Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 1, 217, 13.1 śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām /
MBh, 3, 244, 6.2 kulānyalpāvaśiṣṭāni kṛtavanto vanaukasām //
MBh, 3, 244, 12.1 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām /
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
Rāmāyaṇa
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 42, 3.1 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām /
Rām, Ki, 52, 21.2 prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām //
Rām, Ki, 58, 3.2 tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām //
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Su, 11, 37.2 ikṣvākukulanāśaśca nāśaścaiva vanaukasām //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 31, 18.1 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām /
Rām, Yu, 31, 41.1 śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām /
Rām, Yu, 31, 83.1 teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām /
Rām, Yu, 36, 16.1 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām /
Rām, Yu, 40, 58.2 rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām //
Rām, Yu, 45, 41.1 ubhe pramudite sainye rakṣogaṇavanaukasām /
Rām, Yu, 46, 20.2 cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām //
Rām, Yu, 55, 101.2 pātayann iva sarveṣāṃ hṛdayāni vanaukasām //
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 68, 23.1 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām /
Rām, Yu, 70, 1.1 rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām /
Rām, Yu, 80, 31.1 māyayā mama vatsena vañcanārthaṃ vanaukasām /
Rām, Yu, 84, 5.1 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām /
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Kūrmapurāṇa
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
Liṅgapurāṇa
LiPur, 1, 29, 7.1 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām /
Viṣṇupurāṇa
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
Garuḍapurāṇa
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //