Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Manusmṛti
Viṣṇusmṛti

Atharvaveda (Śaunaka)
AVŚ, 6, 10, 1.1 pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
BhārGS, 3, 13, 8.0 oṣadhivanaspatibhyaḥ svāheti sthūṇārājayoḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
Kauśikasūtra
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 9, 6, 6.1 udadhāne dhanvantaraye samudrāyauṣadhivanaspatibhyo dyāvāpṛthivībhyām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
Kāṭhakasaṃhitā
KS, 15, 3, 15.0 vanaspatibhyas svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 1.10 oṣadhībhyo vanaspatibhyas tvā /
Mānavagṛhyasūtra
MānGS, 2, 12, 5.0 oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 12.0 peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti //
Vārāhagṛhyasūtra
VārGS, 17, 8.0 oṣadhivanaspatibhyo madhyadeśe //
Āpastambaśrautasūtra
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 5.2 tad eṣa savitā vibhaktābhyaḥ prajābhyo vibhajaty apy oṣadhibhyo 'pi vanaspatibhyaḥ /
Manusmṛti
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
Viṣṇusmṛti
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //