Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Kātyāyanaśrautasūtra
KātyŚS, 20, 7, 9.0 prājāpatyavapānām uttarataḥ śrapaṇaṃ homo haviṣaś ca //
Kāṭhakasaṃhitā
KS, 12, 12, 3.0 yad aindrī vapānām uttamā bhavati //
KS, 12, 12, 13.0 aindrī vapānām uttamā bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 17.0 aindrī vapānām uttamā bhavaty aindraḥ puroḍāśānāṃ prathamaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /
VārŚS, 3, 4, 4, 22.2 viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām //
Āpastambaśrautasūtra
ĀpŚS, 20, 19, 3.1 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 5.1 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //