Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 7, 2, 19.0 tardam avaśirasaṃ vadanāt keśena samuhyorvarāmadhye nikhanati //
Carakasaṃhitā
Ca, Indr., 8, 24.1 gosarge vadanādyasya svedaḥ pracyavate bhṛśam /
Mahābhārata
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 100, 3.2 pitāmahasya vadanād udatiṣṭhad aninditā //
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
Rāmāyaṇa
Rām, Ār, 21, 6.1 sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam /
Rām, Ār, 45, 34.2 āśīviṣasya vadanād daṃṣṭrām ādātum icchasi //
Rām, Su, 1, 154.1 taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva /
Rām, Su, 61, 24.2 śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām //
Rām, Utt, 10, 41.2 kīdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam //
Rām, Utt, 22, 19.2 jvālāmālo viniśvāso vadanāt krodhapāvakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 110.1 gosarge vadanād yasya svedaḥ pracyavate bhṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 348.2 kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ //
Kirātārjunīya
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kūrmapurāṇa
KūPur, 1, 2, 35.3 bhṛgvādayastadvadanācchrutvā dharmānathocire //
KūPur, 1, 22, 19.1 niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
Matsyapurāṇa
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 150, 48.2 yāvadyamasya vadanātsusrāva rudhiraṃ bahu //
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
Meghadūta
Megh, Pūrvameghaḥ, 43.2 prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ //
Suśrutasaṃhitā
Su, Cik., 40, 30.1 śṛṅgāṭakamabhiplāvya nireti vadanādyathā /
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Viṣṇupurāṇa
ViPur, 5, 16, 7.2 pātayiṣyāmi daśanānvadanādakhilāṃstava //
Bhāratamañjarī
BhāMañj, 1, 853.1 bhīmena bhajyamānasya vadanāttasya rakṣasaḥ /
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
Kathāsaritsāgara
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 6, 1, 211.1 iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya /
Rasendracintāmaṇi
RCint, 3, 23.1 yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /
Skandapurāṇa
SkPur, 7, 6.2 niḥsṛtā vadanād devī prahvā samavātiṣṭhata //
Rasasaṃketakalikā
RSK, 3, 10.1 samudre mathyamāne tu vāsukervadanāddrutaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 60.1 etacchrutvā mahādevo bhūtasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 111, 31.1 etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam /