Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 11, 5.3 bhṛśam udvignahṛdayastam avocaṃ vanaukasam //
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 116, 18.2 kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ //
MBh, 1, 206, 3.1 kathakāścāpare rājañ śramaṇāśca vanaukasaḥ /
MBh, 1, 217, 13.1 śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām /
MBh, 1, 219, 1.3 dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ /
MBh, 1, 219, 28.5 vidyādharagaṇāścaiva ye ca tatra vanaukasaḥ //
MBh, 3, 25, 22.2 vanaukasaś cāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ //
MBh, 3, 244, 6.2 kulānyalpāvaśiṣṭāni kṛtavanto vanaukasām //
MBh, 3, 244, 12.1 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām /
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 3, 260, 13.3 yatrecchakanivāsāś ca kecid atra vanaukasaḥ //
MBh, 3, 268, 33.1 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ /
MBh, 5, 174, 16.2 punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ //
MBh, 5, 175, 8.1 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ /
MBh, 5, 179, 19.1 tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ /
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 117, 21.1 yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ /
MBh, 12, 141, 22.1 mahatā vātavarṣeṇa trāsitāste vanaukasaḥ /
MBh, 12, 142, 34.2 utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ //
MBh, 12, 150, 5.1 sārthikā vaṇijaścāpi tāpasāśca vanaukasaḥ /
MBh, 12, 220, 78.1 parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ /
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
Rāmāyaṇa
Rām, Ay, 57, 18.1 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ /
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 42, 3.1 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām /
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 52, 21.2 prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām //
Rām, Ki, 58, 3.2 tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām //
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Ki, 66, 31.1 tatastu hariśārdūlastān uvāca vanaukasaḥ /
Rām, Su, 11, 32.1 bhartṛjena tu śokena abhibhūtā vanaukasaḥ /
Rām, Su, 11, 37.2 ikṣvākukulanāśaśca nāśaścaiva vanaukasām //
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 32, 19.2 preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasam //
Rām, Su, 32, 23.2 saṃbudhye cāham ātmānam imaṃ cāpi vanaukasam //
Rām, Su, 37, 37.1 madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ /
Rām, Su, 59, 1.1 tato jāmbavato vākyam agṛhṇanta vanaukasaḥ /
Rām, Su, 59, 13.1 tataścānumatāḥ sarve samprahṛṣṭā vanaukasaḥ /
Rām, Su, 61, 23.2 vanaṃ dattavaraṃ divyaṃ dharṣayeyur vanaukasaḥ //
Rām, Su, 62, 17.2 prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ //
Rām, Su, 66, 21.1 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ /
Rām, Yu, 4, 10.1 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ /
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 31, 18.1 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām /
Rām, Yu, 31, 22.2 yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ //
Rām, Yu, 31, 41.1 śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām /
Rām, Yu, 31, 83.1 teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām /
Rām, Yu, 36, 1.1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ /
Rām, Yu, 36, 16.1 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām /
Rām, Yu, 40, 58.2 rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām //
Rām, Yu, 42, 20.1 kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ /
Rām, Yu, 45, 7.2 vijayāyābhiniryāhi yatra sarve vanaukasaḥ //
Rām, Yu, 45, 41.1 ubhe pramudite sainye rakṣogaṇavanaukasām /
Rām, Yu, 46, 15.2 ete prahastasacivāḥ sarve jaghnur vanaukasaḥ //
Rām, Yu, 46, 20.2 cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām //
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 54, 8.1 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ /
Rām, Yu, 55, 101.2 pātayann iva sarveṣāṃ hṛdayāni vanaukasām //
Rām, Yu, 57, 66.1 yāvad utpāṭayāmāsur vṛkṣāñśailān vanaukasaḥ /
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 65, 3.2 rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau //
Rām, Yu, 66, 7.1 tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ /
Rām, Yu, 68, 23.1 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām /
Rām, Yu, 69, 19.1 sa nivārya parānīkam abravīt tān vanaukasaḥ /
Rām, Yu, 70, 1.1 rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām /
Rām, Yu, 78, 3.1 nibarhayantaścānyonyaṃ te rākṣasavanaukasaḥ /
Rām, Yu, 79, 2.2 saṃnivartya mahātejāstāṃśca sarvān vanaukasaḥ //
Rām, Yu, 80, 31.1 māyayā mama vatsena vañcanārthaṃ vanaukasām /
Rām, Yu, 84, 5.1 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām /
Rām, Yu, 110, 4.1 kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ /
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Rām, Utt, 85, 15.1 vanyena phalamūlena niratau svo vanaukasau /
Saundarānanda
SaundĀ, 10, 7.2 darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ //
Amarakośa
AKośa, 2, 222.2 markaṭo vānaraḥ kīśo vanaukā atha bhalluke //
Kūrmapurāṇa
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
Liṅgapurāṇa
LiPur, 1, 29, 7.1 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām /
LiPur, 1, 31, 1.2 kathaṃ bhavaprasādena devadāruvanaukasaḥ /
LiPur, 1, 31, 22.1 samprasthitā vanaukāste devadāruvanaṃ tataḥ /
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
Matsyapurāṇa
MPur, 21, 38.2 tataste yogamāsthāya sarva eva vanaukasaḥ //
MPur, 47, 259.1 hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 350.2 markaṭo vānaraḥ kīśaḥ vanaukāḥ phalabhakṣakaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 36.2 rahojuṣā kiṃ hariṇā śambhunā vā vanaukasā /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 52.2 plavaṃgamo vanaukāśca plavaṃgaḥ plavagaḥ plavaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 30.2 markaṭastvajamodāyāṃ vanaukasi ca viśrutaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /