Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 10, 8.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ //
AB, 2, 10, 9.0 jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 1.1 citryaṃ vanaspatiṃ dṛṣṭvā japati /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 6.0 ata u haike vanaspatim āvāhayanti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 18.0 vanaspatiṃ yajati //
MS, 3, 11, 2, 61.0 hotā yakṣad vanaspatiṃ śamitāraṃ śatakratum //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
Mānavagṛhyasūtra
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 13.1 pṛṣadājyena sakṛd eva tena vanaspatiṃ yajati //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
Āpastambagṛhyasūtra
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
Ṛgveda
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
Mahābhārata
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 123, 54.1 tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim /
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 10, 1, 22.2 dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim //
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 141, 26.1 so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim /
Rāmāyaṇa
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 49, 13.2 iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim //
Rām, Su, 15, 18.1 skandhavantam upāsīnāḥ parivārya vanaspatim /
Kumārasaṃbhava
KumSaṃ, 3, 74.1 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 15.1 chidyamānaṃ yamair etaiḥ kṛtanīḍaṃ vanaspatim /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //
ŚāṅkhŚS, 5, 19, 19.0 hotā yakṣad vanaspatim iti praiṣaḥ //