Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 150, 3.2 pra pret te agne vanuṣaḥ syāma //
ṚV, 4, 22, 9.2 asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya //
ṚV, 4, 44, 3.2 ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat //
ṚV, 4, 50, 11.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 6, 25, 3.1 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre /
ṚV, 6, 68, 6.2 asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ //
ṚV, 7, 21, 9.2 vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi //
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 7, 97, 9.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 8, 25, 15.1 te hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit /
ṚV, 9, 64, 29.2 sīdanto vanuṣo yathā //
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /