Occurrences

Ṛgveda
Mahābhārata
Kirātārjunīya
Matsyapurāṇa
Ayurvedarasāyana
Tantrāloka

Ṛgveda
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
Mahābhārata
MBh, 8, 24, 119.2 anirdeśyogravapuṣo devasyāsahyatejasaḥ //
MBh, 13, 2, 12.1 durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ /
Kirātārjunīya
Kir, 9, 19.1 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ /
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Matsyapurāṇa
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Tantrāloka
TĀ, 9, 9.1 svatantratā ca cinmātravapuṣaḥ parameśituḥ /
TĀ, 9, 14.2 atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate //