Occurrences

Kauśikasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā

Kauśikasūtra
KauśS, 13, 1, 4.0 gomāyuvadane //
Rāmāyaṇa
Rām, Su, 42, 7.1 ardhacandreṇa vadane śirasyekena karṇinā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 10.1 kuśāṭā vadane srāvye dvyaṅgulaṃ syāt tayoḥ phalam /
AHS, Utt., 13, 38.1 kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam /
AHS, Utt., 19, 7.1 mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 12.1 ity uktvā vadane tasya paṭūbhūtvā sarasvatī /
Kāmasūtra
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 2, 9, 3.1 tasyā vadane jaghanakarma /
Matsyapurāṇa
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
MPur, 146, 8.2 svareto vahnivadane vyasṛjatkāraṇāntare //
MPur, 146, 9.1 tatprāptaṃ vahnivadane reto devānatarpayat /
MPur, 150, 9.2 prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham //
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 154, 247.1 babhūva vadane netraṃ tṛtīyamanalākulam /
MPur, 159, 1.3 skandācca vadane vahneḥ śukrātsuvadano'rihā //
MPur, 163, 11.1 tāni cakrāṇi vadane viśamānāni bhānti vai /
MPur, 174, 41.1 bhujagendreṇa vadane niviṣṭena virājitam /
Suśrutasaṃhitā
Su, Nid., 13, 39.2 gātreṣu vadane cāntarvijñeyāstā masūrikāḥ //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
Bhāratamañjarī
BhāMañj, 13, 1570.1 tato gaurīpativīryaṃ vadane jātavedasaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 2.0 baddhvā kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃ vadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā //
Garuḍapurāṇa
GarPur, 1, 162, 6.2 śūlo 'kṣikūṭavadane staimityaṃ tatra lālayā //
Gītagovinda
GītGov, 7, 38.1 samuditamadane ramaṇīvadane cumbanavalitādhare /
Kathāsaritsāgara
KSS, 1, 6, 140.2 devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ //
KSS, 5, 3, 171.1 tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
Kālikāpurāṇa
KālPur, 56, 19.2 brahmā māṃ pātu vadane padmayonir ayonijaḥ //
Narmamālā
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
Rasaratnasamuccaya
RRS, 1, 65.1 prakṣipto vadane vahnergaṅgāyāmapi so 'patat /
RRS, 8, 21.1 sādhitastena sūtendro vadane vidhṛto nṛṇām /
RRS, 12, 9.1 romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
Rasendracūḍāmaṇi
RCūM, 4, 21.1 sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /
RCūM, 4, 24.1 sāritastena sūtendro vadane vidhṛto nṛṇām /
RCūM, 4, 98.1 rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /
RCūM, 5, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
RCūM, 15, 8.1 nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
Skandapurāṇa
SkPur, 12, 35.1 māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau /
Tantrāloka
TĀ, 3, 14.2 rūpaṃ dṛśyeta vadane nije na makurāntare //
Ānandakanda
ĀK, 1, 1, 12.2 nikṣiptaṃ vadane vahnerāvayosteja ujjvalam //
ĀK, 1, 25, 18.2 sā dhṛtā vadane hanti meharogān aśeṣataḥ //
ĀK, 1, 25, 22.1 sādhitastena sūtendro vadane vidhṛto nṛṇām /
ĀK, 1, 26, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
ĀK, 1, 26, 116.1 mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /
Āryāsaptaśatī
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 384.1 prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati /
Āsapt, 2, 545.2 gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.2 sasūtabhāṇḍavadane 'pyanyanmilati bhāṇḍakam //
Haribhaktivilāsa
HBhVil, 5, 121.2 vadane hṛdaye liṅge pādayoś ca yathākramam //
HBhVil, 5, 160.1 nāsayor vadane kaṇṭhe hṛdi nābhau kaṭidvaye /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
HYP, Caturthopadeśaḥ, 13.2 patitaṃ vadane yasya jagad etac carācaram //