Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Mahābhārata
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 179, 13.7 vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā /
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 169, 11.3 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ //
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
Rāmāyaṇa
Rām, Ki, 47, 7.1 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ /
Saundarānanda
SaundĀ, 14, 28.2 vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 56.1 vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 232.1 vandhyottarair yadātmānaṃ vañcyamānām amanyata /
BKŚS, 15, 76.1 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva /
BKŚS, 19, 15.2 samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ //
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 26, 49.1 teṣu vandhyaprayatneṣu gomukhaḥ priyadarśanam /
Kirātārjunīya
Kir, 2, 15.1 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām /
Matsyapurāṇa
MPur, 148, 69.2 durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām //
Yājñavalkyasmṛti
YāSmṛ, 1, 73.1 surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā /
Śatakatraya
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
Bhāgavatapurāṇa
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
Bhāratamañjarī
BhāMañj, 7, 342.1 gāṇḍīvadhanvano bāṇānvandhyāndṛṣṭvā suyodhane /
Garuḍapurāṇa
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
Kathāsaritsāgara
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
Kṛṣiparāśara
KṛṣiPar, 1, 165.2 vidhānyaṃ guḍakonmiśraṃ tadbījaṃ vandhyatāṃ vrajet //
KṛṣiPar, 1, 166.2 sarve te vandhyatāṃ yānti bīje vandhyatvam āgate //
KṛṣiPar, 1, 166.2 sarve te vandhyatāṃ yānti bīje vandhyatvam āgate //
KṛṣiPar, 1, 205.2 asamā vandhyapuṣpāśca teṣāṃ syurdhānyajātayaḥ //
Rasamañjarī
RMañj, 9, 40.2 ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 44.2 sagarbhāmiti kurvanti pānādvandhyāmapi striyam //
Rasaratnasamuccaya
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 22, 1.1 bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
RRS, 22, 1.2 tatrādivandhyā prathamā pāpakarmavinirmitā //
RRS, 22, 2.2 bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ //
RRS, 22, 3.0 pumānapi bhavedvandhyo doṣairetaiśca śukrataḥ //
RRS, 22, 11.1 māsatrayaprayogeṇa vandhyā bhavati putriṇī /
RRS, 22, 21.1 mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
RRS, 22, 21.2 devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut //
Rasendracūḍāmaṇi
RCūM, 16, 98.1 vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
RājNigh, Mūl., 120.1 lakṣmaṇā madhurā śītā strīvandhyatvavināśanī /
Tantrasāra
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 3, 194.1 viśvaśaktāvavacchedavandhye jātamupāsanam /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 16, 298.2 yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi //
Ānandakanda
ĀK, 1, 22, 39.2 pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn //
ĀK, 2, 7, 98.2 nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam //
Āryāsaptaśatī
Āsapt, 2, 40.2 kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //