Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 374.2, 2.0 tataḥ śuddharūpyasya patrāṇi tena bhasmanā liptvā vajramūṣāyāṃ tāni patrāṇi vaṅkalidhamanyā gāḍhaṃ dhmātvā gālayet //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 8.0 tatastaṃ ṣoṭaṃ vajramūṣāyāṃ prakṣipya gadyāṇān 20 madhye prakṣipya gāḍhaṃ gālayitvā samuttārayet //
RAdhyṬ zu RAdhy, 458.2, 11.0 yathā ṣaṭpañcāśadbhiḥ praharaiḥ śuddhasūtaṣaḍgadīyāṇakā gāḍhaṃ vighate //