Occurrences

Aitareyabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Mṛgendratantra
Rasārṇava
Sarvāṅgasundarā
Ānandakanda

Aitareyabrāhmaṇa
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 8, 12.0 vapur nu tac cikituṣe cid astv iti mārutaṃ vapuṣmat pañcame 'hani pañcamasyāhno rūpam //
Buddhacarita
BCar, 3, 31.2 krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ //
BCar, 4, 66.1 tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ /
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
Carakasaṃhitā
Ca, Cik., 2, 2, 30.1 etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ /
Mahābhārata
MBh, 1, 16, 37.1 dhanvantaristato devo vapuṣmān udatiṣṭhata /
MBh, 1, 89, 7.7 śūraśca dṛḍhadhanvā ca vapuṣmān sa nṛpottamaḥ /
MBh, 1, 203, 16.1 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī /
MBh, 2, 9, 4.2 anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 281, 8.2 baddhamauliṃ vapuṣmantam ādityasamatejasam //
MBh, 5, 103, 27.1 bhagavaṃl lokasārasya sadṛśena vapuṣmatā /
MBh, 5, 114, 5.3 hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām //
MBh, 5, 164, 9.2 vapuṣmāṃstalaghoṣeṇa sphoṭayed api parvatān //
MBh, 5, 179, 12.2 daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā //
MBh, 7, 49, 15.2 vapuṣmānmānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ //
MBh, 13, 53, 59.2 saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau //
MBh, 13, 81, 11.1 vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai /
MBh, 13, 81, 17.2 vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe //
Manusmṛti
ManuS, 7, 64.2 vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //
Rāmāyaṇa
Rām, Bā, 16, 10.1 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ /
Rām, Ay, 58, 42.1 evam uktvā tu divyena vimānena vapuṣmatā /
Rām, Utt, 40, 15.1 putrānnāryaḥ prasūyante vapuṣmantaśca mānavāḥ /
Rām, Utt, 65, 11.1 tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām /
Rām, Utt, 82, 15.1 śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām /
Saundarānanda
SaundĀ, 2, 4.1 vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ /
SaundĀ, 9, 24.1 ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām /
SaundĀ, 9, 24.2 kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca //
SaundĀ, 9, 26.2 mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet //
SaundĀ, 9, 34.2 ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi //
SaundĀ, 10, 50.2 tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya //
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 64.2 medhāvī balavān kānto vapuṣmān dīptapāvakaḥ //
AHS, Utt., 39, 95.2 vapuṣmataṃ śrutadharaṃ karoti triśatāyuṣam //
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
Divyāvadāna
Divyāv, 2, 504.1 vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama /
Kirātārjunīya
Kir, 2, 56.2 dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ //
Kūrmapurāṇa
KūPur, 1, 39, 18.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
Liṅgapurāṇa
LiPur, 1, 57, 15.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
LiPur, 1, 61, 35.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
Matsyapurāṇa
MPur, 48, 83.2 āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato'bhavat //
MPur, 128, 65.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
Suśrutasaṃhitā
Su, Cik., 13, 33.2 vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 7.2 loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'py asmadādivat //
Rasārṇava
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 64.2, 4.0 sukhī medhāvān balavān ramaṇīyo vapuṣmān dīptāgniḥ samāḥ śataṃ jīvati //
Ānandakanda
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /