Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
Buddhacarita
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
Carakasaṃhitā
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
Mahābhārata
MBh, 1, 68, 13.8 śakuntalāṃ samādāya munayo dharmavatsalāḥ /
MBh, 1, 117, 7.1 sukhinī sā purā bhūtvā satataṃ putravatsalā /
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 1, 119, 43.102 upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ /
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 2, 70, 12.1 tadavasthān sutān sarvān upasṛtyātivatsalā /
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 61, 74.1 devatābhyarcanaparo dvijātijanavatsalaḥ /
MBh, 3, 220, 13.2 apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ //
MBh, 3, 241, 8.2 dhanurvede ca śaurye ca dharme vā dharmavatsala //
MBh, 3, 243, 8.1 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ /
MBh, 3, 261, 42.1 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ /
MBh, 3, 288, 12.3 pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ //
MBh, 5, 81, 38.2 vatsalā priyaputrā ca priyāsmākaṃ janārdana //
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 145, 33.2 ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale //
MBh, 7, 59, 10.1 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala /
MBh, 7, 133, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 167, 37.1 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ /
MBh, 9, 5, 23.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 9, 38, 30.2 dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ //
MBh, 9, 59, 20.2 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ /
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 33, 10.1 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ /
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 136, 179.2 mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ //
MBh, 12, 149, 65.2 ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ /
MBh, 12, 162, 22.2 na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ //
MBh, 12, 165, 26.2 svāgatenābhyanandacca gautamaṃ mitravatsalaḥ //
MBh, 12, 184, 14.1 vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ /
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 277, 9.1 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām /
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 345, 4.1 tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā /
MBh, 12, 346, 5.2 na cābhilaṣase kiṃcid āhāraṃ dharmavatsala //
MBh, 12, 349, 2.2 provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ //
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 17, 161.2 prapannavatsalo devaḥ saṃsārāt tān samuddharet //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
MBh, 13, 41, 30.1 abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ /
MBh, 13, 41, 34.2 vareṇa chandayāmāsa sa tasmād guruvatsalaḥ /
MBh, 13, 69, 15.1 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā /
MBh, 13, 70, 38.2 tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva //
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 134, 19.1 apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā /
MBh, 13, 146, 18.2 sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ //
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 41, 24.2 taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ //
Rāmāyaṇa
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 69, 7.1 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam /
Rām, Bā, 71, 23.2 dadau godānam uddiśya putrāṇāṃ putravatsalaḥ //
Rām, Ay, 6, 23.1 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ /
Rām, Ay, 8, 16.2 anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale //
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 21, 15.2 uvāca paramārtā tu kausalyā putravatsalā //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 38, 17.1 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā /
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 46, 48.1 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi /
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 81, 7.1 vatsalā svaṃ yathā vatsam upagūhya tapasvinī /
Rām, Ay, 93, 2.2 iti tvaritam agre sa jagāma guruvatsalaḥ //
Rām, Ay, 97, 1.1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
Rām, Ay, 105, 8.2 pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ //
Rām, Ay, 105, 17.2 yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ //
Rām, Ay, 107, 12.1 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 21.1 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ /
Rām, Ay, 110, 6.1 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ /
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Ki, 4, 6.1 rājā daśaratho nāma dyutimān dharmavatsalaḥ /
Rām, Ki, 5, 10.1 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ /
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 18, 10.1 tasmin nṛpatiśārdūla bharate dharmavatsale /
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Su, 8, 35.2 prasuptā bhāminī bhāti bālaputreva vatsalā //
Rām, Su, 34, 11.1 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ /
Rām, Su, 34, 23.1 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ /
Rām, Su, 53, 14.1 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ /
Rām, Su, 64, 3.1 yathaiva dhenuḥ sravati snehād vatsasya vatsalā /
Rām, Yu, 23, 11.2 vatseneva yathā dhenur vivatsā vatsalā kṛtā //
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 71, 1.1 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale /
Rām, Yu, 79, 11.1 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ /
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 113, 31.2 parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ //
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Yu, 116, 18.2 cakāra yatnāt kausalyā prahṛṣṭā putravatsalā //
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 85, 12.2 śrutvā viṃśatisargāṃstān bharataṃ bhrātṛvatsalaḥ //
Rām, Utt, 95, 12.2 pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala //
Rām, Utt, 97, 2.1 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 91.1 dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ /
AHS, Utt., 1, 15.2 stanyadhātryāvubhe kārye tadasaṃpadi vatsale //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 244.1 yuvarājārthinī devī sa cartaguṇavatsalaḥ /
BKŚS, 20, 231.2 vatsalānāṃ vivatsānāṃ rambhaś ca subhago gavām //
Daśakumāracarita
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
Divyāvadāna
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Harivaṃśa
HV, 6, 7.3 vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā //
Kāmasūtra
KāSū, 3, 3, 7.2 vatsalā cāpi saṃgrāhyā viśvāsyajanasaṃgrahāt //
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kūrmapurāṇa
KūPur, 1, 2, 99.1 talliṅgadhārī satataṃ tadbhaktajanavatsalaḥ /
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 15, 108.1 tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ /
KūPur, 1, 16, 26.1 tathāstvityāha bhagavān prapannajanavatsalaḥ /
KūPur, 1, 27, 12.1 tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
KūPur, 1, 30, 17.2 rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ //
KūPur, 2, 1, 36.1 saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 5, 7.1 yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
KūPur, 2, 34, 56.1 prasanno bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 41, 29.1 tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 21, 46.1 namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ /
LiPur, 1, 36, 33.1 āsthāya rūpaṃ viprasya bhagavān bhaktavatsalaḥ /
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 43, 5.1 śālaṅkāyanaputro vai śilādaḥ putravatsalaḥ /
LiPur, 1, 43, 10.2 ityuktavati viprendraḥ śilādaḥ putravatsalaḥ //
LiPur, 1, 47, 21.1 so'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ /
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 71, 102.2 trātā netā jagatyasmindvijānāṃ dvijavatsala //
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 2, 4, 16.1 mahābhāgavate tacca dṛṣṭvāsau bhaktavatsalaḥ /
LiPur, 2, 20, 34.1 guruśca śāstravit prājñas tapasvī janavatsalaḥ /
LiPur, 2, 43, 8.1 evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
Matsyapurāṇa
MPur, 20, 21.2 pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ //
MPur, 20, 31.2 sulakṣyanetrarasanā guḍaśarkaravatsalā //
MPur, 52, 26.1 iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya /
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 146, 41.2 vajrāṅgo nāma putraste bhavitā putravatsale //
MPur, 156, 4.3 sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā //
MPur, 158, 1.2 evamuktvā girisutā mātā me snehavatsalā /
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
MPur, 172, 37.2 devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam //
Suśrutasaṃhitā
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Viṣṇupurāṇa
ViPur, 1, 13, 62.2 mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ //
ViPur, 1, 13, 80.2 taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
Viṣṇusmṛti
ViSmṛ, 1, 57.1 dhruvākṣara susūkṣmeśa bhaktavatsala pāvana /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 24.2 evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ //
BhāgPur, 1, 5, 30.2 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ //
BhāgPur, 1, 8, 11.2 upadhārya vacastasyā bhagavān bhaktavatsalaḥ /
BhāgPur, 1, 11, 11.1 iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
BhāgPur, 1, 14, 34.1 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ /
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 3, 7, 36.2 anāpṛṣṭam api brūyur guravo dīnavatsalāḥ //
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 3, 33, 9.3 vācāviklavayety āha mātaraṃ mātṛvatsalaḥ //
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 4, 2, 1.2 bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛvatsalaḥ /
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 12, 12.1 tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam /
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 17, 18.1 uvāca ca mahābhāgaṃ dharmajñāpannavatsala /
BhāgPur, 4, 17, 20.2 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ //
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
BhāgPur, 4, 24, 26.1 sa tānprapannārtiharo bhagavāndharmavatsalaḥ /
BhāgPur, 10, 1, 32.2 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ //
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 4, 23.1 kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ /
BhāgPur, 11, 2, 6.2 chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ //
BhāgPur, 11, 7, 59.1 prajāḥ pupuṣatuḥ prītau dampatī putravatsalau /
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
Bhāratamañjarī
BhāMañj, 1, 713.1 iti duryodhanavacaḥ śrutvā tanayavatsalaḥ /
BhāMañj, 1, 878.1 tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ /
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 1, 1247.1 iti tasyā mṛgadṛśaḥ śrutvā praṇayivatsalaḥ /
BhāMañj, 5, 498.1 kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām /
BhāMañj, 7, 370.1 bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ /
BhāMañj, 12, 36.1 itaḥ subhadrā saubhadraṃ putrakaṃ putravatsalā /
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 13, 1225.1 brāhmaṇī gautamī nāma putrakaṃ putravatsalā /
BhāMañj, 13, 1324.2 kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ //
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
Hitopadeśa
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Kathāsaritsāgara
KSS, 2, 1, 65.1 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
KSS, 2, 2, 196.2 taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau //
KSS, 2, 5, 70.2 ālocya tāmraliptīṃ tāṃ dūrāṃ duhitṛvatsalaḥ //
KSS, 3, 4, 260.2 nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ //
KSS, 4, 1, 44.1 teneha kṛpaṇā nātha śaraṇāgatavatsalam /
KSS, 5, 2, 97.1 etacchrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
Narmamālā
KṣNarm, 2, 41.1 pāntu no bhagavatpādā jaghanyajanavatsalāḥ /
KṣNarm, 3, 54.3 ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala //
Rasamañjarī
RMañj, 1, 11.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
Rasārṇava
RArṇ, 2, 8.1 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
Skandapurāṇa
SkPur, 9, 10.2 śivaḥ saumyaśca deveśa bhava no bhaktavatsala //
SkPur, 20, 45.1 sa evamuktastejasvī śilādaḥ putravatsalaḥ /
SkPur, 23, 6.1 tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ /
Ānandakanda
ĀK, 1, 2, 3.2 vedavedāntatattvajño nirmalaḥ śivavatsalaḥ //
ĀK, 1, 3, 96.2 ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam //
Āryāsaptaśatī
Āsapt, 2, 2.1 ativatsalā suśīlā sevācaturā mano'nukūlā ca /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
Haribhaktivilāsa
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.2 yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 2.1 yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 9.1 tasmācchraddhā prakartavyā mānavairdharmavatsalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 15.3 tarhi putrāśca pautrāśca santu me dharmavatsalāḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 17.2 yāvannotthāpyate hyeṣa dānavo bhaktavatsala //
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 122, 30.2 rakṣa rakṣa mahādeva śaraṇāgatavatsala //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 102.1 brahmaṇyo brāhmaṇaślāghī brahmaṇyajanavatsalaḥ /