Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Ānandakanda

Carakasaṃhitā
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Mahābhārata
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
Rāmāyaṇa
Rām, Bā, 69, 7.1 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 97, 1.1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 97, 2.1 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam /
Matsyapurāṇa
MPur, 172, 37.2 devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 12, 12.1 tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam /
Kathāsaritsāgara
KSS, 4, 1, 44.1 teneha kṛpaṇā nātha śaraṇāgatavatsalam /
Ānandakanda
ĀK, 1, 3, 96.2 ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam //