Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Atharvaveda (Śaunaka)
AVŚ, 7, 113, 1.1 tṛṣṭike tṛṣṭavandana ud amūṃ chinddhi tṛṣṭike /
Ṛgveda
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 117, 5.2 śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya //
ṚV, 3, 43, 4.2 dhānāvad indraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni //
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
Aṣṭasāhasrikā
ASāh, 10, 7.2 cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Lalitavistara
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 57.2 abhiniṣkrāntāśca trāyatriṃśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
Mahābhārata
MBh, 1, 88, 12.27 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha /
MBh, 2, 70, 2.1 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā /
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 3, 196, 16.1 tapasā devatejyābhir vandanena titikṣayā /
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
MBh, 5, 64, 9.1 yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ /
MBh, 5, 177, 6.3 śirasā vandanārho 'pi grahīṣyati girā mama //
MBh, 12, 7, 13.2 tapasā brahmacaryeṇa vandanena titikṣayā //
MBh, 12, 101, 35.2 jayinaṃ suhṛdastāta vandanair maṅgalena ca //
MBh, 12, 146, 13.2 tapasā devatejyābhir vandanena titikṣayā //
Manusmṛti
ManuS, 2, 216.2 vidhivad vandanaṃ kuryād asāv aham iti bruvan //
Rāmāyaṇa
Rām, Bā, 2, 24.1 pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 17.2 na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim //
BKŚS, 18, 608.1 vandanāya tato dūrād dharaṇīm aham āśliṣam /
BKŚS, 19, 164.1 ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam /
BKŚS, 23, 121.2 na hi vandanasāmānyam arhanti bahuvanditāḥ //
BKŚS, 25, 67.1 svādunā piṇḍapātena vandanena cikitsayā /
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
Divyāvadāna
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Kūrmapurāṇa
KūPur, 2, 14, 32.2 kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan //
Matsyapurāṇa
MPur, 55, 15.1 pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ /
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 316.1 vandanāya niyuktā dhīḥ pāvayatyavikalpitam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 32, 14.2 vidhivad vandanaṃ kuryād asāvaham iti bruvan //
Yājñavalkyasmṛti
YāSmṛ, 1, 83.2 kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
Bhāratamañjarī
BhāMañj, 1, 1304.1 subhadrāpi samabhyetya pṛthāyāḥ pādavandanam /
Garuḍapurāṇa
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 23, 2.2 oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam //
GarPur, 1, 95, 29.1 śvaśrūśvaśurayoḥ kuryātpādayorvandanaṃ sadā /
Rasaratnākara
RRĀ, R.kh., 1, 16.2 rasasya vandanārthe ca dīpikā rasamaṅgale //
Rasendracintāmaṇi
RCint, 3, 44.1 mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
Rasārṇava
RArṇ, 11, 4.2 mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //
Ānandakanda
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
ĀK, 1, 17, 16.1 sandhyāvandanakarmādi kurvansvecchāśano bhavet /
Haribhaktivilāsa
HBhVil, 4, 53.2 bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani /
Haṃsadūta
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 103.1 devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 104.1 śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 106.1 asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 107.1 garuḍā garuḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 205, 4.1 vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt /
Sātvatatantra
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 1.1 nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /