Occurrences

Aitareyabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya

Aitareyabrāhmaṇa
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
Jaiminīyaśrautasūtra
JaimŚS, 7, 2.0 tasmin vapānta utkare tiṣṭhan subrahmaṇyām āhvayati pitāputrīyām //
JaimŚS, 26, 8.0 teṣāṃ yāni paśau śiṣṭāni vapānte tāni gāyet //
Kauśikasūtra
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
Khādiragṛhyasūtra
KhādGS, 3, 4, 26.0 vaha vapāmiti pitrye vapāhomaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
KātyŚS, 6, 8, 11.0 vapāvaddhiraṇyam //
KātyŚS, 15, 7, 27.0 anūbandhyavapāhomānte dadyād enāni //
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 20, 7, 7.0 medo 'syoddharanti vapārthe //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
KātyŚS, 21, 2, 7.0 annamannaṃ juhoti vapānte //
Mānavagṛhyasūtra
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
Pāraskaragṛhyasūtra
PārGS, 3, 11, 4.0 vapoddharaṇam cābhighārayeddevatāṃ cādiśet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
Vaitānasūtra
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 14, 11.1 yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 6.1 abhidhānaprokṣaṇavapotkhedanābhighāraṇeṣu //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 6, 45.0 sarvān anvārabhya śāmitraṃ nayanti pratipaśv adhvaryavo 'nvārambheṇa vapoddharaṇe vapāśrapaṇe ca sakṛd ādityopasthānaṃ pravrajanamantraś ca //
VārŚS, 3, 4, 4, 21.1 tad asya vapāsthāne //
Āpastambaśrautasūtra
ĀpŚS, 20, 21, 4.1 vapāvaccaryā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 12.1 prātaś cā vapāhomāt //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
Ṛgveda
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
Mahābhārata
MBh, 14, 91, 4.1 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Tantrasāra
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
Tantrāloka
TĀ, 16, 71.1 paśorvapāmedasī ca gālite vahnimadhyataḥ /
Janmamaraṇavicāra
JanMVic, 1, 82.2 vasāvapāvahananaṃ nābhiklomayakṛtplihā /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 2.0 vapādeśasya carmaṇaḥ prakṛtya vapābhāvāt //
KauśSDār, 5, 8, 35, 2.0 vapādeśasya carmaṇaḥ prakṛtya vapābhāvāt //