Occurrences

Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Rasendracūḍāmaṇi
Haribhaktivilāsa
Mugdhāvabodhinī

Viṣṇupurāṇa
ViPur, 5, 9, 4.1 niryogapāśaskandhau tau vanamālāvibhūṣitau /
ViPur, 5, 18, 37.2 saṃstūyamānaṃ gandharvairvanamālāvibhūṣitam //
Viṣṇusmṛti
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 28.2 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ //
BhāgPur, 2, 2, 10.2 śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam //
BhāgPur, 3, 8, 31.1 nivītam āmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim /
BhāgPur, 3, 15, 40.1 pītāṃśuke pṛthunitambini visphurantyā kāñcyālibhir virutayā vanamālayā ca /
BhāgPur, 3, 28, 15.1 mattadvirephakalayā parītaṃ vanamālayā /
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /
BhāgPur, 11, 14, 40.1 śaṅkhacakragadāpadmavanamālāvibhūṣitam /
Garuḍapurāṇa
GarPur, 1, 7, 6.36 oṃ dhaṃ ṣaṃ vaṃ saṃ vanamālāyai namaḥ /
GarPur, 1, 11, 39.2 ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 30, 9.14 oṃ vanamālāyai namaḥ /
GarPur, 1, 30, 13.2 kirīṭinamudārāṅgaṃ vanamālāsamanvitam //
GarPur, 1, 31, 10.1 śrīvatsakaustubhayutaṃ vanamālāsamanvitam /
GarPur, 1, 31, 22.14 oṃ vanamālāyai namaḥ /
GarPur, 1, 34, 12.1 kirīṭinaṃ kuṇḍalinaṃ vanamālāsamanvitam /
GarPur, 1, 43, 35.2 vanamālāṃ samabhyarcya svena mantreṇa dāpayet //
GarPur, 1, 43, 41.1 vanamālā yathā deva kaustubhaṃ satataṃ hṛdi /
GarPur, 1, 44, 12.2 śrīvatsakaustubhayuto vanamālāśriyā yutaḥ //
GarPur, 1, 45, 26.1 ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
GarPur, 1, 92, 7.1 vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ /
GarPur, 1, 92, 8.2 keyūreṇa samāyukto vanamālāsamanvitaḥ //
GarPur, 1, 131, 14.2 pītāmbaradharaṃ divyaṃ vanamālāvibhūṣitam //
Gītagovinda
GītGov, 1, 22.2 kalitalalitavanamāla jaya jayadeva hare //
Rasendracūḍāmaṇi
RCūM, 7, 6.1 vanamālā vidārī ca kukkuṭā halinīśvarī /
Haribhaktivilāsa
HBhVil, 4, 111.1 vanamālāparivṛtaṃ nāradādibhir arcitam /
HBhVil, 5, 167.1 veṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ /
HBhVil, 5, 210.1 kadambakusumodbaddhavanamālāvibhūṣitam /
HBhVil, 5, 239.1 tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi /
HBhVil, 5, 311.3 kevalā vanamālā vā harir lakṣmyā saha sthitaḥ //
HBhVil, 5, 338.1 śrīdharas tu tathā devaś cihnito vanamālayā /
HBhVil, 5, 354.1 pradakṣiṇāvartakṛtavanamālāvibhūṣitā /
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 18.2 musalī vanamālā ca vidārī mohinī tathā //