Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 15, 2.0 ūrje tvety ekaśūlayopastṛṇatti vapā yathā vistīrṇā bhavati //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
VaikhŚS, 10, 15, 4.0 śamitā vapoddharaṇaṃ muṣṭināpidadhāti yāvadvapāṃ juhoti //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 16, 4.0 paśāv ājyabhāgau kṛtvā juhvām upastīrya hiraṇyaśakalaṃ nidhāya kṛtsnāṃ vapām avadyati //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //