.2 vatsarairapi nekṣante putradārāṃstadarthinaḥ //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kātyāyanasmṛti
KātySmṛ, 1, 703.2 rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram //
Kūrmapurāṇa
KūPur, 1, 18, 2.2 vatsaraścāsitaścaiva tāvubhau brahmavādinau //
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 22, 10.2 prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ //
KūPur, 1, 32, 21.2 uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ //
KūPur, 2, 23, 84.1 evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
KūPur, 2, 32, 11.1 cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
KūPur, 2, 32, 14.2 śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
KūPur, 2, 32, 48.3 vatsareṇa viśudhyeta śūdrāṃ hatvā dvijottamaḥ //
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
KūPur, 2, 37, 6.1 āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
Liṅgapurāṇa
LiPur, 1, 4, 5.2 catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ //
LiPur, 1, 4, 20.1 triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ /
LiPur, 1, 29, 79.2 evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu vā //
LiPur, 1, 63, 51.1 vatsaraścāsitaścaiva tāvubhau brahmavādinau /
LiPur, 1, 63, 51.2 vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ //
LiPur, 1, 85, 92.1 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam /
LiPur, 2, 3, 101.2 tataḥ śrameṇa mahatā vatsaratrayasaṃyutam //
LiPur, 2, 49, 12.1 rājayakṣmā tilair homānnaśyate vatsareṇa tu /
Matsyapurāṇa
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 47, 127.3 lelihānāya kāvyāya vatsarāyāndhasaḥ pate //
MPur, 97, 13.2 bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam /
MPur, 98, 9.2 vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ //
MPur, 99, 19.2 puṣpārcanavidhānena sa kuryādvatsaradvayam /
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 101, 33.2 vatsarānte punardadyāddhenuṃ pañcāmṛtena hi //
MPur, 101, 55.1 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ /
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 141, 18.2 somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ //
MPur, 141, 19.1 rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ /
MPur, 142, 13.2 triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ //
MPur, 145, 94.1 vatsaro nagnahūś caiva bharadvājaśca vīryavān /
MPur, 146, 29.1 daśavatsaraśeṣasya sahasrasya tadā ditiḥ /
MPur, 171, 44.2 vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam //
Nāradasmṛti
NāSmṛ, 2, 1, 75.2 anāgamaṃ bhujyamānaṃ vatsarāṇāṃ śatair api //
NāSmṛ, 2, 1, 96.2 anākāritam apy ūrdhvaṃ vatsarārdhād vivardhate //
NāSmṛ, 2, 11, 23.1 saṃvatsareṇārdhakhilaṃ khilaṃ tad vatsarais tribhiḥ /
NāSmṛ, 2, 12, 16.2 patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu //
Suśrutasaṃhitā
Su, Sū., 45, 109.1 ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Viṣṇupurāṇa
ViPur, 1, 3, 21.2 manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija //
ViPur, 2, 8, 72.3 vatsaraḥ pañcamaścātra kālo 'yaṃ yugasaṃjñitaḥ //
ViPur, 3, 13, 26.1 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ /
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 4, 5, 1.2 ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe //
Viṣṇusmṛti
ViSmṛ, 6, 4.1 akṛtām api vatsarātikrameṇa yathāvihitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 37.1 ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt /
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 1, 256.1 mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram /
YāSmṛ, 1, 258.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
Abhidhānacintāmaṇi
AbhCint, 2, 72.2 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 12.1 ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ /
BhāgPur, 3, 11, 14.1 saṃvatsaraḥ parivatsara iḍāvatsara eva ca /
BhāgPur, 3, 11, 14.2 anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate //
BhāgPur, 3, 11, 16.2 tasmai baliṃ harata vatsarapañcakāya //
BhāgPur, 4, 10, 1.3 upayeme bhramiṃ nāma tatsutau kalpavatsarau //
BhāgPur, 4, 13, 11.2 vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam //
BhāgPur, 4, 13, 12.1 svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān /
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
Bhāratamañjarī
BhāMañj, 1, 426.1 garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati /
BhāMañj, 1, 991.1 sā munergarbhamāsādya sthitaṃ dvādaśavatsaram /
BhāMañj, 1, 1395.2 śvetaketornarapaterbahuvatsarayājinaḥ /
BhāMañj, 11, 88.1 vatsarāṇāṃ sahasraṃ tvaṃ visrarogī samāhitaḥ /
BhāMañj, 12, 75.1 ṣaḍviṃśe vatsare prāpte vṛṣṇīnāṃ samare mithaḥ /
BhāMañj, 13, 134.1 vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ /
BhāMañj, 13, 644.1 vatsarāṇāṃ sahasraṃ me sāgraṃ jātasya vartate /
BhāMañj, 13, 1383.2 uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu //
Garuḍapurāṇa
GarPur, 1, 66, 14.2 aśobhanāḥ śobhanāśca nāmnaivaite hi vatsarāḥ //
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 98, 8.1 dātā svargamavāpnoti vatsarānromasaṃmitān /
GarPur, 1, 99, 37.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
GarPur, 1, 105, 33.1 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
GarPur, 1, 129, 3.2 kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram //
Kathāsaritsāgara
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 5, 3, 66.1 tatra tasyāṃ tithau sarve milanti prativatsaram /
KSS, 6, 1, 5.2 naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ //
Kālikāpurāṇa
KālPur, 55, 97.1 yāvad vatsaraparyantaṃ manasāpi na cācaret /
Kṛṣiparāśara
KṛṣiPar, 1, 11.1 ato vatsararājānaṃ mantriṇaṃ meghameva ca /
KṛṣiPar, 1, 22.1 yathā vṛṣṭiphalaṃ proktaṃ vatsaragrahabhūpatau /
KṛṣiPar, 1, 22.2 tadvad vṛṣṭiphalaṃ jñeyaṃ vijñairvatsaramantriṇi //
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
KṛṣiPar, 1, 51.1 gatavatsaravadvāri vanyā caiva same bhavet /
KṛṣiPar, 1, 232.2 asmākamastu satataṃ yāvat pūrṇo na vatsaraḥ //
KṛṣiPar, 1, 236.2 na vighnopaśamasteṣāṃ kutastadvatsare sukham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 95.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
Mahācīnatantra
Mahācīnatantra, 7, 26.1 tato gatvā vatsarānte sa valo jeṣyate tvayā /
Mātṛkābhedatantra
MBhT, 10, 15.1 vatsarānte pradātavyaṃ balim ekaṃ sureśvari /
Rasamañjarī
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 6, 286.2 na vikārāya bhavati sādhakānāṃ ca vatsarāt //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 9.2 pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //
Rasaratnasamuccaya
RRS, 3, 60.2 rasāyanavidhānena sevitaṃ vatsarāvadhi //
Rasaratnākara
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 75.1 sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 2, 118.2 vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ //
RRĀ, Ras.kh., 2, 126.1 sarvarogajarāmṛtyūn vatsarānnāśayatyalam /
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 2, 133.1 māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 54.2 jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila //
RRĀ, Ras.kh., 3, 81.2 vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi //
RRĀ, Ras.kh., 3, 103.2 vatsarān nātra saṃdeho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 3, 109.2 vajrakhecarikā nāma vatsarān mṛtyunāśinī //
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā yā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 4, 27.1 vatsaraikāj jarāṃ hanti jīved brahmadinatrayam /
RRĀ, Ras.kh., 4, 32.2 bṛhaspatisamo vācā vatsarādbhavati dhruvam //
RRĀ, Ras.kh., 4, 38.2 valīpalitanirmukto vatsarānmṛtyujidbhavet //
RRĀ, Ras.kh., 4, 50.1 palaikaikaṃ sadā khādedvatsarānmṛtyujidbhavet /
RRĀ, Ras.kh., 4, 69.1 pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 102.1 khādetkarṣadvayaṃ nityaṃ vatsarātpalitaṃ jayet /
RRĀ, Ras.kh., 4, 105.1 madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 5, 10.2 jāyate svarṇavaddeho vatsarādvalivarjitaḥ //
RRĀ, Ras.kh., 5, 11.2 vatsarāddivyadehaḥ syādgandhena śatapuṣpavat //
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
Rasendracintāmaṇi
RCint, 8, 26.2 na vikārāya bhavati sādhakendrasya vatsarāt //
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
RCint, 8, 195.2 guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
Rasendracūḍāmaṇi
RCūM, 11, 83.2 rasāyanavidhānena sevitaṃ vatsarāvadhi //
RCūM, 13, 14.1 rasāyanavidhānena kurute vatsareṇa hi /
RCūM, 13, 29.3 āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi //
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
Rasārṇava
RArṇ, 12, 363.2 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //
RArṇ, 15, 38.5 vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 155.0 koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam //
RājNigh, Sattvādivarga, 86.1 kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ /
RājNigh, Sattvādivarga, 86.2 śaratsaṃvatsaro'bdaśca hāyano vatsaraḥ samāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Tantrāloka
TĀ, 6, 130.2 tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ //
TĀ, 6, 135.2 śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ //
Ānandakanda
ĀK, 1, 7, 135.1 asya vatsarayogena kṣudrāmayavināśanam /
ĀK, 1, 7, 179.1 trivatsarānmahāroganāśanaṃ bhavati dhruvam /
ĀK, 1, 10, 109.2 sa jīvedvatsaraśataṃ pumāṃśca parameśvari //
ĀK, 1, 15, 40.1 jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ /
ĀK, 1, 15, 44.2 valīpalitanirmukto vatsarājjāyate naraḥ //
ĀK, 1, 15, 127.2 nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt //
ĀK, 1, 15, 159.2 valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ //
ĀK, 1, 15, 161.1 valīpalitanirmukto vatsarādbhavati dhruvam /
ĀK, 1, 15, 176.1 varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram /
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 244.1 evaṃ varṣopayogena jīveddviśatavatsaram /
ĀK, 1, 15, 245.1 valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 372.2 bhūcarīsiddhim āpnoti jīvettriśatavatsaram //
ĀK, 1, 15, 608.1 saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
ĀK, 1, 15, 609.1 karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 21.2 vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ //
ĀK, 1, 16, 25.1 dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet /
ĀK, 1, 16, 54.2 valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ //
ĀK, 1, 16, 56.2 vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ //
ĀK, 1, 16, 58.1 vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 92.2 valīpalitanirmukto jīvettriśatavatsaram //
ĀK, 1, 20, 82.1 evamabhyāsanirato vatsarātsiddhimeti saḥ /
ĀK, 1, 20, 140.1 amṛtāplāvitatanor yogino vatsaratrayāt /
ĀK, 1, 23, 485.2 bhadrāṅge dinavedhi syāttristhalānte trivatsaram //
ĀK, 1, 23, 563.1 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate /
Bhāvaprakāśa
BhPr, 7, 3, 257.1 hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /
BhPr, 7, 3, 259.1 oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 42.1 yady ekavatsaraṃ daivāt sandhyā luptā bhavet tadā /
GokPurS, 6, 12.1 caturthe vatsare kāśīṃ gatvā gaṅgātaṭe śubhe /
Haribhaktivilāsa
HBhVil, 1, 75.2 tayor vatsaravāsena jñātānyonyasvabhāvayoḥ /
HBhVil, 3, 300.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 42.1 ātmadhyāyī mitāhārī yāvad dvādaśavatsaram /
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 13.1 saṃvatsaro 'yaṃ parivatsaraśca udvatsaro vatsara eṣa devaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 22.1 vatsarān subahūn yāvad upāsāṃcakra īśvaram /
SkPur (Rkh), Revākhaṇḍa, 118, 19.1 vatsarāṇāṃ sahasrāṇi gatāni daśa bhārata /
SkPur (Rkh), Revākhaṇḍa, 131, 16.3 sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani //
SkPur (Rkh), Revākhaṇḍa, 135, 4.1 sahasravatsarāṃstatra krīḍayitvā yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 149, 15.1 tā niśāste ca divasāste māsāste ca vatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 41.2 dhanaputrakalatrāṇāṃ pūrayedvatsaratrayāt //
SkPur (Rkh), Revākhaṇḍa, 182, 7.1 nandane vatsare māghe pañcamyāṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 226, 9.2 śāntayā bhāryayā sārddhaṃ taptvā dvādaśavatsarān //