Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 62, 8.2 kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā //
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 119, 5.1 yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam /
ṚV, 1, 141, 1.1 baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 144, 3.1 yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ /
ṚV, 1, 148, 1.2 ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam //
ṚV, 1, 183, 2.2 vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 18, 5.2 stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi //
ṚV, 3, 39, 3.2 vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā //
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 11.1 nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat /
ṚV, 3, 55, 14.1 padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā /
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 5, 33, 9.2 sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat //
ṚV, 5, 47, 5.1 idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ /
ṚV, 5, 62, 1.2 daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam //
ṚV, 5, 73, 3.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ /
ṚV, 5, 73, 3.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ /
ṚV, 6, 44, 8.2 dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ //
ṚV, 6, 49, 5.1 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 66, 1.1 vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam /
ṚV, 7, 66, 14.1 ud u tyad darśataṃ vapur diva eti pratihvare /
ṚV, 7, 88, 2.2 svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt //
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 46, 28.1 ucathye vapuṣi yaḥ svarāᄆ uta vāyo ghṛtasnāḥ /
ṚV, 8, 69, 13.2 takvo netā tad id vapur upamā yo amucyata //
ṚV, 9, 77, 1.1 eṣa pra kośe madhumāṁ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ /
ṚV, 10, 32, 3.1 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati /
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
ṚV, 10, 140, 4.2 sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum //