Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.30 nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca /
MBh, 1, 1, 108.1 yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya /
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 2, 38.1 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 47.1 draupadīharaṇaṃ parva saindhavena vanāt tataḥ /
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 84.1 pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam /
MBh, 1, 2, 90.6 samayaṃ pālayan vīro vanaṃ yatra jagāma ha //
MBh, 1, 2, 91.1 pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ /
MBh, 1, 2, 102.5 jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ //
MBh, 1, 2, 105.2 vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 2, 105.11 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 126.49 bhujagendreṇa balinā tasmin sugahane vane /
MBh, 1, 2, 180.5 sūryāstamanavelāyām āseduste mahad vanam /
MBh, 1, 2, 232.22 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam /
MBh, 1, 8, 21.2 pramatiḥ saha putreṇa tathānye vanavāsinaḥ //
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 9, 5.4 devadūtastadābhyetya vākyam āha ruruṃ vane /
MBh, 1, 9, 20.1 sa kadācid vanaṃ vipro rurur abhyāgaman mahat /
MBh, 1, 12, 4.2 ruruścāpi vanaṃ sarvaṃ paryadhāvat samantataḥ /
MBh, 1, 13, 30.1 sa kadācid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran /
MBh, 1, 14, 11.2 te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat //
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 17, 7.5 saparvatavanadvīpāṃ daityasyākampayan mahīm /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 23, 2.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam /
MBh, 1, 23, 6.1 tat te vanaṃ samāsādya vijahruḥ pannagā mudā /
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 14.2 pariśrāntaḥ pipāsārta āsasāda muniṃ vane //
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 44, 20.2 vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam //
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 45, 21.2 viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane //
MBh, 1, 46, 26.2 etat tu śrotum icchāmi aṭavyāṃ nirjane vane /
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 55, 6.1 mṛte pitari te vīrā vanād etya svamandiram /
MBh, 1, 55, 19.1 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam /
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 55, 21.15 dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare /
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 55, 31.3 vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanaṃjayam /
MBh, 1, 55, 32.1 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat /
MBh, 1, 55, 40.1 vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca /
MBh, 1, 56, 32.20 vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca /
MBh, 1, 57, 38.9 vasantakāle tat paśyan vanaṃ caitrarathopamam /
MBh, 1, 57, 39.1 tasya retaḥ pracaskanda carato rucire vane /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 57, 103.2 hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ //
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 63, 13.1 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam /
MBh, 1, 63, 15.1 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ /
MBh, 1, 63, 27.1 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam /
MBh, 1, 64, 1.4 vanam ālokayāmāsa nagarād yojanadvaye /
MBh, 1, 64, 1.7 rājā mṛgaprasaṅgena vanam anyad viveśa ha //
MBh, 1, 64, 2.2 sa vanasyāntam āsādya mahad īriṇam āsadat //
MBh, 1, 64, 3.3 śītamārutasaṃyuktaṃ jagāmānyan mahad vanam //
MBh, 1, 64, 7.3 manoramaṃ maheṣvāso viveśa vanam uttamam //
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 12.4 sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ //
MBh, 1, 64, 13.2 parikrāman vane vṛkṣān upaitīva riraṃsayā //
MBh, 1, 64, 14.1 evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ /
MBh, 1, 64, 15.1 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam /
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 64, 24.3 mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam //
MBh, 1, 64, 26.2 avasthāpya vanadvāri senām idam uvāca saḥ //
MBh, 1, 64, 28.1 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ /
MBh, 1, 65, 2.2 uvāca ka ihetyuccair vanaṃ saṃnādayann iva //
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 66, 7.2 tau tatra suciraṃ kālaṃ vane vyaharatām ubhau /
MBh, 1, 66, 10.1 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule /
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 66, 14.1 nirjane ca vane yasmācchakuntaiḥ parirakṣitā /
MBh, 1, 67, 14.12 vanaṃ kaṇṭakitaṃ ghoraṃ nirmanuṣyam abhūtavat /
MBh, 1, 67, 14.20 punaḥ prarohate devi vanaṃ paraśunā hatam /
MBh, 1, 67, 20.4 śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ /
MBh, 1, 67, 20.7 śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 6.3 vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam /
MBh, 1, 68, 9.53 vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam /
MBh, 1, 68, 11.22 vane jātā vivṛddhā ca na ca jānāti kiṃcana /
MBh, 1, 68, 13.2 ājagāma tataḥ śubhrā duḥṣantaviditād vanāt /
MBh, 1, 68, 13.9 te vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 68, 69.14 āśrame parṇaśālāyāṃ kumārīṃ vijane vane /
MBh, 1, 69, 28.5 prasthitaivānavadyāṅgī saha putreṇa vai vanam /
MBh, 1, 69, 43.6 mama putro vane jātastava śokapraṇāśanaḥ /
MBh, 1, 70, 44.4 viśvācyā sahito reme punaścaitrarathe vane /
MBh, 1, 71, 26.1 gā rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ /
MBh, 1, 71, 27.2 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MBh, 1, 71, 32.2 vanaṃ yayau tato vipro dadṛśur dānavāśca tam /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 73, 4.1 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame /
MBh, 1, 73, 23.27 vṛkṣamūlam upāśritya devatām iva tadvane /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 73, 27.3 tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane //
MBh, 1, 73, 28.1 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 74, 12.12 saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam /
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 78, 9.10 kena kāryeṇa samprāpto nirjanaṃ gahanaṃ vanam /
MBh, 1, 78, 11.2 yayātisahitā rājan nirjagāma mahāvanam //
MBh, 1, 80, 8.3 viśvācyā sahito reme vyabhrājan nandane vane /
MBh, 1, 80, 25.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 81, 10.2 rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MBh, 1, 81, 11.2 phalamūlāśano rājā vane saṃnyavasacciram //
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 90, 10.4 viśvajitā ceṣṭvā vanaṃ praviveśa //
MBh, 1, 92, 23.2 sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha //
MBh, 1, 92, 24.29 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 92, 24.31 sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca //
MBh, 1, 92, 27.3 snātamātrām adhovastrāṃ gaṅgātīraruhe vane /
MBh, 1, 93, 7.2 vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake //
MBh, 1, 93, 11.1 atha tad vanam ājagmuḥ kadācid bharatarṣabha /
MBh, 1, 93, 12.1 te sadārā vanaṃ tacca vyacaranta samantataḥ /
MBh, 1, 93, 12.2 remire ramaṇīyeṣu parvateṣu vaneṣu ca //
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 93, 18.2 ṛṣestasya varārohe yasyedaṃ vanam uttamam //
MBh, 1, 93, 29.1 tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 94, 41.1 sa kadācid vanaṃ yāto yamunām abhito nadīm /
MBh, 1, 96, 40.3 te vanāni ca ramyāṇi śailāṃśca saritastathā /
MBh, 1, 96, 42.2 vanāni saritaścaiva śailāṃśca vividhadrumān //
MBh, 1, 102, 9.1 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 106, 9.1 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 109, 5.3 vane maithunakālasthaṃ dadarśa mṛgayūthapam //
MBh, 1, 109, 14.2 āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane //
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 109, 27.1 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane /
MBh, 1, 110, 24.3 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 110, 30.2 valkalī phalamūlāśī cariṣyāmi mahāvane //
MBh, 1, 110, 37.2 gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 41.1 śrutvā ca tebhyastat sarvaṃ yathāvṛttaṃ mahāvane /
MBh, 1, 116, 1.2 darśanīyāṃstataḥ putrān pāṇḍuḥ pañca mahāvane /
MBh, 1, 116, 2.1 supuṣpitavane kāle kadācin madhumādhave /
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 116, 3.5 cūtair mañjiribhiścaiva pārijātavanair api /
MBh, 1, 116, 3.9 tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.12 bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ //
MBh, 1, 116, 4.4 pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ /
MBh, 1, 116, 19.4 vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane /
MBh, 1, 116, 22.42 pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ /
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 116, 22.60 hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam /
MBh, 1, 116, 22.67 tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam /
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 118, 16.3 anidhāya sutān rājye vane jātān yaśasvinaḥ /
MBh, 1, 118, 17.4 ramaṇīye vanoddeśe gaṅgātīre same śubhe //
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 119, 10.2 vanam ādāya bhadraṃ te gacchāvo yadi manyase //
MBh, 1, 119, 11.2 vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata //
MBh, 1, 119, 30.6 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām /
MBh, 1, 119, 30.11 udyānavanam āsādya visṛjya ca mahājanam /
MBh, 1, 119, 38.42 udyānāni vanaṃ caiva vicitāni samantataḥ /
MBh, 1, 119, 38.85 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ /
MBh, 1, 119, 43.24 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām /
MBh, 1, 119, 43.29 udyānavanam āsādya saṃprasṛjya ca vāhanam /
MBh, 1, 119, 43.40 athodyānavane tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 43.98 prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram /
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 1, 119, 43.128 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ /
MBh, 1, 120, 8.1 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane /
MBh, 1, 121, 16.13 tatastaṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā /
MBh, 1, 121, 17.1 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt /
MBh, 1, 123, 17.2 śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān /
MBh, 1, 123, 17.3 tasya rorūyamāṇasya naṣṭasya vijane vane /
MBh, 1, 123, 18.1 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane /
MBh, 1, 123, 19.3 vegamajjana [... au5 Zeichenjh] ᄆaṃ vanaiḥ /
MBh, 1, 123, 22.1 taṃ tato 'nveṣamāṇāste vane vananivāsinam /
MBh, 1, 123, 22.1 taṃ tato 'nveṣamāṇāste vane vananivāsinam /
MBh, 1, 127, 9.2 bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ //
MBh, 1, 128, 4.61 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 1, 130, 1.12 putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet /
MBh, 1, 135, 19.2 divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam //
MBh, 1, 135, 19.2 divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam //
MBh, 1, 136, 18.6 gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ //
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 136, 19.6 viduraḥ preṣayāmāsa tadvanaṃ puruṣaṃ śucim /
MBh, 1, 136, 19.7 sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane /
MBh, 1, 137, 16.35 yacca sā vanavāsena kleśitā duḥkhabhāginī /
MBh, 1, 137, 18.2 yatamānā vanaṃ rājan gahanaṃ pratipedire //
MBh, 1, 137, 20.1 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane /
MBh, 1, 138, 1.3 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat /
MBh, 1, 138, 2.3 sa roṣita iva kruddho vane bhañjan mahādrumān /
MBh, 1, 138, 6.1 āgamaṃste vanoddeśam alpamūlaphalodakam /
MBh, 1, 138, 8.4 nyaviśanta hi te sarve nirāsvāde mahāvane /
MBh, 1, 138, 9.1 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat /
MBh, 1, 138, 14.7 mahāraudre vane ghore vṛkṣamūle suśītale /
MBh, 1, 138, 30.1 nātidūre ca nagaraṃ vanād asmāddhi lakṣaye /
MBh, 1, 139, 1.3 avidūre vanāt tasmācchālavṛkṣam upāśritaḥ //
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 139, 20.2 śete vanam idaṃ prāpya viśvastā svagṛhe yathā //
MBh, 1, 139, 21.1 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam /
MBh, 1, 139, 30.2 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi /
MBh, 1, 141, 10.1 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam /
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 141, 22.13 tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham /
MBh, 1, 141, 22.15 tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ /
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 142, 23.4 rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane //
MBh, 1, 142, 25.4 kṣemam adya kariṣyāmi yathā vanam akaṇṭakam /
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 142, 33.1 nadūre nagaraṃ manye vanād asmād ahaṃ prabho /
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 1, 143, 24.2 sutīrthavanatoyāsu tathā girinadīṣu ca /
MBh, 1, 143, 25.2 pattaneṣu ca ramyeṣu mahāśālavaneṣu ca //
MBh, 1, 143, 28.3 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane /
MBh, 1, 143, 38.3 mahatkṛcchre vane durge /
MBh, 1, 144, 1.2 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn /
MBh, 1, 144, 1.2 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn /
MBh, 1, 144, 2.2 ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca //
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 145, 3.1 ramaṇīyāni paśyanto vanāni vividhāni ca /
MBh, 1, 151, 2.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī /
MBh, 1, 152, 17.1 sa tadannam upādāya gato bakavanaṃ prati /
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 155, 15.1 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare /
MBh, 1, 156, 4.1 yānīha ramaṇīyāni vanānyupavanāni ca /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 158, 13.1 aṅgāraparṇam iti ca khyātaṃ vanam idaṃ mama /
MBh, 1, 160, 40.2 vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā //
MBh, 1, 162, 2.1 amātyaḥ sānuyātrastu taṃ dadarśa mahāvane /
MBh, 1, 165, 5.1 sa cacāra sahāmātyo mṛgayāṃ gahane vane /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 166, 3.3 tasmin vane mahāghore khaḍgāṃśca bahuśo 'hanat /
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 1, 167, 16.2 kalmāṣapādam āsīnaṃ dadarśa vijane vane //
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 1, 169, 7.2 rakṣasā bhakṣitastāta tava tāto vanāntare //
MBh, 1, 172, 16.2 uttare himavatpārśve utsasarja mahāvane //
MBh, 1, 173, 9.2 dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare /
MBh, 1, 174, 2.2 yavīyān devalasyaiṣa vane bhrātā tapasyati /
MBh, 1, 176, 4.1 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca /
MBh, 1, 188, 22.102 saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī /
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 26.3 pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ /
MBh, 1, 199, 46.1 ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ /
MBh, 1, 204, 5.1 antaḥpure vanodyāne parvatopavaneṣu ca /
MBh, 1, 204, 9.1 tatastilottamā tatra vane puṣpāṇi cinvatī /
MBh, 1, 204, 28.2 sa no dvādaśa varṣāṇi brahmacārī vane vaset //
MBh, 1, 205, 17.1 anupraveśe rājñastu vanavāso bhaven mama /
MBh, 1, 205, 17.3 adharmo vā mahān astu vane vā maraṇaṃ mama /
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 205, 30.3 vane dvādaśa varṣāṇi vāsāyopajagāma ha //
MBh, 1, 206, 5.1 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca /
MBh, 1, 206, 25.3 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ //
MBh, 1, 208, 17.1 tasya vai tapasā rājaṃstad vanaṃ tejasāvṛtam /
MBh, 1, 210, 5.1 tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane /
MBh, 1, 210, 12.2 āpagānāṃ vanānāṃ ca kathayāmāsa sātvate //
MBh, 1, 212, 1.11 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
MBh, 1, 212, 1.33 parvatāṃścaiva tīrthāni vanānyāyatanāni ca /
MBh, 1, 212, 1.35 āpagānāṃ vanānāṃ ca kathayāmāsa yādave /
MBh, 1, 212, 1.128 sarāṃsi saritaścaiva vanāni ca kathaṃ yate /
MBh, 1, 212, 1.219 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ /
MBh, 1, 213, 12.34 sānuṃ muñjāvataṃ caiva vanānyupavanāni ca /
MBh, 1, 213, 12.43 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 214, 12.3 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata /
MBh, 1, 214, 17.23 pītāmbaradharo devastad vanaṃ bahudhā caran /
MBh, 1, 214, 21.1 vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ /
MBh, 1, 214, 25.2 śabdenāpūryate ha sma tad vanaṃ susamṛddhimat //
MBh, 1, 214, 31.3 jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam //
MBh, 1, 215, 11.113 ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam /
MBh, 1, 215, 18.2 nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane //
MBh, 1, 216, 33.1 parigṛhya samāviṣṭastad vanaṃ bharatarṣabha /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 1, 217, 10.2 adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye //
MBh, 1, 217, 22.2 babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat //
MBh, 1, 218, 2.2 chādayāmāsa tad varṣam apakṛṣya tato vanāt //
MBh, 1, 218, 4.2 dahyamāne vane tasmin kurukṣetre 'bhavat tadā //
MBh, 1, 219, 3.3 te vanaṃ prasamīkṣyātha dahyamānam anekadhā /
MBh, 1, 219, 39.4 tad vanaṃ pāvako dhīmān dināni daśa pañca ca /
MBh, 1, 219, 40.1 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca /
MBh, 1, 220, 1.3 tasmin vane dahyamāne brahmann etad vadāśu me //
MBh, 1, 220, 4.3 tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ /
MBh, 1, 220, 17.3 bālān sutān aṇḍagatān mātrā saha munir vane //
MBh, 1, 220, 19.1 tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane /
MBh, 1, 220, 20.2 mandapālaścaraṃstasmin vane lapitayā saha //
MBh, 1, 224, 7.1 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane /
MBh, 1, 224, 18.2 rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane //
MBh, 1, 225, 5.1 bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam /
MBh, 2, 10, 7.1 mandārāṇām udārāṇāṃ vanāni surabhīṇi ca /
MBh, 2, 10, 8.1 nalinyāścālakākhyāyāścandanānāṃ vanasya ca /
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 16, 21.4 rājyaṃ cāpi parityajya tapovanam athāśrayat /
MBh, 2, 16, 23.10 so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane /
MBh, 2, 16, 26.2 bhagavan rājyam utsṛjya prasthitasya tapovanam /
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 2, 19, 8.1 vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ /
MBh, 2, 24, 23.2 nivasanti vane ye ca tān sarvān ajayat prabhuḥ //
MBh, 2, 28, 47.1 ekapādāṃśca puruṣān kevalān vanavāsinaḥ /
MBh, 2, 55, 12.1 hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān /
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 66, 19.2 jñātāśca punar anyāni vane varṣāṇi dvādaśa //
MBh, 2, 67, 10.2 jñātāśca punar anyāni vane varṣāṇi dvādaśa //
MBh, 2, 67, 11.1 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa /
MBh, 2, 67, 19.1 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ /
MBh, 2, 67, 19.2 yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ //
MBh, 2, 67, 20.2 samutkṣepeṇa caikena vanavāsāya bhārata //
MBh, 2, 68, 1.2 vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ /
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 68, 6.2 te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ //
MBh, 2, 70, 8.1 sahadevaśca me putraḥ sadāvekṣyo vane vasan /
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 2, 70, 21.2 pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ //
MBh, 2, 71, 24.2 kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ //
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 71, 36.1 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ /
MBh, 2, 71, 36.2 te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ //
MBh, 2, 72, 1.2 vanaṃ gateṣu pārtheṣu nirjiteṣu durodare /
MBh, 3, 1, 3.2 vane vijahrire pārthāḥ śakrapratimatejasaḥ //
MBh, 3, 1, 5.1 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām /
MBh, 3, 1, 6.3 vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata //
MBh, 3, 2, 1.3 vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ /
MBh, 3, 2, 2.2 phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ //
MBh, 3, 2, 3.1 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam /
MBh, 3, 2, 11.2 kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane //
MBh, 3, 4, 10.2 dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam //
MBh, 3, 5, 1.2 vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ /
MBh, 3, 6, 1.2 pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ /
MBh, 3, 6, 2.2 yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam //
MBh, 3, 6, 2.2 yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam //
MBh, 3, 6, 3.2 kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam //
MBh, 3, 6, 4.1 tatra te nyavasan vīrā vane bahumṛgadvije /
MBh, 3, 6, 5.2 jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat //
MBh, 3, 7, 10.2 saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam //
MBh, 3, 7, 11.1 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ /
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 11, 11.3 yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane //
MBh, 3, 12, 3.2 jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam //
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 3, 12, 11.2 tad vanaṃ tasya nādena samprasthitam ivābhavat //
MBh, 3, 12, 15.2 āvṛṇottad vanadvāraṃ maināka iva parvataḥ //
MBh, 3, 12, 23.1 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ /
MBh, 3, 12, 27.1 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ /
MBh, 3, 12, 27.2 vanam abhyāgato ghoram idaṃ tava parigraham //
MBh, 3, 12, 32.1 hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ /
MBh, 3, 12, 33.1 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam /
MBh, 3, 12, 49.2 cīrāṇīva vyudastāni rejus tatra mahāvane //
MBh, 3, 12, 70.1 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ /
MBh, 3, 12, 72.2 viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 12, 73.2 vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ //
MBh, 3, 13, 1.3 pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane //
MBh, 3, 13, 3.1 vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ /
MBh, 3, 13, 21.2 ayajo bhūritejā vai kṛṣṇa caitrarathe vane //
MBh, 3, 13, 85.2 abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt //
MBh, 3, 24, 2.1 āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 25, 2.1 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane /
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 18.2 mayūradātyūhacakorasaṃghās tasmin vane kānanakokilāś ca //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 17.1 yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya /
MBh, 3, 27, 10.2 udīrṇau dahataḥ śatrūn vanānīvāgnimārutau //
MBh, 3, 28, 1.2 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā /
MBh, 3, 28, 4.3 vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ //
MBh, 3, 28, 7.2 tvayi bhārata niṣkrānte vanāyājinavāsasi //
MBh, 3, 28, 18.1 sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ /
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.1 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam /
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 30.2 nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 31.2 sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 35, 12.2 itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ //
MBh, 3, 36, 31.1 asmābhir uṣitāḥ samyag vane māsās trayodaśa /
MBh, 3, 37, 31.1 vanād asmācca kaunteya vanam anyad vicintyatām /
MBh, 3, 37, 31.1 vanād asmācca kaunteya vanam anyad vicintyatām /
MBh, 3, 37, 37.1 sa vyāsavākyamudito vanād dvaitavanāt tataḥ /
MBh, 3, 38, 3.1 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ /
MBh, 3, 39, 2.2 vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat //
MBh, 3, 39, 12.3 vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata //
MBh, 3, 39, 14.1 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam /
MBh, 3, 39, 16.1 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ /
MBh, 3, 39, 19.1 manoharavanopetās tasminn atiratho 'rjunaḥ /
MBh, 3, 39, 20.1 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā /
MBh, 3, 40, 6.1 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā /
MBh, 3, 40, 18.1 ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ /
MBh, 3, 40, 18.2 na tvam asmin vane ghore bibheṣi kanakaprabha //
MBh, 3, 41, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 44, 3.1 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam /
MBh, 3, 44, 7.1 sa tad divyaṃ vanaṃ paśyan divyagītanināditam /
MBh, 3, 45, 37.2 kāmyakaṃ vanam uddiśya samupāyān mahītalam //
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 47, 5.1 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane /
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 49, 13.2 na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ /
MBh, 3, 49, 15.1 nivartya ca vanāt pārtham ānāyya ca janārdanam /
MBh, 3, 49, 17.1 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ /
MBh, 3, 49, 40.2 vanavāsam aduḥkhārho bhāryayā nyavasat saha //
MBh, 3, 49, 41.2 vane nivasato rājañśiṣyante sma kadācana //
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 3, 50, 18.2 vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam //
MBh, 3, 50, 24.1 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane /
MBh, 3, 54, 37.1 punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca /
MBh, 3, 58, 25.2 katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane //
MBh, 3, 58, 26.2 vane ghore mahārāja nāśayiṣyāmi te klamam //
MBh, 3, 59, 9.2 vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān //
MBh, 3, 59, 21.2 cariṣyati vane ghore mṛgavyālaniṣevite //
MBh, 3, 59, 25.2 jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ //
MBh, 3, 60, 1.3 abudhyata varārohā saṃtrastā vijane vane //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 17.2 anveṣati sma bhartāraṃ vane śvāpadasevite //
MBh, 3, 60, 22.1 hā nātha mām iha vane grasyamānām anāthavat /
MBh, 3, 60, 25.1 tām akasmān mṛgavyādho vicaran gahane vane /
MBh, 3, 60, 29.1 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam /
MBh, 3, 61, 1.3 vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam //
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 28.1 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam /
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 61, 53.2 yady asyasmin vane rājan darśayātmānam ātmanā //
MBh, 3, 61, 80.1 sā vanāni girīṃś caiva sarāṃsi saritas tathā /
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 61, 83.2 vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam //
MBh, 3, 61, 98.1 aho batāyam agamaḥ śrīmān asmin vanāntare /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ /
MBh, 3, 61, 123.2 paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite /
MBh, 3, 62, 2.1 atha kāle bahutithe vane mahati dāruṇe /
MBh, 3, 62, 5.1 saṃmate sārthavāhasya viviśur vanam uttamam /
MBh, 3, 62, 8.2 vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt /
MBh, 3, 62, 11.2 vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam /
MBh, 3, 62, 28.2 dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān //
MBh, 3, 62, 29.2 āśvāsayantī bhartāram aham anvagamaṃ vanam //
MBh, 3, 62, 30.1 sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare /
MBh, 3, 63, 1.3 dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane //
MBh, 3, 64, 16.1 sā tu taṃ puruṣaṃ nārī kṛcchre 'pyanugatā vane /
MBh, 3, 64, 18.1 śvāpadācarite nityaṃ vane mahati dāruṇe /
MBh, 3, 67, 12.2 vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ //
MBh, 3, 70, 1.2 sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca /
MBh, 3, 70, 6.2 āsasāda vane rājan phalavantaṃ vibhītakam //
MBh, 3, 74, 17.2 vanasthayā duḥkhitayā śocantyā māṃ vivāsasam //
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 78, 22.1 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane /
MBh, 3, 78, 23.1 dahyamānena tu hṛdā śaraṇārthī mahāvane /
MBh, 3, 79, 3.2 vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ //
MBh, 3, 79, 6.1 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā /
MBh, 3, 79, 6.2 kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā //
MBh, 3, 79, 12.2 tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me /
MBh, 3, 79, 13.1 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam /
MBh, 3, 79, 19.2 tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam //
MBh, 3, 79, 25.1 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane /
MBh, 3, 79, 29.1 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama /
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 80, 1.2 dhanaṃjayotsukāste tu vane tasmin mahārathāḥ /
MBh, 3, 82, 3.1 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ /
MBh, 3, 82, 4.2 tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate //
MBh, 3, 82, 93.1 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa /
MBh, 3, 83, 83.1 yatra gaṅgā mahārāja sa deśas tat tapovanam /
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 84, 17.1 bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci /
MBh, 3, 84, 20.2 vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati //
MBh, 3, 85, 21.1 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam /
MBh, 3, 86, 7.1 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam /
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 3, 88, 2.1 sarasvatī puṇyavahā hradinī vanamālinī /
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 97, 22.1 tata ādhāya garbhaṃ tam agamad vanam eva saḥ /
MBh, 3, 97, 22.2 tasmin vanagate garbho vavṛdhe sapta śāradān //
MBh, 3, 105, 14.2 sasamudravanadvīpā sanadīnadakandarā /
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 106, 40.1 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ /
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 110, 16.2 ṛśyaśṛṅgas taponityo vana eva vyavardhata //
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 112, 8.1 yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti /
MBh, 3, 113, 2.2 sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu //
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 114, 18.2 saparvatavanoddeśā dakṣiṇā vai svayambhuvā //
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 115, 10.1 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā /
MBh, 3, 117, 1.3 kārtavīryasya dāyādair vane mṛga iveṣubhiḥ //
MBh, 3, 118, 9.1 tatrodadheḥ kaṃcid atītya deśaṃ khyātaṃ pṛthivyāṃ vanam āsasāda /
MBh, 3, 118, 22.1 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ /
MBh, 3, 119, 5.2 yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ //
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 17.2 svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ //
MBh, 3, 119, 19.2 so 'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 119, 21.2 eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ //
MBh, 3, 122, 9.2 babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ //
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 123, 6.1 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā /
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 3, 139, 4.2 kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane //
MBh, 3, 142, 4.1 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam /
MBh, 3, 142, 6.1 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca /
MBh, 3, 143, 3.1 sarāṃsi saritaścaiva parvatāṃśca vanāni ca /
MBh, 3, 143, 14.1 dharmarājaś ca dhaumyaś ca nililyāte mahāvane /
MBh, 3, 144, 12.2 ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute //
MBh, 3, 145, 10.1 evaṃ suramaṇīyāni vanānyupavanāni ca /
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 146, 36.1 snehān naravaro nūnam aviśvāsād vanasya ca /
MBh, 3, 146, 49.2 vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ //
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 55.1 tato 'vagāhya vegena tad vanaṃ bahupādapam /
MBh, 3, 146, 63.2 śabdaprabhavam anvicchaṃś cacāra kadalīvanam //
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 149, 22.1 eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te /
MBh, 3, 150, 18.1 sa tāni ramaṇīyāni vanānyupavanāni ca /
MBh, 3, 150, 18.2 viloḍayāmāsa tadā saugandhikavanepsayā //
MBh, 3, 150, 19.1 phullapadmavicitrāṇi puṣpitāni vanāni ca /
MBh, 3, 150, 20.1 hariṇaiś cañcalāpāṅgair hariṇīsahitair vane /
MBh, 3, 150, 23.2 priyatīrthavanā mārge padminīḥ samatikraman //
MBh, 3, 150, 25.1 parivṛtte 'hani tataḥ prakīrṇahariṇe vane /
MBh, 3, 150, 27.1 tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat /
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 155, 3.1 samāś catasro 'bhigatāḥ śivena caratāṃ vane /
MBh, 3, 155, 33.1 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam /
MBh, 3, 155, 36.2 te gandhamādanavanaṃ tan nandanavanopamam //
MBh, 3, 155, 36.2 te gandhamādanavanaṃ tan nandanavanopamam //
MBh, 3, 155, 54.3 mayūrān dadṛśuś citrān nṛtyato vanalāsakān //
MBh, 3, 155, 58.2 athāpaśyan kurabakān vanarājiṣu puṣpitān /
MBh, 3, 155, 59.1 tathaiva vanarājīnām udārān racitān iva /
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 161, 13.1 dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatām abhīkṣṇam /
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 163, 9.2 bhavatā ca samādiṣṭas tapase prasthito vanam //
MBh, 3, 164, 41.1 nandanādīni devānāṃ vanāni bahulānyuta /
MBh, 3, 172, 24.2 tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā //
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 173, 7.2 tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum //
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 174, 17.2 śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ //
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 174, 20.2 tasmād vanāccaitrarathaprakāśācchriyā jvalantas tapasā ca yuktāḥ //
MBh, 3, 175, 4.2 bahvāścarye vane teṣāṃ vasatām ugradhanvinām /
MBh, 3, 175, 5.2 dadarśa tad vanaṃ ramyaṃ devagandharvasevitam //
MBh, 3, 175, 10.1 vanāni devadārūṇāṃ meghānām iva vāgurāḥ /
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 179, 18.2 sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam //
MBh, 3, 180, 14.1 tataḥ samastāni kirīṭamālī vaneṣu vṛttāni gadāgrajāya /
MBh, 3, 183, 2.2 saṃcintya sa mahātejā vanam evānvarocayat /
MBh, 3, 183, 32.2 tapaḥ samabhisaṃdhāya vanam evānvapadyata //
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 189, 2.2 vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati //
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 190, 23.2 vanam idam udāram anudakam /
MBh, 3, 190, 24.1 sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat /
MBh, 3, 190, 24.2 sa kadācit tasmin vane ramye tayaiva saha vyavaharat /
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 193, 7.2 jagāma tapase dhīmāṃs tapovanam amitrahā //
MBh, 3, 193, 8.2 vanaṃ samprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ //
MBh, 3, 193, 17.2 taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi //
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 194, 5.3 kriyatām iti rājarṣir jagāma vanam uttamam //
MBh, 3, 207, 2.2 katham agnir vanaṃ yātaḥ kathaṃ cāpyaṅgirāḥ purā /
MBh, 3, 207, 6.3 yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ //
MBh, 3, 213, 49.2 alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ //
MBh, 3, 213, 51.1 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam /
MBh, 3, 214, 9.2 vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati //
MBh, 3, 214, 10.1 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt /
MBh, 3, 215, 2.1 nivasanti vane ye tu tasmiṃścaitrarathe janāḥ /
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 220, 23.1 saṃtānakavanaiḥ phullaiḥ karavīravanair api /
MBh, 3, 220, 23.1 saṃtānakavanaiḥ phullaiḥ karavīravanair api /
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 3, 221, 37.2 apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā //
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 225, 2.3 vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ //
MBh, 3, 225, 3.1 tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca /
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 226, 8.3 nānāvanoddeśavatī pattanair upaśobhitā //
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 227, 5.2 utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām //
MBh, 3, 227, 10.2 draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane //
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 13.2 upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam //
MBh, 3, 228, 8.1 chadmanā nirjitās te hi karśitāś ca mahāvane /
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 228, 25.2 paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat //
MBh, 3, 229, 1.2 atha duryodhano rājā tatra tatra vane vasan /
MBh, 3, 229, 7.2 yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ //
MBh, 3, 229, 11.1 sa tāñśarair vinirbhindan gajān badhnan mahāvane /
MBh, 3, 229, 12.2 paśyan suramaṇīyāni puṣpitāni vanāni ca //
MBh, 3, 229, 18.2 praviśantaṃ vanadvāri gandharvāḥ samavārayan //
MBh, 3, 230, 5.1 tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt /
MBh, 3, 230, 6.3 tān anādṛtya gandharvāṃstad vanaṃ viviśur mahat //
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 235, 4.1 vanasthān bhavato jñātvā kliśyamānān anarhavat /
MBh, 3, 235, 25.2 vane dvaitavane tasmin vijahāra mudā yutaḥ //
MBh, 3, 241, 1.2 vasamāneṣu pārtheṣu vane tasmin mahātmasu /
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 242, 7.3 nimantraya yathānyāyaṃ viprāṃstasmin mahāvane //
MBh, 3, 243, 21.2 bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam //
MBh, 3, 244, 1.3 kim akārṣur vane tasmiṃs tanmamākhyātum arhasi //
MBh, 3, 244, 16.2 tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā //
MBh, 3, 245, 1.2 vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 3, 245, 11.1 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ /
MBh, 3, 248, 2.1 prekṣamāṇā bahuvidhān vanoddeśān samantataḥ /
MBh, 3, 248, 2.2 yathartukālaramyāśca vanarājīḥ supuṣpitāḥ //
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 248, 8.2 tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane //
MBh, 3, 248, 9.2 bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam //
MBh, 3, 248, 14.2 kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam //
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 253, 2.1 tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tad vihagopaghuṣṭam /
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 254, 1.2 tato ghorataraḥ śabdo vane samabhavat tadā /
MBh, 3, 255, 33.2 prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ //
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 256, 30.2 pāṇḍavāśca vane tasmin nyavasan kāmyake tadā //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 3, 261, 2.2 prasthāpitau vanaṃ brahma maithilī ca yaśasvinī //
MBh, 3, 261, 25.2 bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ //
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 31.1 gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau /
MBh, 3, 262, 37.1 kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram /
MBh, 3, 263, 11.1 katham utsṛjya vaidehīṃ vane rākṣasasevite /
MBh, 3, 263, 24.1 vane mahati tasmiṃstu rāmaḥ saumitriṇā saha /
MBh, 3, 264, 2.2 sevyamāno vane tasmiñjagāma manasā priyām //
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 268, 1.2 prabhūtānnodake tasmin bahumūlaphale vane /
MBh, 3, 275, 56.2 puṣpakeṇa vimānena vaidehyā darśayan vanam //
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 277, 2.2 jayadrathena ca punar vanād apahṛtā balāt //
MBh, 3, 277, 39.2 tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha //
MBh, 3, 277, 40.2 vanāni kramaśas tāta sarvāṇyevābhyagacchata //
MBh, 3, 278, 9.1 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam /
MBh, 3, 278, 10.1 tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane /
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 3, 280, 18.3 skandhe paraśum ādāya satyavān prasthito vanam //
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 280, 23.3 ayaṃ gacchati me bhartā phalāhāro mahāvanam //
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 280, 26.2 vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 280, 30.1 sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ /
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 281, 66.3 diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān //
MBh, 3, 281, 73.2 śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane //
MBh, 3, 281, 75.2 vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam /
MBh, 3, 281, 76.2 asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan /
MBh, 3, 281, 78.2 na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane //
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 282, 3.1 tāvāśramān nadīścaiva vanāni ca sarāṃsi ca /
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 3, 292, 21.2 himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 3, 295, 15.1 śītalacchāyam āsādya nyagrodhaṃ gahane vane /
MBh, 3, 296, 23.2 dhanur udyamya kaunteyo vyalokayata tad vanam //
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 3, 296, 40.1 apetajananirghoṣaṃ praviveśa mahāvanam /
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 3, 299, 4.1 uṣitāśca vane kṛcchraṃ yatra dvādaśa vatsarān /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.17 uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 3.4 nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ /
MBh, 4, 1, 6.3 uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 24.14 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam /
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
MBh, 4, 5, 2.4 tataḥ pratyak prayātāste saṃkrāmanto vanād vanam /
MBh, 4, 5, 2.4 tataḥ pratyak prayātāste saṃkrāmanto vanād vanam /
MBh, 4, 5, 2.5 vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ /
MBh, 4, 5, 3.3 uṣitvā dvādaśa samā vane parapuraṃjayāḥ //
MBh, 4, 5, 4.2 lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt /
MBh, 4, 5, 6.8 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 4, 5, 6.17 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 7.6 rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ //
MBh, 4, 5, 11.1 tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 5, 13.7 utpathe hi vane jātā mṛgavyālaniṣevite /
MBh, 4, 5, 24.11 sa hi dharmeṇa dharmātmā tadā ghoratare vane /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 4, 16, 6.2 sarvaśveteva māheyī vane jātā trihāyanī /
MBh, 4, 16, 7.3 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva //
MBh, 4, 17, 4.1 vanavāsagatāyāśca saindhavena durātmanā /
MBh, 4, 18, 17.2 saparvatavanā bhīma sahasthāvarajaṅgamā //
MBh, 4, 20, 7.1 sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane /
MBh, 4, 22, 28.2 mahāvanam iva chinnaṃ śiśye vigalitadrumam //
MBh, 4, 25, 6.2 praviśeyur jitakrodhāstāvad eva punar vanam //
MBh, 4, 36, 5.2 sarpamāṇam ivākāśe vanaṃ bahulapādapam //
MBh, 4, 37, 11.1 kleśitaśca vane śūro vāsavena ca śikṣitaḥ /
MBh, 4, 39, 4.2 jitān akṣaistadā kṛṣṇā tān evānvagamad vanam //
MBh, 4, 42, 3.2 vane janapade 'jñātair eṣa eva paṇo hi naḥ //
MBh, 4, 42, 5.2 punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ //
MBh, 4, 42, 19.1 śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane /
MBh, 4, 44, 6.3 asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat //
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 46, 16.1 vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ /
MBh, 4, 48, 7.1 niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam /
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 4, 49, 14.2 cakampire vātavaśena kāle prakampitānīva mahāvanāni //
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 51, 14.2 prasasāra vasantāgre vanānām iva puṣpitām //
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 56, 6.2 vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ //
MBh, 4, 56, 12.2 vanam ādīpayiṣyāmi kurūṇām astratejasā //
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 62, 2.2 vanānniṣkramya gahanād bahavaḥ kurusainikāḥ //
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 4, 66, 25.1 diṣṭyā bhavantaḥ samprāptāḥ sarve kuśalino vanāt /
MBh, 5, 3, 9.2 vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam //
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 15, 28.1 sa diśaḥ pradiśaścaiva parvatāṃśca vanāni ca /
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 19, 15.2 babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā //
MBh, 5, 19, 18.1 tasya taiḥ puruṣavyāghrair vanamālādharair balam /
MBh, 5, 19, 18.2 aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ //
MBh, 5, 21, 5.1 asaṃśayaṃ kleśitāste vane ceha ca pāṇḍavāḥ /
MBh, 5, 21, 13.2 yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ //
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 29, 47.1 vanaṃ rājā dhṛtarāṣṭraḥ saputro vyāghrā vane saṃjaya pāṇḍaveyāḥ /
MBh, 5, 29, 47.1 vanaṃ rājā dhṛtarāṣṭraḥ saputro vyāghrā vane saṃjaya pāṇḍaveyāḥ /
MBh, 5, 29, 47.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 29, 47.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 29, 48.1 nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam /
MBh, 5, 29, 48.2 tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet //
MBh, 5, 29, 48.2 tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet //
MBh, 5, 30, 8.1 svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu /
MBh, 5, 33, 68.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 5, 33, 103.1 vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ /
MBh, 5, 34, 75.1 saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam /
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 5, 37, 41.1 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 41.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 37, 41.2 mā vanaṃ chinddhi savyāghraṃ mā vyāghrānnīnaśo vanāt //
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 42.2 vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam //
MBh, 5, 37, 57.2 tadā tacca vanaṃ cānyannirdahatyāśu tejasā //
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 37, 60.2 siṃhair vihīnaṃ hi vanaṃ vinaśyet siṃhā vinaśyeyur ṛte vanena //
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 39, 53.1 kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 53, 10.2 pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ //
MBh, 5, 54, 2.1 vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ /
MBh, 5, 57, 28.1 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam /
MBh, 5, 70, 9.1 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam /
MBh, 5, 70, 25.2 grāmāyaike vanāyaike nāśāyaike pravavrajuḥ //
MBh, 5, 71, 17.2 ślāghate jñātimadhye sma tvayi pravrajite vanam //
MBh, 5, 72, 10.2 dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ //
MBh, 5, 76, 15.1 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 78, 8.1 asmākam api vārṣṇeya vane vicaratāṃ tadā /
MBh, 5, 78, 9.1 nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ /
MBh, 5, 79, 6.1 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane /
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 81, 44.2 rudatīm apahāyainām upagacchāma yad vanam //
MBh, 5, 88, 7.2 ahārṣuśca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama //
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 88, 9.2 apaśyantaḥ svapitarau katham ūṣur mahāvane //
MBh, 5, 88, 15.1 te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane /
MBh, 5, 88, 17.2 mahāvane vyabodhyanta śvāpadānāṃ rutena te //
MBh, 5, 93, 41.1 dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ /
MBh, 5, 106, 15.1 prokṣitā yatra bahavo varāhādyā mṛgā vane /
MBh, 5, 107, 10.2 gatadāro gatāmātyo gatarājyo vanaṃ gataḥ //
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 116, 17.1 uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam /
MBh, 5, 116, 18.2 udyāneṣu vicitreṣu vaneṣūpavaneṣu ca //
MBh, 5, 117, 19.2 niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau //
MBh, 5, 117, 23.2 pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha //
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 5, 118, 4.2 ṛṣibhir brahmakalpaiśca samantād āvṛtaṃ vanam //
MBh, 5, 118, 5.2 varān utkramya sarvāṃstān vanaṃ vṛtavatī varam //
MBh, 5, 118, 6.2 upagamya vanaṃ puṇyaṃ tapastepe yayātijā //
MBh, 5, 118, 10.1 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca /
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 5, 122, 38.1 ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā /
MBh, 5, 125, 9.2 ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam //
MBh, 5, 137, 13.2 vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati //
MBh, 5, 140, 17.1 pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ /
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 146, 23.3 vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha //
MBh, 5, 147, 26.2 mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam //
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 157, 13.1 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 8.1 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ /
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 5, 174, 14.3 rājarṣistad vanaṃ prāptastapasvī hotravāhanaḥ //
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 14.1 iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā /
MBh, 5, 175, 26.2 seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam //
MBh, 5, 185, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 5, 188, 16.2 samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī //
MBh, 5, 192, 19.2 jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam //
MBh, 5, 192, 20.2 tadbhayād eva ca jano visarjayati tad vanam //
MBh, 6, 1, 9.2 paryākrāmanta deśāṃśca nadīḥ śailān vanāni ca //
MBh, 6, 3, 1.3 anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ //
MBh, 6, 7, 22.2 karṇikāravanaṃ ramyaṃ śilājālasamudgatam //
MBh, 6, 16, 4.2 anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane //
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 42, 6.2 cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 45, 56.1 agnineva pradagdhāni vanāni śiśirātyaye /
MBh, 6, 46, 9.2 vanaṃ yāsyāmi govinda śreyo me tatra jīvitum //
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 75, 4.1 adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ /
MBh, 6, 75, 54.2 viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam //
MBh, 6, 75, 54.2 viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam //
MBh, 6, 79, 41.2 yathā vanagajo rājanmṛdnaṃścarati padminīm //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 87, 3.2 saparvatavanā rājaṃścacāla subhṛśaṃ tadā /
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 95, 52.2 prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 96, 13.2 vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ //
MBh, 6, 101, 13.2 mahāvaṃśavanasyeva dahyamānasya parvate //
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 6, 103, 13.2 gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama //
MBh, 6, 103, 19.1 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam /
MBh, 6, 107, 27.2 yathā nāgo vane nāgaṃ matto mattam upādravat //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 6, 112, 53.2 abhyadravata saṃyattaṃ vane mattam iva dvipam //
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 88.2 nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan //
MBh, 7, 1, 23.1 ajāvaya ivāgopā vane śvāpadasaṃkule /
MBh, 7, 1, 26.2 vṛkair iva vane ruddhā pṛṣatī hatayūthapā //
MBh, 7, 1, 37.2 duryodhanam anujñāpya vanaṃ yāsyāmi kaurava //
MBh, 7, 3, 17.1 yena yena prasarato vāyvagnī sahitau vane /
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 12, 21.2 saṃprasupte yathā naktaṃ vanarājyau supuṣpite //
MBh, 7, 17, 16.2 bhramarāṇām iva vrātāḥ phulladrumagaṇe vane //
MBh, 7, 18, 29.1 muṇḍatālavanānīva tatra tatra cakāśire /
MBh, 7, 20, 24.1 taṃ dahantam anīkāni kruddham agniṃ yathā vanam /
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 24, 46.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 25, 33.2 parvate vanamadhyastho jvalann iva hutāśanaḥ //
MBh, 7, 25, 54.1 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 57, 28.1 suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca /
MBh, 7, 63, 32.1 saśailasāgaravanāṃ nānājanapadākulām /
MBh, 7, 64, 36.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 68, 52.2 prabhinna iva mātaṅgo mṛdnannaḍavanaṃ yathā //
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 71, 6.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 72, 7.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 72, 27.1 yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ /
MBh, 7, 77, 14.1 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 7, 82, 11.2 mahāvane tīvramadau vāraṇāviva yūthapau //
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 86, 18.2 asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ //
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 7, 102, 76.1 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ /
MBh, 7, 107, 9.1 tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca /
MBh, 7, 108, 16.3 parasparavadhaprepsvor vane kuñjarayor iva //
MBh, 7, 113, 26.1 gajābhyāṃ samprayuktābhyām āsīnnaḍavanaṃ yathā /
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 117, 50.3 mahādvipeneva vane mattena hariyūthapam //
MBh, 7, 120, 15.1 vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām /
MBh, 7, 121, 23.2 vṛddhakṣatro vanaṃ yātastapaśceṣṭaṃ samāsthitaḥ //
MBh, 7, 129, 21.1 rātrau vaṃśavanasyeva dahyamānasya parvate /
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 7, 135, 43.1 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva /
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 158, 27.1 asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā /
MBh, 7, 158, 34.2 gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat //
MBh, 7, 159, 48.2 bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi //
MBh, 7, 162, 31.2 pārijātavanānīva vyarocan rudhirokṣitāḥ //
MBh, 7, 163, 44.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 7, 168, 10.1 vanaṃ pravrājitāścāsma valkalājinavāsasaḥ /
MBh, 7, 169, 36.1 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā /
MBh, 7, 172, 25.2 tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ //
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 11, 6.2 yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 17, 102.2 davāgninā parītāṅgā yathaiva syur mahāvane //
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 8, 22, 42.1 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā /
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 27, 36.2 vane sṛgālaḥ piśitasya tṛpto mā pārtham āsādya vinaṅkṣyasi tvam //
MBh, 8, 27, 44.1 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet /
MBh, 8, 27, 45.1 sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan /
MBh, 8, 30, 24.1 śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu /
MBh, 8, 30, 35.1 pañca nadyo vahanty etā yatra pīluvanāny api /
MBh, 8, 33, 5.2 petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā //
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 8, 34, 35.2 madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram //
MBh, 8, 37, 10.2 nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam //
MBh, 8, 39, 27.2 drauṇir dadāha samare kakṣam agnir yathā vane //
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 49, 45.2 bahuvṛkṣalatāgulmam etad vanam upāśritāḥ /
MBh, 8, 49, 104.1 gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ /
MBh, 8, 49, 106.2 iyeṣa nirgantum atho vanāya taṃ vāsudevaḥ praṇato 'bhyuvāca //
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 55, 7.2 te petur urvyāṃ bahudhā virūpā vātaprabhagnāni yathā vanāni //
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 8, 58, 18.1 mahāvane mṛgagaṇā dāvāgnigrasitā yathā /
MBh, 8, 59, 32.2 āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā //
MBh, 8, 65, 11.2 jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ //
MBh, 8, 68, 58.1 tau śaṅkhaśabdena ninādayantau vanāni śailān sarito diśaś ca /
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 2, 43.2 so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye //
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 9, 22.2 jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane //
MBh, 9, 11, 3.1 saśūlam iva haryakṣaṃ vane mattam iva dvipam /
MBh, 9, 15, 57.1 puṣpitāviva rejāte vane śalmalikiṃśukā /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 21, 44.2 mahāveṇuvanasyeva dahyamānasya sarvataḥ //
MBh, 9, 22, 20.3 cacāla śabdaṃ kurvāṇā saparvatavanā mahī //
MBh, 9, 26, 38.2 yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ //
MBh, 9, 28, 32.2 mahāvanam iva chinnam abhavat tāvakaṃ balam //
MBh, 9, 30, 47.1 ahaṃ vanaṃ gamiṣyāmi hyajinaiḥ prativāsitaḥ /
MBh, 9, 30, 49.1 vanam eva gamiṣyāmi vasāno mṛgacarmaṇī /
MBh, 9, 36, 59.2 parūṣakavanaiścaiva bilvair āmrātakaistathā //
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 9, 38, 10.2 kṣureṇa śitadhāreṇa tat papāta mahāvane //
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 9, 39, 19.2 dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam //
MBh, 9, 40, 14.1 chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho /
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 47, 30.1 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane /
MBh, 9, 47, 60.2 sa ca tām āśrame nyasya jagāma himavadvanam //
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 9, 53, 2.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam /
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 55, 30.1 vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat /
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 9, 56, 60.2 supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ //
MBh, 9, 57, 14.2 parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane //
MBh, 9, 59, 32.2 bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha //
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 45.1 jayadrathena pāpena yat kṛṣṇā kleśitā vane /
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 9, 63, 41.1 sasāgaravanā ghorā pṛthivī sacarācarā /
MBh, 9, 64, 4.2 prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane //
MBh, 9, 64, 15.2 katham eko 'dya rājendra tiṣṭhase nirjane vane //
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 10, 1, 18.2 sūryāstamayavelāyām āseduḥ sumahad vanam //
MBh, 10, 1, 21.1 praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ /
MBh, 10, 1, 33.2 vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam //
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 10, 10, 5.1 chidyamānasya mahato vanasyeva paraśvadhaiḥ /
MBh, 10, 11, 19.1 droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ /
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 14, 10.2 cacāla ca mahī kṛtsnā saparvatavanadrumā //
MBh, 10, 16, 19.3 jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam //
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 11, 5, 6.1 sa tad vanaṃ vyanusaran vipradhāvan itastataḥ /
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 11, 5, 10.1 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ /
MBh, 11, 5, 20.1 vyālaiśca vanadurgānte striyā ca paramograyā /
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 7, 5.2 yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ //
MBh, 11, 14, 9.2 kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā //
MBh, 11, 16, 43.1 raktotpalavanānīva vibhānti rucirāṇi vai /
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 11, 26, 19.2 nideśād bhavataḥ pūrvaṃ vane vicaratā mayā /
MBh, 11, 27, 1.3 hradinīṃ vaprasampannāṃ mahānūpāṃ mahāvanām //
MBh, 12, 7, 6.2 ahiṃsā satyavacanaṃ nityāni vanacāriṇām //
MBh, 12, 7, 36.2 vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa //
MBh, 12, 8, 9.2 dharmārthāvakhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 11, 2.1 kecid gṛhān parityajya vanam abhyagaman dvijāḥ /
MBh, 12, 11, 22.2 tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate //
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 13, 10.1 athavā vasato rājan vane vanyena jīvataḥ /
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 14, 38.2 saparvatavanadvīpāṃ mā rājan vimanā bhava //
MBh, 12, 15, 24.1 vinītakrodhaharṣā hi mandā vanam upāśritāḥ /
MBh, 12, 15, 27.2 vane kuṭumbadharmāṇo dṛśyante parimohitāḥ //
MBh, 12, 18, 7.2 kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ //
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 21, 15.1 putrasaṃkrāmitaśrīstu vane vanyena vartayan /
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 29, 53.1 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ /
MBh, 12, 29, 91.2 pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam //
MBh, 12, 30, 33.2 vanaṃ virahitaṃ kiṃcit tatrāpaśyat sa nāradam //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 31.1 tato bhāgīrathītīre kadācid vananirjhare /
MBh, 12, 32, 13.1 yathā hi puruṣaśchindyād vṛkṣaṃ paraśunā vane /
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 44, 11.1 nakulāya varārhāya karśitāya mahāvane /
MBh, 12, 49, 34.2 dadāha kārtavīryasya śailān atha vanāni ca //
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 57, 45.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 12, 59, 103.1 tasmānniṣādāḥ sambhūtāḥ krūrāḥ śailavanāśrayāḥ /
MBh, 12, 66, 35.1 vane carati yo dharmam āśrameṣu ca bhārata /
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
MBh, 12, 76, 16.2 vanam eva gamiṣyāmi tasmād dharmacikīrṣayā //
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 95, 8.1 takṣatyātmānam evaiṣa vanaṃ paraśunā yathā /
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 105, 50.1 api mūlaphalājīvo ramasvaiko mahāvane /
MBh, 12, 112, 9.1 vasan pitṛvane raudre śaucaṃ lapsitum icchasi /
MBh, 12, 112, 30.2 vanacaryā ca niḥsaṅgā nirbhayā niravagrahā //
MBh, 12, 112, 31.2 na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām //
MBh, 12, 112, 85.2 prasādayitvā rājānaṃ gomāyur vanam abhyagāt //
MBh, 12, 113, 7.3 pratilabhya varaṃ śreṣṭhaṃ yayāvuṣṭraḥ svakaṃ vanam //
MBh, 12, 115, 7.3 vane kāka ivābuddhir vāśamāno nirarthakam //
MBh, 12, 117, 2.1 asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane /
MBh, 12, 117, 3.1 vane mahati kasmiṃścid amanuṣyaniṣevite /
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 117, 18.1 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram /
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 117, 34.1 aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ /
MBh, 12, 117, 37.1 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 125, 13.1 tīrtvā nadānnadīścaiva palvalāni vanāni ca /
MBh, 12, 125, 13.2 atikramyābhyatikramya sasāraiva vane caran //
MBh, 12, 125, 22.2 kena bhadramukhārthena samprāpto 'si tapovanam //
MBh, 12, 125, 26.2 taṃ dravantam anu prāpto vanam etad yadṛcchayā /
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 27.3 bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ //
MBh, 12, 126, 28.2 na dṛśyate vane cāsmiṃstam anveṣṭuṃ carāmyaham //
MBh, 12, 126, 48.2 vipāpmā vigatakrodhaścacāra vanam antikāt //
MBh, 12, 133, 8.2 api tebhyo mṛgān hatvā nināya ca mahāvane //
MBh, 12, 136, 19.1 vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt /
MBh, 12, 136, 27.1 tenānucaratā tasmin vane viśvastacāriṇā /
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 139, 27.2 hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kvacit //
MBh, 12, 139, 89.2 sadārastām upākṛtya vane yāto mahāmuniḥ //
MBh, 12, 141, 13.1 sa vai kṣārakam ādāya dvijān hatvā vane sadā /
MBh, 12, 141, 16.1 tataḥ kadācit tasyātha vanasthasya samudgataḥ /
MBh, 12, 141, 19.2 śītārtastad vanaṃ sarvam ākulenāntarātmanā //
MBh, 12, 141, 20.2 pūrito hi jalaughena mārgastasya vanasya vai //
MBh, 12, 141, 22.2 bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane //
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 141, 25.3 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā //
MBh, 12, 145, 5.2 upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam //
MBh, 12, 145, 6.2 praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ //
MBh, 12, 145, 8.1 tato drumāṇāṃ mahatāṃ pavanena vane tadā /
MBh, 12, 145, 9.1 tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam /
MBh, 12, 145, 10.2 dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam //
MBh, 12, 146, 4.2 jagāma sa vanaṃ rājā dahyamāno divāniśam //
MBh, 12, 149, 48.2 pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha //
MBh, 12, 149, 97.1 dūrāccāyaṃ vanoddeśo bhayam atra bhaviṣyati /
MBh, 12, 150, 10.2 tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam //
MBh, 12, 151, 10.2 pavana tvaṃ vane kruddho darśayātmānam ātmanā //
MBh, 12, 151, 17.1 yadi tāṃ buddhim āsthāya careyuḥ parṇino vane /
MBh, 12, 154, 25.1 niṣkramya vanam āsthāya jñānayukto jitendriyaḥ /
MBh, 12, 163, 5.2 ekākī vyadravat tatra vane kiṃpuruṣo yathā //
MBh, 12, 163, 6.2 āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam //
MBh, 12, 163, 7.1 sarvartukair āmravanaiḥ puṣpitair upaśobhitam /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 12, 164, 18.1 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca /
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 171, 61.1 piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane /
MBh, 12, 174, 18.1 dīrghakālena tapasā sevitena tapovane /
MBh, 12, 219, 14.1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MBh, 12, 220, 78.1 parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ /
MBh, 12, 226, 5.2 vane gurusakāśe vā yatidharmeṇa vā punaḥ //
MBh, 12, 234, 7.1 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ /
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 12, 236, 20.1 avācyāparimeyāśca brāhmaṇā vanam āśritāḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 262, 20.1 gṛhebhya eva niṣkramya vanam anye samāśritāḥ /
MBh, 12, 263, 31.3 gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum //
MBh, 12, 263, 32.3 vanaṃ praviśya sumahat tapa ārabdhavāṃstadā //
MBh, 12, 264, 5.1 upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā /
MBh, 12, 264, 8.2 tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vā vanam āśritya stheyam //
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 289, 51.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 12, 310, 21.1 tasmin divye vane ramye devadevarṣisaṃkule /
MBh, 12, 311, 3.2 abhavad bhagavān vyāso vane tasmin yudhiṣṭhira //
MBh, 12, 313, 19.1 sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit /
MBh, 12, 313, 20.3 kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca //
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 319, 28.1 śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 345, 1.2 sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca /
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 12, 346, 8.1 tyaktāhāreṇa bhavatā vane nivasatā satā /
MBh, 13, 4, 6.2 aputraḥ sa mahābāhur vanavāsam udāvasat //
MBh, 13, 4, 7.1 kanyā jajñe sutā tasya vane nivasataḥ sataḥ /
MBh, 13, 5, 3.1 tatra cāmiṣalubdhena lubdhakena mahāvane /
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 5, 16.2 kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam //
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 13, 10, 31.2 vane pañcatvam agamat sukṛtena ca tena vai /
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
MBh, 13, 12, 20.2 saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ /
MBh, 13, 12, 20.3 abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ //
MBh, 13, 12, 32.1 kadācinmṛgayāṃ yāta udbhrānto gahane vane /
MBh, 13, 12, 32.3 putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ //
MBh, 13, 14, 32.2 yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ //
MBh, 13, 14, 82.2 vane nivasatāṃ nityaṃ kandamūlaphalāśinām //
MBh, 13, 19, 13.2 vanarājī yathā citrā vasante kusumācitā //
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 20, 31.1 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata /
MBh, 13, 20, 31.3 ramaṇīyair vanoddeśaistatra tatra vibhūṣitam //
MBh, 13, 20, 56.1 sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi /
MBh, 13, 20, 57.2 ramaṇīye vane vipra sarvakāmaphalaprade //
MBh, 13, 25, 12.1 āśrame vā vane vā yo grāme vā yadi vā pure /
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 32, 11.1 ye te tapasi vartante vane mūlaphalāśanāḥ /
MBh, 13, 41, 35.2 nirbhayo balavṛtraghnāccacāra vijane vane //
MBh, 13, 42, 17.1 sa vane vijane tāta dadarśa mithunaṃ nṛṇām /
MBh, 13, 43, 2.2 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane /
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 48, 13.2 brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ //
MBh, 13, 48, 20.1 ataścāyogavaṃ sūte vāgurāvanajīvanam /
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 53, 69.1 sa cāpy ṛṣir bhṛgukulakīrtivardhanas tapodhano vanam abhirāmam ṛddhimat /
MBh, 13, 54, 1.3 kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati //
MBh, 13, 54, 20.1 tato 'nyasmin vanoddeśe punar eva dadarśa tam /
MBh, 13, 54, 21.1 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ /
MBh, 13, 55, 6.1 dhanānāṃ ca visargasya vanasyāpi ca darśanam /
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 56, 5.2 mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt //
MBh, 13, 62, 47.1 anekaśatabhaumāni sāntarjalavanāni ca /
MBh, 13, 70, 22.2 anekaśatabhaumāni sāntarjalavanāni ca //
MBh, 13, 72, 7.1 vāpyaḥ sarāṃsi sarito vividhāni vanāni ca /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 80, 20.1 raktotpalavanaiścaiva maṇidaṇḍair hiraṇmayaiḥ /
MBh, 13, 80, 22.1 karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ /
MBh, 13, 80, 22.2 saṃtānakavanaiḥ phullair vṛkṣaiśca samalaṃkṛtāḥ //
MBh, 13, 94, 21.2 atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ //
MBh, 13, 94, 22.1 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ /
MBh, 13, 94, 44.2 jagāma tad vanaṃ yatra viceruste maharṣayaḥ //
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 13, 95, 12.1 paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām /
MBh, 13, 95, 13.1 ekaniścayakāryāśca vyacaranta vanāni te /
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 23.2 supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 106, 32.2 vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena //
MBh, 13, 107, 58.1 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam /
MBh, 13, 125, 5.1 kaścit tu buddhisampanno brāhmaṇo vijane vane /
MBh, 13, 126, 20.1 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ /
MBh, 13, 126, 40.2 bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ //
MBh, 13, 127, 15.2 oṣadhyo jvalamānāśca dyotayanti sma tad vanam //
MBh, 13, 127, 32.1 dahyamāne vane tasmin saśālasaraladrume /
MBh, 13, 127, 32.2 sacandanavane ramye divyauṣadhividīpite //
MBh, 13, 127, 35.2 sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ //
MBh, 13, 127, 38.2 prahṛṣṭavihagaścaiva prapuṣpitavanadrumaḥ //
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 13.2 vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ //
MBh, 13, 130, 13.2 vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ //
MBh, 13, 130, 16.2 vimuktāḥ sarvapāpaiśca caranti munayo vane //
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
MBh, 14, 2, 12.1 yadi mām anujānīyād bhavān gantuṃ tapovanam /
MBh, 14, 5, 6.2 arthān utsṛjya digvāsā vanavāsam arocayat //
MBh, 14, 13, 7.1 athavā vasataḥ pārtha vane vanyena jīvataḥ /
MBh, 14, 15, 3.2 tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu //
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
MBh, 14, 19, 34.1 saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane /
MBh, 14, 27, 2.2 tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam //
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 27, 3.3 girayaḥ parvatāścaiva kiyatyadhvani tad vanam //
MBh, 14, 27, 7.1 tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta /
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 13.2 visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ //
MBh, 14, 27, 15.2 arciteṣu pralīneṣu teṣvanyad rocate vanam //
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 35, 32.1 phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane /
MBh, 14, 46, 16.1 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ /
MBh, 14, 50, 9.2 etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit //
MBh, 14, 55, 35.2 uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha //
MBh, 14, 56, 18.2 drakṣyate tāṃ bhavān adya kasmiṃścid vananirjhare /
MBh, 14, 57, 48.2 nīhārasaṃvṛtānīva vanāni girayastathā //
MBh, 14, 58, 3.1 sarāṃsi ca nadīścaiva vanāni vividhāni ca /
MBh, 14, 63, 6.1 sa sarāṃsi nadīścaiva vanānyupavanāni ca /
MBh, 14, 91, 12.1 vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām /
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 5, 21.2 putreṣvaiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa //
MBh, 15, 6, 8.1 ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstvidam /
MBh, 15, 8, 5.2 rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ //
MBh, 15, 8, 12.2 samare vā bhavenmṛtyur vane vā vidhipūrvakam //
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 13, 8.3 yudhiṣṭhirasyānumate gantāsmi nacirād vanam //
MBh, 15, 13, 20.2 ṛte vanaṃ mahābhāgāstanmānujñātum arhatha //
MBh, 15, 15, 4.2 vanavāsāya dharmajñā dharmajñena nṛpeṇa ca //
MBh, 15, 17, 3.1 dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 3.2 gamiṣyati vanaṃ rājan kārttikīm āgatām imām //
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 12.2 parair vinihatāpatyo vanaṃ gantum abhīpsati //
MBh, 15, 17, 21.1 yatra trayodaśa samā vane vanyena jīvasi /
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 21, 13.2 mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ //
MBh, 15, 22, 4.1 vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ /
MBh, 15, 22, 16.1 śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham /
MBh, 15, 22, 23.2 kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me //
MBh, 15, 22, 26.2 kasya hetoḥ parityajya vanaṃ gantum abhīpsasi //
MBh, 15, 22, 27.1 vanāccāpi kim ānītā bhavatyā bālakā vayam /
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 22, 30.2 vanavāsāya gacchantīṃ rudatī bhadrayā saha //
MBh, 15, 22, 31.2 jagāmaiva mahāprājñā vanāya kṛtaniścayā //
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 24, 6.2 kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat //
MBh, 15, 24, 10.1 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā /
MBh, 15, 24, 12.2 yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā //
MBh, 15, 25, 10.2 sa putraṃ manujaiśvarye niveśya vanam āviśat //
MBh, 15, 26, 7.2 sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ //
MBh, 15, 26, 14.2 sa cāpyasmin vane taptvā tapo divam avāptavān //
MBh, 15, 26, 15.1 dvaipāyanaprasādācca tvam apīdaṃ tapovanam /
MBh, 15, 28, 1.2 vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ /
MBh, 15, 28, 3.1 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane /
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 28, 5.2 rājyaśriyaṃ parityajya vanavāsam arocayat //
MBh, 15, 29, 6.2 patnyā saha vasatyeko vane śvāpadasevite //
MBh, 15, 29, 7.2 patim andhaṃ kathaṃ vṛddham anveti vijane vane //
MBh, 15, 29, 13.2 kuntī rājasutā yatra vasatyasukhinī vane //
MBh, 15, 29, 19.2 drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim //
MBh, 15, 29, 26.2 nyavasannṛpatiḥ pañca tato 'gacchad vanaṃ prati //
MBh, 15, 30, 18.1 tataḥ pramuditaḥ sarvo janastad vanam añjasā /
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 33, 17.2 digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ //
MBh, 15, 33, 19.2 praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kvacit kvacit //
MBh, 15, 33, 21.2 viduro vṛkṣam āśritya kaṃcit tatra vanāntare //
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 36, 1.2 vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau /
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 15, 36, 7.1 māsam ekaṃ vijahruste sasainyāntaḥpurā vane /
MBh, 15, 43, 18.2 kathāvaśeṣaṃ dharmajño vanavāsasya sattama //
MBh, 15, 44, 11.2 māsaḥ samadhiko hyeṣām atīto vasatāṃ vane //
MBh, 15, 44, 37.2 pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane //
MBh, 15, 45, 5.2 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt /
MBh, 15, 45, 9.3 yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃstapovane //
MBh, 15, 45, 10.1 vanavāsanivṛtteṣu bhavatsu kurunandana /
MBh, 15, 45, 13.1 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ /
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 45, 19.2 dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ //
MBh, 15, 45, 21.1 samāviddhe vane tasmin prāpte vyasana uttame /
MBh, 15, 45, 36.1 tatastapovane tasmin samājagmustapodhanāḥ /
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 15, 46, 9.2 yat samutsṛjya rājyaṃ sā vanavāsam arocayat //
MBh, 15, 46, 15.1 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane /
MBh, 15, 47, 2.1 vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā /
MBh, 15, 47, 3.1 yājakās tu tatas tasya tān agnīn nirjane vane /
MBh, 15, 47, 4.1 sa vivṛddhas tadā vahnir vane tasminn abhūt kila /
MBh, 15, 47, 4.2 tena tad vanam ādīptam iti me tāpasābruvan //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
MBh, 16, 5, 7.3 rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye //
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
MBh, 16, 5, 11.2 tato gatvā keśavastaṃ dadarśa rāmaṃ vane sthitam ekaṃ vivikte //
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
MBh, 16, 8, 72.2 vanaṃ praviviśū rājaṃstāpasye kṛtaniścayāḥ //
MBh, 17, 1, 31.1 śvā caivānuyayāvekaḥ pāṇḍavān prasthitān vane /
MBh, 17, 1, 37.2 parityajya vanaṃ yātu nānenārtho 'sti kaścana //
MBh, 18, 1, 8.2 hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane //