Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 2, 107.1 mahādevena yuddhaṃ ca kirātavapuṣā saha /
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 25, 33.1 tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan /
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 28, 25.2 tataḥ pracakre vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya //
MBh, 1, 57, 57.21 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ /
MBh, 1, 57, 92.2 vibhrājamānā vapuṣā bibhratī rūpam uttamam //
MBh, 1, 65, 11.1 vibhrājamānāṃ vapuṣā tapasā ca damena ca /
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 91, 9.1 sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ /
MBh, 1, 91, 22.4 sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa //
MBh, 1, 92, 26.3 jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam //
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 114, 61.13 vidyotamānaṃ vapuṣā bhāsayantaṃ diśo daśa /
MBh, 1, 140, 13.1 avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ /
MBh, 1, 144, 3.2 saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ //
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 160, 27.1 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ /
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 188, 22.64 pupoṣa ca vapur yasya tasyānugaṃ punaḥ /
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 192, 7.41 vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca /
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 1, 209, 22.1 utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam /
MBh, 1, 213, 17.2 pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ //
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
MBh, 2, 7, 5.1 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ /
MBh, 2, 11, 8.2 kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā //
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 36, 10.1 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau /
MBh, 3, 3, 28.2 carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ //
MBh, 3, 4, 1.3 dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ //
MBh, 3, 40, 2.2 vibhrājamāno vapuṣā girir merur ivāparaḥ //
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 52, 11.2 dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm //
MBh, 3, 62, 23.1 evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ /
MBh, 3, 66, 7.2 na cāsyā naśyate rūpaṃ vapur malasamācitam /
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 69, 25.2 mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam //
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 77, 28.2 bhrājamāna ivādityo vapuṣā puruṣarṣabha //
MBh, 3, 94, 19.2 vibhrājamānā vapuṣā vyavardhata śubhānanā //
MBh, 3, 98, 18.2 jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham //
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 100, 21.2 vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā //
MBh, 3, 146, 70.2 dīpyamānaṃ svavapuṣā arciṣmantam ivānalam //
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ /
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 150, 17.1 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi /
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 194, 15.2 dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā /
MBh, 3, 195, 20.2 āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat /
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 219, 37.1 kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā /
MBh, 3, 221, 9.2 ghorair vyādhiśatair yāti ghorarūpavapus tathā //
MBh, 3, 245, 7.2 vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ //
MBh, 3, 248, 9.1 vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam /
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 283, 8.1 cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam /
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 38, 42.2 pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ //
MBh, 5, 16, 12.2 aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum //
MBh, 5, 16, 19.1 svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ /
MBh, 5, 56, 5.2 upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ //
MBh, 5, 69, 1.3 vibhrājamānaṃ vapuṣā pareṇa prakāśayantaṃ pradiśo diśaśca //
MBh, 5, 95, 13.2 śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate //
MBh, 5, 129, 16.1 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam /
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 51, 40.2 vapūṃṣi sarvalokasya saṃharann iva sarvathā //
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 6, 108, 13.1 vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye /
MBh, 7, 15, 14.1 teṣāṃ dadṛśire kopād vapūṃṣyamitatejasām /
MBh, 7, 48, 2.2 vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api //
MBh, 7, 114, 18.2 sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata //
MBh, 7, 114, 21.1 marīcivikacasyeva rājan bhānumato vapuḥ /
MBh, 7, 114, 21.2 āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ //
MBh, 7, 141, 39.2 vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ //
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 152, 18.1 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ /
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 17, 80.1 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ /
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 24, 119.2 anirdeśyogravapuṣo devasyāsahyatejasaḥ //
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 8, 35, 59.1 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām /
MBh, 8, 40, 52.1 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ /
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 57, 17.2 tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ //
MBh, 8, 67, 36.2 avekṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam //
MBh, 9, 34, 20.1 śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām /
MBh, 9, 43, 13.2 paraṃ vismayam āpannā devyo divyavapurdharāḥ //
MBh, 9, 43, 27.2 sadṛśāni vapūṃṣyanye tatra tatra vyadhārayan //
MBh, 9, 50, 9.1 tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ /
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 11, 20, 31.2 śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ //
MBh, 12, 45, 14.1 jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam /
MBh, 12, 49, 16.2 dhārayāmāsa dīptena vapuṣā ghoradarśanam //
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 51, 10.3 tato vapur mayā divyaṃ tava rājan pradarśitam //
MBh, 12, 126, 7.1 anyair narair mahābāho vapuṣāṣṭaguṇānvitam /
MBh, 12, 148, 35.2 viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ //
MBh, 12, 243, 19.2 sarvataḥ sukham anveti vapuścāndramasaṃ yathā //
MBh, 12, 263, 6.1 atha saumyena vapuṣā devānucaram antike /
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 308, 54.1 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ /
MBh, 12, 311, 6.3 bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ //
MBh, 12, 326, 73.2 nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ /
MBh, 12, 329, 46.12 paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati /
MBh, 12, 335, 9.3 kimarthaṃ tat samabhavad vapur devopakalpitam //
MBh, 13, 2, 12.1 durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ /
MBh, 13, 2, 35.1 tasyā rūpeṇa śīlena kulena vapuṣā śriyā /
MBh, 13, 2, 76.2 vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ //
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 17, 118.1 vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ /
MBh, 13, 40, 26.2 vapustejaśca kīdṛg vai tanme vyākhyātum arhasi //
MBh, 13, 40, 34.1 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca /
MBh, 13, 40, 35.2 makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca //
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 13, 51, 31.1 tejasā vapuṣā caiva gāvo vahnisamā bhuvi /
MBh, 13, 53, 64.2 prayayau vapuṣā yukto nagaraṃ devarājavat //
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 64, 15.2 uparyupari śatrūṇāṃ vapuṣā dīpyate ca saḥ //
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 85, 15.1 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ /
MBh, 13, 95, 15.1 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām /
MBh, 13, 110, 119.2 divyo divyena vapuṣā bhrājamāna ivāmaraḥ //
MBh, 13, 110, 122.2 tejasā vapuṣā lakṣmyā bhrājate raśmivān iva //
MBh, 13, 135, 16.2 nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ //
MBh, 13, 135, 32.2 anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk //
MBh, 13, 145, 18.1 pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ /
MBh, 14, 54, 4.2 tataḥ sa tasmai prītātmā darśayāmāsa tad vapuḥ /
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
MBh, 15, 34, 8.2 brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ //
MBh, 16, 9, 7.2 yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ /
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 4, 2.1 dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam /
MBh, 18, 4, 3.1 dīpyamānaṃ svavapuṣā divyair astrair upasthitam /
MBh, 18, 4, 5.2 bhīmasenam athāpaśyat tenaiva vapuṣānvitam //
MBh, 18, 4, 7.2 vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam //