Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 7.1 apagūrya caret kṛcchram atikṛcchraṃ nipātane /
BaudhDhS, 2, 2, 40.1 yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
BaudhDhS, 2, 4, 12.1 agamyānāṃ gamane kṛcchrātikṛcchrau cāndrāyaṇam iti prāyaścittiḥ //
BaudhDhS, 3, 10, 18.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ /
BaudhDhS, 4, 5, 8.2 vāyubhakṣas tryahaṃ cānyad atikṛcchraḥ sa ucyate //
Gautamadharmasūtra
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 8, 30.1 etenaivātikṛcchro vyākhyātaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 12.0 eṣa evātikṛcchrasya vidhir evaṃ vidhīyate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 9.1 etenaivātikṛcchro vyākhyātaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 10.1 didhiṣūpatiḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśet //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 21, 31.1 nāstikavṛttis tv atikṛcchram //
VasDhS, 22, 16.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti //
VasDhS, 24, 1.0 athātikṛcchraḥ //
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
Ṛgvidhāna
ṚgVidh, 1, 6, 1.2 prājāpatyātikṛcchrasya tathā sāṃtapanasya ca //
ṚgVidh, 1, 7, 3.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
Mahābhārata
MBh, 1, 27, 7.2 samudyamyānayāmāsa nātikṛcchrād iva prabhuḥ //
MBh, 1, 119, 17.2 eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ //
Manusmṛti
ManuS, 11, 209.1 avagūrya caret kṛcchram atikṛcchraṃ nipātane /
ManuS, 11, 209.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
Kūrmapurāṇa
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi vā //
KūPur, 2, 33, 85.1 avagūrya caret kṛcchramatikṛcchraṃ nipātane /
KūPur, 2, 33, 85.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
Viṣṇusmṛti
ViSmṛ, 54, 30.1 avagūrya caret kṛcchram atikṛcchraṃ nipātane /
Yājñavalkyasmṛti
YāSmṛ, 3, 264.1 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
YāSmṛ, 3, 293.1 vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane /
YāSmṛ, 3, 320.2 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ //
Garuḍapurāṇa
GarPur, 1, 105, 47.1 vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane /
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 107, 28.1 atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret /
GarPur, 1, 107, 39.2 śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 26.2 kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret //
ParDhSmṛti, 9, 25.2 taptakṛcchre bhavanty aṣṭāv atikṛcchre trayodaśa //
ParDhSmṛti, 11, 54.1 atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite /
ParDhSmṛti, 11, 55.1 trirātram upavāsī syād atikṛcchraḥ sa ucyate /