Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 46, 19.2 evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam //
GarPur, 1, 49, 11.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ //
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 72, 2.2 prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti //
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 83, 1.2 kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam /
GarPur, 1, 83, 15.1 dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
GarPur, 1, 86, 6.1 aravindavanaṃ teṣu tena caivopalakṣitaḥ /
GarPur, 1, 89, 5.2 tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ /
GarPur, 1, 102, 1.3 putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā //
GarPur, 1, 103, 1.3 vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām //
GarPur, 1, 104, 5.1 brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 113, 9.2 akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam //
GarPur, 1, 114, 57.2 vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 115, 15.1 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
GarPur, 1, 124, 4.2 sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ //
GarPur, 1, 132, 11.2 gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥkhitaḥ //
GarPur, 1, 143, 10.1 caturdaśasamāvāso vane rāmasya vāñchitaḥ /
GarPur, 1, 143, 28.2 vanāni parvatāndvīpānnadīnāṃ pulināni ca //
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /