Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 2, 3, 1, 8.0 oṣadhivanaspatayo 'nnaṃ prāṇabhṛto 'nnādam oṣadhivanaspatīn hi prāṇabhṛto 'danti //
AĀ, 2, 3, 1, 8.0 oṣadhivanaspatayo 'nnaṃ prāṇabhṛto 'nnādam oṣadhivanaspatīn hi prāṇabhṛto 'danti //
AĀ, 2, 3, 2, 2.0 oṣadhivanaspatayo yac ca kiṃca prāṇabhṛt sa ātmānam āvistarāṃ veda //
AĀ, 2, 3, 2, 3.0 oṣadhivanaspatiṣu hi raso dṛśyate cittaṃ prāṇabhṛtsu //
Aitareyabrāhmaṇa
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 2, 4.0 vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam //
AB, 2, 2, 6.0 ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 10, 8.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ //
AB, 2, 10, 8.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ //
AB, 2, 10, 9.0 jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 4.0 tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty ātmany eva tat kṣatraṃ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānam //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Aitareyopaniṣad
AU, 1, 1, 4.16 lomabhya oṣadhivanaspatayaḥ /
AU, 1, 2, 4.5 oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan /
Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
AVPr, 5, 6, 24.0 nyagrodhena vanaspatīn //
Atharvaveda (Paippalāda)
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 26, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVP, 1, 66, 1.1 dhruvas tiṣṭha bhuvanasya gopa mā saṃ vikthā vanaspate /
AVP, 1, 73, 1.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ /
AVP, 1, 83, 3.1 apāṃ reto jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVP, 1, 90, 1.1 asitasya vidradhasya lohitasya vanaspate /
AVP, 4, 5, 5.1 apāṃ rasa oṣadhīnām atho vanaspatīnām /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 5, 16, 3.2 vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha //
AVP, 10, 5, 9.1 yathāgre tvaṃ vanaspate puṣṭyā saha jajñiṣe /
AVP, 10, 14, 3.0 vanaspatayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 12, 3, 6.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 1, 24, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVŚ, 1, 35, 3.1 apāṃ tejo jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 3, 5, 3.1 yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim /
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 5, 12, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //
AVŚ, 5, 24, 2.1 agnir vanaspatīnām adhipatiḥ sa māvatu /
AVŚ, 5, 25, 7.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
AVŚ, 5, 27, 11.1 vanaspate 'va sṛjā rarāṇaḥ /
AVŚ, 6, 10, 1.1 pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā //
AVŚ, 6, 17, 2.1 yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn /
AVŚ, 6, 85, 1.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 6, 125, 1.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
AVŚ, 6, 125, 2.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
AVŚ, 6, 127, 1.1 vidradhasya balāsasya lohitasya vanaspate /
AVŚ, 8, 7, 16.2 bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ //
AVŚ, 8, 8, 14.1 vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ /
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 9, 3, 11.1 yas tvā śāle nimimāya saṃjabhāra vanaspatīn /
AVŚ, 10, 3, 5.1 varaṇo vārayātā ayaṃ devo vanaspatiḥ /
AVŚ, 10, 3, 8.2 tato no vārayiṣyate 'yaṃ devo vanaspatiḥ //
AVŚ, 10, 3, 11.1 ayaṃ me varaṇa urasi rājā devo vanaspatiḥ /
AVŚ, 10, 3, 13.1 yathā vāto vanaspatīn vṛkṣān bhanakty ojasā /
AVŚ, 10, 3, 14.1 yathā vātaś cāgniś ca vṛkṣān psāto vanaspatīn /
AVŚ, 11, 5, 20.1 oṣadhayo bhūtabhavyam ahorātre vanaspatiḥ /
AVŚ, 11, 6, 1.1 agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ /
AVŚ, 11, 9, 24.1 vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ /
AVŚ, 12, 1, 57.2 mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām //
AVŚ, 12, 3, 15.1 vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṁ apabādhamānaḥ /
AVŚ, 12, 3, 33.1 vanaspate stīrṇam āsīda barhir agniṣṭomaiḥ saṃmito devatābhiḥ /
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 16, 8, 15.3 sa vanaspatīṇāṃ pāśān mā moci //
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 4, 2, 12.2 yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 3, 6.2 ayaṃ no mahyāḥ pāram etaṃ svasti neṣad vanaspatiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 4, 1, 15.0 athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti //
BaudhŚS, 4, 4, 11.2 āpas te tad vanaspate apanudantu śundhanīr iti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 9, 27.0 atha pradakṣiṇam āvṛtya pṛṣadājyāt sruveṇopaghnann āha vanaspataye 'nubrūhīti //
BaudhŚS, 4, 9, 28.0 āśrāvyāha vanaspataye preṣya iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 1.1 citryaṃ vanaspatiṃ dṛṣṭvā japati /
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
BhārGS, 3, 13, 8.0 oṣadhivanaspatibhyaḥ svāheti sthūṇārājayoḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśastvaṃ vanaspatīn /
BhārŚS, 7, 2, 2.0 vanaspate śatavalśo virohety āvraścane juhoti //
BhārŚS, 7, 20, 10.0 atra nāriṣṭhān hutvā juhvā pṛṣadājyasya sakṛdupahatyāha vanaspataye 'nubrūhīti //
BhārŚS, 7, 20, 11.0 atyākramyāśrāvyāha vanaspataye preṣyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.4 ūvadhyaṃ sikatāḥ sindhavo gudā yakṛcca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 9, 28.2 yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā /
BĀU, 6, 3, 6.11 madhumān no vanaspatir madhumān astu sūryaḥ /
Chāndogyopaniṣad
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Gautamadharmasūtra
GautDhS, 1, 3, 19.1 nāviprayuktam oṣadhivanaspatīnām aṅgam upādadīta //
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
Gopathabrāhmaṇa
GB, 1, 1, 12, 4.0 lomabhya oṣadhivanaspatīn //
GB, 1, 1, 13, 8.0 oṣadhivanaspatayaś camasādhvaryavaḥ //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 35, 6.0 varṣeṇauṣadhivanaspatīn //
GB, 1, 1, 35, 7.0 oṣadhivanaspatibhiḥ paśūn //
GB, 1, 1, 36, 6.0 varṣeṇauṣadhivanaspatīn //
GB, 1, 1, 36, 7.0 oṣadhivanaspatibhiḥ paśūn //
GB, 1, 2, 2, 9.0 oṣadhivanaspatīn puṇyo gandhaḥ //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 2, 27.0 tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
GB, 1, 2, 22, 18.0 lomeṣu tṛpteṣv oṣadhivanaspatayas tṛpyanti //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 1, 3, 16, 18.0 ṣaḍaṅgāny oṣadhivanaspatayo lomāni //
GB, 1, 5, 3, 6.0 lomāny oṣadhivanaspatīnām //
GB, 2, 3, 18, 14.0 yām aprasṛptāya dadāti vanaspatayas tayā prathante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 25, 1.17 yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau /
HirGS, 1, 28, 1.7 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
HirGS, 1, 28, 1.13 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 14.0 tadalābhe vibhītakatilvakabādhakanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjaṃ sarvavanaspatīnām idhmaḥ //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 18, 15.0 vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte //
JaimGS, 1, 18, 15.0 vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 19.0 vanaspatīnāṃ puṣpam asīti srajam ābadhnīte //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 3.3 tato vanaspatīn asṛjata /
JUB, 1, 48, 3.4 tad asya vanaspatayo 'nūpatiṣṭhante //
JUB, 3, 1, 11.1 kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
JB, 1, 77, 6.0 sā vanaspatīn prāviśat //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //
Kauśikasūtra
KauśS, 1, 7, 11.0 gor anabhiprāpād vanaspatīnām //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 4, 8, 26.0 oṣadhivanaspatīnām anūktāny apratiṣiddhāni bhaiṣajyānām //
KauśS, 6, 1, 16.2 tvām adyavanaspate vṛkṣāṇām udayuṣmahi /
KauśS, 8, 2, 21.0 vanaspatir iti musalam ucchrayati //
KauśS, 8, 2, 43.0 vanaspate stīrṇam iti barhiṣi pātrīṃ nidadhāti //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 9, 6, 6.1 udadhāne dhanvantaraye samudrāyauṣadhivanaspatibhyo dyāvāpṛthivībhyām iti //
KauśS, 12, 2, 1.5 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
KauśS, 13, 33, 2.5 vanaspate svāheti hutvā //
KauśS, 13, 33, 3.1 vanaspatiḥ saha devair na āgann iti juhuyāt //
KauśS, 13, 43, 9.30 aṣṭasthūṇo daśapakṣo yadṛcchajo vanaspate /
KauśS, 13, 43, 9.31 putrāṃś caiva paśūṃś cābhirakṣa vanaspate /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.33 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 5.0 tā oṣadhayaśca vanaspatayaśca samabhavan //
KauṣB, 2, 5, 6.0 oṣadhīnāṃ ca vanaspatīnāṃ ca ūrdhvaṃ rasam udauhan //
KauṣB, 6, 2, 38.0 yad ugro devauṣadhayo vanaspatayas tena //
KauṣB, 7, 8, 6.0 tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 9, 26.0 tad vanaspatir acyutaḥ //
KauṣB, 10, 9, 27.0 agnir vai vanaspatiḥ //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 6.0 ata u haike vanaspatim āvāhayanti //
KauṣB, 12, 9, 10.0 prāṇo vanaspatiḥ //
KauṣB, 12, 9, 12.0 tasmāt paśum evopasaṃdhāya vanaspatir āvāhyaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 3, 1, 27.0 goyuktaṃ ratham ālabhet vanaspata iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 18.0 daivataṃ hutvā pradakṣiṇam āvṛtya juhvā pṛṣadājyasyopaghnann āha vanaspataye 'nubrūhīti //
KātyŚS, 6, 8, 19.0 āśrāvyāha vanaspataye preṣyeti //
KātyŚS, 6, 9, 13.0 paśudevatāvanaspatibhyāṃ srugvyūhanam //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
KātyŚS, 15, 4, 8.0 śyāmākaḥ somāya vanaspataye //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 21, 1, 13.0 sviṣṭakṛdvanaspatyantare puruṣadevatābhyo juhoti //
KātyŚS, 21, 2, 6.0 oṣadhivanaspatīnāṃ saṃvraścam //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.4 ayaṃ no mahyāḥ pāraṃ svasti neṣad vanaspatiḥ /
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
KāṭhGS, 71, 15.0 devebhyo vanaspata iti vanaspatiyajñasya //
KāṭhGS, 71, 15.0 devebhyo vanaspata iti vanaspatiyajñasya //
KāṭhGS, 71, 16.0 vanaspate vīḍvaṅga iti rathayajñasya //
Kāṭhakasaṃhitā
KS, 8, 10, 62.0 āpa oṣadhayo vanaspatayas tad eva somaḥ //
KS, 8, 11, 28.0 oṣadhayaś ca vai vanaspatayaś ca divā samadadhuḥ //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 14, 7, 44.0 ajījapata vanaspataya indraṃ vājam //
KS, 15, 3, 15.0 vanaspatibhyas svāhā //
KS, 15, 5, 21.0 somāya vanaspataye śyāmākaś caruḥ //
KS, 15, 5, 29.0 somo vanaspatīnām //
KS, 19, 1, 20.0 eṣa vai vanaspatīnāṃ vīryāvattamaḥ savīryatvāya //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 10, 74.0 eṣa vai vanaspatīnāṃ sapatnasāho vijityai //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 2.1 ucchrayasva vanaspate sajūr devena barhiṣā /
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 3, 35, 1.10 oṣadhībhyo vanaspatibhyas tvā /
MS, 1, 4, 2, 13.0 udīcyā diśāpā oṣadhayo vanaspatayo mārjayantām //
MS, 1, 4, 4, 7.0 apa oṣadhīr vanaspatīn janam agan yajñaḥ //
MS, 1, 6, 2, 14.1 ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭhāḥ /
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 10, 5, 47.0 tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīn //
MS, 1, 10, 9, 18.0 vanaspatiṃ yajati //
MS, 1, 10, 9, 19.0 somo vai vanaspatiḥ //
MS, 1, 11, 3, 7.0 ajījapata vanaspatayaḥ //
MS, 1, 11, 6, 31.0 atho yā vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 2, 48.0 carācarā hi vanaspatayaḥ //
MS, 2, 5, 1, 24.0 māsi māsi vā eṣo 'vāntaram anyebhyo vanaspatibhyaḥ pacyate //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 2, 11.0 tato 'syām oṣadhayaś ca vanaspatayaś cājāyanta //
MS, 2, 5, 9, 34.0 yodajayat sā vanaspatīn //
MS, 2, 6, 6, 17.0 somāya vanaspataye śyāmākaṃ carum //
MS, 2, 6, 6, 26.0 somo vanaspatīnām //
MS, 2, 7, 4, 8.2 mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //
MS, 2, 7, 10, 7.1 garbho 'sy oṣadhīnāṃ garbho vanaspatīnām /
MS, 2, 7, 15, 5.1 ya iṣavo yātudhānānāṃ ye vanaspatīnām /
MS, 2, 7, 16, 6.1 madhumān no vanaspatir madhumaṃ astu sūryaḥ /
MS, 2, 7, 16, 9.2 adha smā te vanaspate vāto vivāty agram it /
MS, 2, 8, 6, 41.0 vanaspatayo 'sṛjyanta //
MS, 2, 10, 1, 1.1 aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
MS, 2, 11, 5, 2.0 sikatāś ca me vanaspatayaś ca me //
MS, 2, 11, 6, 25.0 oṣadhayo vanaspatayo diśaś ca me yajñena kalpantām //
MS, 2, 12, 6, 11.1 vanaspate 'vasṛjā rarāṇas tmanā devebhyaḥ /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 3, 11, 1, 10.1 vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
MS, 3, 11, 2, 61.0 hotā yakṣad vanaspatiṃ śamitāraṃ śatakratum //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
MS, 3, 11, 3, 10.1 ṛtuthendro vanaspatiḥ śaśamānaḥ parisrutā /
MS, 3, 11, 5, 37.0 devo devair vanaspatir hiraṇyaparṇo aśvibhyām //
MS, 3, 11, 5, 39.0 ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi //
MS, 3, 11, 5, 50.0 savitā varuṇo bhiṣag iṣṭo devo vanaspatiḥ //
MS, 3, 11, 11, 10.1 śamitā no vanaspatiḥ savitā prasuvan bhagam /
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
MS, 3, 16, 3, 12.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ /
Mānavagṛhyasūtra
MānGS, 1, 13, 5.1 vanaspate vīḍvaṅga ity adhiṣṭhānam //
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
MānGS, 2, 12, 5.0 oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām //
Pañcaviṃśabrāhmaṇa
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 3, 4, 4.8 aśvāvadgomadūrjasvat parṇaṃ vanaspateriva /
PārGS, 3, 4, 8.9 kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadhīṃśca vanaspatīn /
PārGS, 3, 8, 7.0 vanaspatisviṣṭakṛdante //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 5.7 vanaspate śatavalśo viroha /
TB, 2, 1, 5, 2.1 vanaspataya idhmaḥ /
TB, 2, 3, 3, 2.2 sauṣadhībhir vanaspatibhir apuṣyat /
TB, 3, 1, 4, 5.3 oṣadhībhir vanaspatibhiḥ prajāyeyeti /
TB, 3, 1, 4, 5.5 tato vā iyam oṣadhībhir vanaspatibhiḥ prājāyata /
TB, 3, 6, 1, 1.2 vanaspate madhunā daivyena /
TB, 3, 6, 1, 1.5 ucchrayasva vanaspate /
Taittirīyasaṃhitā
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 8, 10, 2.1 somāya vanaspataye śyāmākaṃ carum //
TS, 1, 8, 10, 11.1 somo vanaspatīnām //
TS, 5, 1, 1, 51.1 yo vanaspatīnām phalagrahiḥ sa eṣāṃ vīryāvān //
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 1, 10, 15.1 aśvattho vai vanaspatīnāṃ sapatnasāhaḥ //
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 8, 81.1 vaiṣṇavā vanaspatayaḥ //
TS, 5, 3, 11, 5.0 bhūyaskṛd asīty eva bhūyāṃso 'bhavan vanaspatibhir oṣadhībhiḥ //
TS, 6, 1, 4, 2.0 sā vanaspatīn prāviśat //
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām //
TS, 6, 2, 8, 36.0 sa yāṃ vanaspatiṣv avasat tām pūtudrau //
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 5.1 vanaspatīnām paśavyaḥ paśumān eva bhavati /
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
Taittirīyopaniṣad
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
Taittirīyāraṇyaka
TĀ, 5, 9, 5.7 yad vanaspatiṣu /
TĀ, 5, 9, 5.8 vanaspatīñchucārpayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 7, 12.0 peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 3.0 vanaspate śatavalśo virohety āvraścane hiraṇyam nidhāya paristīryābhijuhoti //
VaikhŚS, 10, 19, 15.0 vanaspataye 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 16.0 āśrāvya pratyāśrāvite vanaspataye preṣyeti //
Vaitānasūtra
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 6, 7.1 vanaspate stīrṇam iti barhiṣy āsādyamānam //
VaitS, 2, 6, 8.1 vanaspatiḥ saha yasyāṃ sada ity ucchrīyamāṇam //
VaitS, 5, 3, 15.2 vanaspatiyāgād abhiṣicyamānam oṃ bhūr bhuvaḥ svar janad om iti vācayati //
VaitS, 6, 4, 15.1 vanaspate vīḍvaṅga ity abhimantritaṃ ratham ārohayati //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 11.1 vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 10, 23.2 somāya vanaspataye svāhā /
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 12, 37.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
VSM, 13, 7.1 yā iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu /
VSM, 13, 29.1 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
VārGS, 17, 8.0 oṣadhivanaspatibhyo madhyadeśe //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 32.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn /
VārŚS, 1, 6, 1, 13.0 vanaspate śatavalśo virohety āvraścane juhoti //
VārŚS, 1, 6, 7, 13.1 pṛṣadājyena sakṛd eva tena vanaspatiṃ yajati //
VārŚS, 1, 6, 7, 14.1 vanaspataye 'nubrūhi /
VārŚS, 1, 6, 7, 14.2 vanaspataye preṣyeti saṃpreṣyati //
VārŚS, 2, 1, 5, 11.1 ye vanaspatīnām āptaphalās teṣām agnīṣomīyāyedhme saṃnahyet //
VārŚS, 3, 1, 2, 33.0 vanaspatisviṣṭakṛdiḍam iti pariśāyayanti //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 4, 3, 35.1 vanaspate vīḍvaṅga ity ārohati //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 4.0 oṣadhivanaspatīnām ācchidya nopajighret //
ĀpDhS, 1, 11, 5.0 tathauṣadhivanaspatimūlaphalaiḥ //
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
ĀpDhS, 1, 30, 21.0 aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet //
ĀpDhS, 2, 2, 4.0 yathauṣadhivanaspatīnāṃ bījasya kṣetrakarmaviśeṣe phalaparivṛddhir evam //
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
Āpastambagṛhyasūtra
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 8.0 vanaspate śatavalśo virohety āvraścane juhoti //
ĀpŚS, 7, 25, 14.2 upariṣṭād vā vanaspateḥ sviṣṭakṛto vā //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 27, 1.2 dvitīyena prāg vanaspateḥ /
ĀpŚS, 7, 28, 4.1 āhutyai vā etaṃ vanaspatibhyaḥ pracyāvayanty upayajya manuṣyāḥ prayānti /
ĀpŚS, 16, 20, 4.1 ye vanaspatīnāṃ phalagrahayas tān idhma upasaṃnahya prokṣet //
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
ĀpŚS, 16, 30, 1.9 viśveṣu tvā vanaspatiṣu sādayāmi /
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
ĀpŚS, 20, 25, 14.1 śuṣkān ārdrāṃś cauṣadhivanaspatīn saṃvṛścyāhavanīye 'nuprakiranti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 2, 2, 4, 3.3 nauṣadhaya āsur na vanaspatayaḥ /
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 4, 5, 2, 11.1 athādhvaryur vanaspatinā carati /
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 6, 9, 16.5 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.8 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.12 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.15 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 3, 3, 4.1 atha somāya vanaspataye /
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 4, 3, 16.1 somāya vanaspataye svāheti /
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
ŚBM, 10, 2, 6, 5.2 tad eṣa savitā vibhaktābhyaḥ prajābhyo vibhajaty apy oṣadhibhyo 'pi vanaspatibhyaḥ /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 5, 4, 1.4 oṣadhayaś ca vanaspatayaś ca purīṣam /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 7, 1, 9.4 saṃvraścam oṣadhivanaspatīnām prakiranti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 16.0 vanaspate śatavalśa iti vanaspatāv ardharcaṃ japati //
ŚāṅkhGS, 1, 15, 16.0 vanaspate śatavalśa iti vanaspatāv ardharcaṃ japati //
ŚāṅkhGS, 2, 14, 11.0 vanaspataya ity ulūkhale //
ŚāṅkhGS, 3, 1, 13.0 vanaspate vīḍvaṅgaḥ śāsa ittheti ratham ārohet //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 5, 3, 4.0 vanaspate śatavalśa ity abhimantrya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
Ṛgveda
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 28, 8.1 tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ /
ṚV, 1, 39, 5.1 pra vepayanti parvatān vi viñcanti vanaspatīn /
ṚV, 1, 90, 8.1 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
ṚV, 1, 91, 6.2 priyastotro vanaspatiḥ //
ṚV, 1, 142, 11.1 avasṛjann upa tmanā devān yakṣi vanaspate /
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 166, 5.2 viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ //
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 8, 3.1 uc chrayasva vanaspate varṣman pṛthivyā adhi /
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa /
ṚV, 3, 8, 11.1 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema /
ṚV, 3, 34, 10.1 indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam /
ṚV, 3, 53, 20.1 ayam asmān vanaspatir mā ca hā mā ca rīriṣat /
ṚV, 5, 5, 10.1 yatra vettha vanaspate devānāṃ guhyā nāmāni /
ṚV, 5, 7, 4.2 pāvako yad vanaspatīn pra smā mināty ajaraḥ //
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 5, 42, 16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ /
ṚV, 5, 78, 5.1 vi jihīṣva vanaspate yoniḥ sūṣyantyā iva /
ṚV, 5, 84, 3.1 dṛᄆhā cid yā vanaspatīn kṣmayā dardharṣy ojasā /
ṚV, 6, 15, 2.1 mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam /
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 6, 47, 27.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 34, 23.2 vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ //
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 8, 23, 25.1 atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 54, 4.2 āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam //
ṚV, 9, 5, 10.1 vanaspatim pavamāna madhvā sam aṅgdhi dhārayā /
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 64, 8.1 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye /
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 110, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena //
Ṛgvedakhilāni
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 2, 10, 5.1 yo vaśāyāṃ garbho yo 'pi vehatīndras tan nidadhe vanaspatau /
ṚVKh, 3, 6, 4.2 āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 140.0 ubhe vanaspatyādiṣu yugapat //
Aṣṭādhyāyī, 8, 4, 6.0 vibhāṣauṣadhivanaspatibhyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 71.2 vanaspatistathā vīrudvānaspatyastathauṣadhiḥ //
Ca, Sū., 1, 72.1 phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Mahābhārata
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 39, 8.1 vidyābalaṃ pannagendra paśya me 'smin vanaspatau /
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 25.7 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau /
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 60, 66.3 vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ /
MBh, 1, 60, 66.6 tato sutāste vijñeyāstān evāhur vanaspatīn /
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 1, 110, 7.1 tasmād eko 'ham ekāham ekaikasmin vanaspatau /
MBh, 1, 123, 54.1 tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim /
MBh, 1, 138, 2.1 sa mṛdnan puṣpitāṃścaiva phalitāṃśca vanaspatīn /
MBh, 1, 143, 16.9 adyāsādya saraḥ snātvā viśramya ca vanaspatau /
MBh, 1, 143, 16.15 varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ /
MBh, 1, 143, 19.13 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā /
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 3, 17, 20.2 vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ //
MBh, 3, 91, 10.2 gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn /
MBh, 3, 122, 8.2 vanaspatīn vicinvantī vijahāra sakhīvṛtā //
MBh, 3, 295, 8.1 araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau /
MBh, 4, 5, 24.28 vanaspatīnāṃ ca saparvatānām /
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 4, 32, 18.1 mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ /
MBh, 5, 3, 3.2 phalāphalavatī śākhe yathaikasmin vanaspatau //
MBh, 5, 34, 15.1 vanaspater apakvāni phalāni pracinoti yaḥ /
MBh, 5, 124, 6.1 gadayā vīraghātinyā phalānīva vanaspateḥ /
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 7, 67, 57.2 saṃbhagna iva vātena bahuśākho vanaspatiḥ //
MBh, 7, 137, 13.2 khadyotair āvṛtau rājan prāvṛṣīva vanaspatī //
MBh, 8, 24, 50.1 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ /
MBh, 9, 36, 22.1 te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ /
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 10, 1, 22.2 dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim //
MBh, 12, 9, 12.1 athavaiko 'ham ekāham ekaikasmin vanaspatau /
MBh, 12, 18, 17.2 āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase //
MBh, 12, 90, 1.2 vanaspatīn bhakṣyaphalānna chindyur viṣaye tava /
MBh, 12, 128, 41.2 te cāpi nipatanto 'nyānnighnanti ca vanaspatīn //
MBh, 12, 138, 10.2 kathaṃ hi śākhāstiṣṭheyuśchinnamūle vanaspatau //
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 141, 26.1 so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim /
MBh, 12, 150, 2.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ /
MBh, 12, 150, 4.1 nalvamātraparīṇāho ghanacchāyo vanaspatiḥ /
MBh, 12, 150, 14.1 idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate /
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 151, 20.2 prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ //
MBh, 12, 200, 25.2 gāśca kiṃpuruṣānmatsyān audbhidāṃśca vanaspatīn //
MBh, 12, 224, 46.1 lokānnadīḥ samudrāṃśca diśaḥ śailān vanaspatīn /
MBh, 12, 254, 2.2 vanaspatīn oṣadhīśca teṣāṃ mūlaphalāni ca //
MBh, 12, 255, 25.1 vanaspatīn oṣadhīśca phalamūlaṃ ca te viduḥ /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 5, 6.2 na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ //
MBh, 13, 48, 32.1 catuṣpathaśmaśānāni śailāṃścānyān vanaspatīn /
MBh, 13, 107, 51.1 pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn /
MBh, 14, 8, 2.1 vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca /
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
Manusmṛti
ManuS, 1, 47.1 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
ManuS, 4, 39.2 pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn //
ManuS, 8, 285.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
Rāmāyaṇa
Rām, Bā, 51, 5.1 viśvāmitro mahātejā vanaspatigaṇe tathā /
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 49, 13.2 iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim //
Rām, Ār, 48, 2.2 vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram //
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Su, 15, 18.1 skandhavantam upāsīnāḥ parivārya vanaspatim /
Rām, Su, 17, 5.2 chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ /
Rām, Yu, 111, 19.1 dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ /
Śira'upaniṣad
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
Śvetāśvataropaniṣad
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
Agnipurāṇa
AgniPur, 19, 27.2 mṛgāṇām atha śārdūlaḥ plakṣo vanaspatīśvaraḥ //
Amarakośa
AKośa, 2, 55.1 vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 53.1 prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
ASaṃ, 1, 12, 2.10 tatra phalino vanaspatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 199.2 bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ //
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Harivaṃśa
HV, 4, 9.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
Kirātārjunīya
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 74.1 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
Kātyāyanasmṛti
KātySmṛ, 1, 793.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
Laṅkāvatārasūtra
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Liṅgapurāṇa
LiPur, 1, 70, 179.2 samudrāṃś ca nadīścaiva tathā śailavanaspatīn //
Matsyapurāṇa
MPur, 8, 8.2 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām //
MPur, 17, 19.2 pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ //
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 59, 10.2 vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ //
MPur, 114, 75.1 tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ /
MPur, 122, 26.2 jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 29.1 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti /
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 46, 249.1 cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //
Su, Nid., 5, 20.2 yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 17, 27.1 kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ /
Su, Cik., 18, 11.1 vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām /
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Tantrākhyāyikā
TAkhy, 1, 542.1 atha te vismayam upagatāḥ kathaṃ vanaspatir mantrayiṣyatīti //
TAkhy, 1, 575.1 atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam //
Trikāṇḍaśeṣa
TriKŚ, 2, 41.2 vanaspatir nirluṭaḥ syātphullonnidravikasvarāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 22, 7.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
Viṣṇusmṛti
ViSmṛ, 1, 16.1 sthānapālān lokapālān nadīḥ śailavanaspatīn /
ViSmṛ, 63, 27.1 prajñātāṃśca vanaspatīn //
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //
ViSmṛ, 98, 21.1 vanaspate //
Yājñavalkyasmṛti
YāSmṛ, 1, 133.2 kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 5.1 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 3, 10, 19.1 vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ /
BhāgPur, 3, 29, 41.1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
BhāgPur, 11, 7, 53.1 kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau /
BhāgPur, 11, 16, 21.2 vanaspatīnām aśvattha oṣadhīnām ahaṃ yavaḥ //
BhāgPur, 11, 20, 15.1 chidyamānaṃ yamair etaiḥ kṛtanīḍaṃ vanaspatim /
Devīkālottarāgama
DevīĀgama, 1, 69.1 kṛmikīṭapataṅgāśca tathā devi vanaspatīn /
Garuḍapurāṇa
GarPur, 1, 15, 23.1 vanaspatīnāṃ ca patiranilasya patistathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 26.1 skandhajanmā raktaphalaḥ kṣīrī śuṅgī vanaspatiḥ /
Rājanighaṇṭu
RājNigh, 2, 28.2 vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca //
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, Dharaṇyādivarga, 24.2 ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ //
RājNigh, Dharaṇyādivarga, 26.2 uktau prāg ātmanā bhinnau vānaspatyavanaspatī //
RājNigh, Āmr, 117.2 kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ //
Āryāsaptaśatī
Āsapt, 2, 40.2 kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
Abhinavacintāmaṇi
ACint, 1, 96.2 saṃjīvanī sarvarasāyanānāṃ somo yathā sarvavanaspatīnām //
Haribhaktivilāsa
HBhVil, 3, 209.3 brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 11.0 vanaspatibhir vai pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 12.0 vanaspatibhir eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 3, 5.0 antarikṣam abravīd vanaspatibhis tvāntardhāsyāmīti //
KaṭhĀ, 2, 4, 22.0 vanaspatibhir evopariṣṭād antardadhāti //
KaṭhĀ, 3, 1, 31.0 jyotir asi vanaspatīnāṃ rasa iti madhunā prathamam pūrayati //
KaṭhĀ, 3, 1, 32.0 vanaspatīnāṃ vā eṣa puṣpaphalānām raso yan madhu //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 18, 43.1 dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 128.1 tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 103, 96.2 vanaspatigate some dhanavāṃśca varānane //
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 98.1 vanaspatigate some maithunaṃ yo niṣevate /
SkPur (Rkh), Revākhaṇḍa, 103, 99.1 vanaspatigate some manthānaṃ yo 'dhivāhayet /
SkPur (Rkh), Revākhaṇḍa, 103, 100.1 vanaspatigate some hyadhvānaṃ yo 'dhigacchati /
SkPur (Rkh), Revākhaṇḍa, 146, 73.1 vanaspatigate some yadā somadinaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 209, 21.2 dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 5.3 parṇaṃ vanaspater iva abhi naḥ śīyatāṃ rayiḥ /
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //
ŚāṅkhŚS, 5, 19, 18.0 devebhyo vanaspata iti vanaspateḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 18.0 devebhyo vanaspata iti vanaspateḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 19.0 hotā yakṣad vanaspatim iti praiṣaḥ //
ŚāṅkhŚS, 5, 19, 20.0 vanaspate raśanayeti yājyā //
ŚāṅkhŚS, 5, 20, 4.1 devo vanaspatir vasuvane vasudheyasya vetu /
ŚāṅkhŚS, 15, 1, 28.0 vanaspatiprabhṛtīny aṅgāny utkṛṣyeran //
ŚāṅkhŚS, 16, 15, 11.0 saṃvraścam oṣadhivanaspatīnāṃ prakiranti //