Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Sūryaśatakaṭīkā

Atharvaveda (Paippalāda)
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
Mahābhārata
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 5, 9, 4.2 taistribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ //
MBh, 6, BhaGī 11, 30.1 lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ /
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 7, 88, 12.1 śaśāṅkasaṃnikāśaiśca vadanaiścārukuṇḍalaiḥ /
MBh, 8, 14, 50.1 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ /
MBh, 8, 14, 50.3 vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām //
MBh, 9, 43, 12.2 prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā //
MBh, 9, 43, 26.2 krauñcapārāvatanibhair vadanai rāṅkavair api //
MBh, 13, 127, 5.2 kroṣṭukadvīpivadanair ṛkṣarṣabhamukhaistathā //
MBh, 13, 127, 6.1 ulūkavadanair bhīmaiḥ śyenabhāsamukhaistathā /
Rāmāyaṇa
Rām, Yu, 83, 15.1 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ /
Saundarānanda
SaundĀ, 10, 28.1 manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca /
Liṅgapurāṇa
LiPur, 1, 85, 15.1 tānpañcavadanairgṛhṇan brahmā lokapitāmahaḥ /
Suśrutasaṃhitā
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 18.2 stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām //
Bhāratamañjarī
BhāMañj, 18, 9.1 kākakaṅkabakolūkavadanairabhito vṛte /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 9.0 abjajāsyaiḥ kamalayonivadanaiḥ //