Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Śatakatraya
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 20.6 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ /
Amarakośa
AKośa, 1, 251.2 lelihāno dvirasano gokarṇaḥ kañcukī tathā //
AKośa, 2, 474.2 sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 4.2 kañcukyādiparīvāram antaḥpuram ataḥ param //
BKŚS, 17, 86.1 tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam /
BKŚS, 17, 99.1 tato javanikāṃ prerya kanyā kañcukibhir vṛtā /
BKŚS, 17, 104.1 atha dakṣiṇam utkṣipya karaṃ kañcukinoditam /
BKŚS, 17, 130.1 atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān /
BKŚS, 17, 154.2 kañcukī cetanāprāptān abhāṣata sabhāsadaḥ //
BKŚS, 17, 157.1 tiraskariṇikāṃ nītvā tataḥ kañcukināntarā /
BKŚS, 27, 12.1 yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ /
BKŚS, 27, 15.2 kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ //
BKŚS, 28, 39.1 rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ /
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Śatakatraya
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
Kathāsaritsāgara
KSS, 2, 2, 95.2 astīti gatvā jagade kañcukī bāhuśālinā //
KSS, 2, 2, 96.1 sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ /
Rasārṇava
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 18, 180.1 kṣīrakañcukitoyena suradālīrasena ca /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 69.1 yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau /
RājNigh, Śālyādivarga, 84.2 bālabhojyo vājibhakṣaś caṇakaḥ kañcukī ca saḥ //
RājNigh, Siṃhādivarga, 61.2 kañcukī dīrghapucchaś ca dvijhvi uragaśca saḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 42.1, 4.0 kañcukīva viśeṣeṇa mukto nirvāṇabhāgyataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 84.1 nāradāya mahādevīṃ darśayasveha kañcukin /