Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 63, 14.3 mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 211, 16.2 vanecarasya kim idaṃ kāmenāloḍyate manaḥ //
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 47, 7.1 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān /
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 268, 13.1 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ /
MBh, 11, 25, 41.2 hatajñātir hatāmātyo hataputro vanecaraḥ /
MBh, 12, 112, 29.2 sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ //
MBh, 12, 125, 15.1 sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ /
MBh, 13, 18, 18.2 prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ /
MBh, 13, 125, 32.1 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān /
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 15, 5, 20.3 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ //
Rāmāyaṇa
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ay, 37, 17.1 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ /
Rām, Ār, 40, 25.2 samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ //
Rām, Ār, 43, 28.1 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
Rām, Ār, 67, 14.1 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān /
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Su, 12, 47.1 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā /
Harivaṃśa
HV, 10, 2.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān /
HV, 16, 24.2 āsan vanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ //
HV, 16, 25.1 te sarve śubhakarmāṇaḥ sadharmāṇo vanecarāḥ /
HV, 28, 15.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt //
Kirātārjunīya
Kir, 1, 1.2 sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ //
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Kir, 12, 43.2 śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //
Kir, 13, 35.1 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram /
Kir, 14, 51.1 vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ /
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //
Kumārasaṃbhava
KumSaṃ, 1, 10.1 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
Kūrmapurāṇa
KūPur, 2, 17, 34.1 na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 63.1 dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vanecaraḥ /
Bhāratamañjarī
BhāMañj, 1, 1221.2 sa careddvādaśa samāstīrthasevī vanecaraḥ //
BhāMañj, 1, 1364.1 niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ /
BhāMañj, 1, 1379.2 vanecarānbhūtayakṣadaityarākṣasapannagān //
BhāMañj, 16, 55.2 vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ //
Āryāsaptaśatī
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āsapt, 2, 17.2 sa guṇo gīter yad asau vanecaraṃ hariṇam api harati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 59.1 kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā /