Occurrences

Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Sātvatatantra

Ṛgveda
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
Mahābhārata
MBh, 1, 88, 12.27 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha /
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
Garuḍapurāṇa
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 23, 2.2 oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam //
Rasendracintāmaṇi
RCint, 3, 44.1 mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
Rasārṇava
RArṇ, 11, 4.2 mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //
Ānandakanda
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
Sātvatatantra
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //