Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 214.1 vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam /
ĀK, 1, 12, 70.2 ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi //
ĀK, 1, 12, 102.2 ārāmāścāpi tāvanti nandanāni vanāni ca //
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 114.1 tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam /
ĀK, 1, 12, 115.1 tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /
ĀK, 1, 12, 126.2 ityevamādayaḥ santi siddhayaḥ kadalīvane //
ĀK, 1, 12, 192.1 tasmācca dakṣiṇe bhāge kākalārīmahāvane /
ĀK, 1, 16, 111.2 araṇye parvate tīre nadyā tapavane śucau //
ĀK, 1, 19, 22.1 palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī /
ĀK, 1, 19, 36.2 vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam //
ĀK, 1, 19, 43.1 saptacchadarajoyogadṛptadantikulaṃ vanam /
ĀK, 1, 23, 373.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
ĀK, 1, 23, 484.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
ĀK, 1, 26, 242.1 śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /
ĀK, 2, 1, 132.2 samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //