Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 5, 20.2 sa hi tadvapuranyabuddhadarśī smṛtaye tasya sameyivāndivaukāḥ //
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
Mahābhārata
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 221, 9.2 ghorair vyādhiśatair yāti ghorarūpavapus tathā //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 12, 148, 35.2 viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ //
MBh, 13, 135, 16.2 nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ //
MBh, 13, 135, 32.2 anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk //
MBh, 16, 9, 7.2 yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ /
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 10, 9.2 kṣatraśūdravapur jantur ugro nāma prajāyate //
Rāmāyaṇa
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Kūrmapurāṇa
KūPur, 1, 6, 22.2 prasādamakarot teṣāṃ varāhavapurīśvaraḥ //
KūPur, 1, 11, 3.1 ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ /
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 50.1 nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure /
KūPur, 1, 15, 169.1 athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
KūPur, 2, 37, 7.1 cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 46.2 sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ //
LiPur, 1, 54, 65.2 ardhanārivapuḥ sākṣāt trinetras tridaśādhipaḥ //
LiPur, 1, 65, 143.2 vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ //
LiPur, 1, 70, 326.1 ardhanārīnaravapustejasā jvalanopamaḥ /
LiPur, 1, 98, 69.2 anirdeśyavapuḥ śrīmān sarvahāryamito gatiḥ //
LiPur, 1, 98, 147.2 akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ //
Matsyapurāṇa
MPur, 10, 9.2 divyatejomayavapuḥ saratnakavacāṅgadaḥ //
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 137, 36.1 iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ /
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
Meghadūta
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Suśrutasaṃhitā
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 10.3 ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān //
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 2, 13, 41.1 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ /
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 6, 5, 28.2 nāsāvivaraniryātalomapuñjaś caladvapuḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 38.1 tasminn aluptamahimā priyayānurakto vidyādharībhir upacīrṇavapur vimāne /
BhāgPur, 4, 16, 8.1 deve 'varṣatyasau devo naradevavapurhariḥ /
BhāgPur, 11, 11, 27.2 avatīrṇo 'si bhagavan svecchopāttapṛthagvapuḥ //
Bhāratamañjarī
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 1265.1 atrāntare channavapurmṛtyurādāya mudgaram /
BhāMañj, 13, 1324.2 kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ //
BhāMañj, 13, 1330.1 tamindro brāhmaṇavapurdṛṣṭvā śrutvā ca tatkathām /
BhāMañj, 13, 1335.1 iti pṛṣṭo maghavatā babhāṣe strīvapurnṛpaḥ /
Skandapurāṇa
SkPur, 22, 34.2 sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam //
Tantrasāra
TantraS, 1, 23.1 ātmā prakāśavapur eṣa śivaḥ svatantraḥ svātantryanarmarabhasena nijaṃ svarūpam /
Tantrāloka
TĀ, 2, 18.2 prakāśavapurevāyaṃ bhāsate parameśvaraḥ //
Ānandakanda
ĀK, 1, 6, 30.2 tenāmaravapur bhūyānmahātejā bhaved dhruvam //
ĀK, 1, 7, 28.1 triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
ĀK, 1, 7, 129.1 māsamekaṃ tu seveta tasmācchuddhavapurbhavet /
ĀK, 1, 15, 154.2 prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ //
ĀK, 1, 15, 207.2 taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye //
ĀK, 1, 16, 55.1 jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
Haribhaktivilāsa
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
Rasārṇavakalpa
RAK, 1, 444.1 kāmadevavapuḥ śrīmān jāyate nātra saṃśayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
Sātvatatantra
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //