Occurrences

Maitrāyaṇīsaṃhitā
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Ṛgveda
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 144, 3.1 yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ /
ṚV, 1, 183, 2.2 vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe //
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 5, 73, 3.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ /
ṚV, 6, 44, 8.2 dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ //
ṚV, 7, 88, 2.2 svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt //
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 22, 9.1 asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ /
Buddhacarita
BCar, 1, 4.2 svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam //
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 10, 3.1 gāmbhīryamojaśca niśāmya tasya vapuśca dīptaṃ puruṣānatītya /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
Mahābhārata
MBh, 1, 28, 25.2 tataḥ pracakre vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya //
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 140, 13.1 avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ /
MBh, 1, 144, 3.2 saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ //
MBh, 1, 160, 27.1 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ /
MBh, 1, 209, 22.1 utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam /
MBh, 1, 213, 17.2 pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ //
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
MBh, 2, 7, 5.1 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ /
MBh, 2, 11, 8.2 kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā //
MBh, 3, 62, 23.1 evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ /
MBh, 3, 69, 25.2 mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam //
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 100, 21.2 vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā //
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ /
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 150, 17.1 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi /
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 245, 7.2 vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ //
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 38, 42.2 pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ //
MBh, 5, 16, 19.1 svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ /
MBh, 5, 56, 5.2 upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ //
MBh, 5, 129, 16.1 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam /
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 7, 48, 2.2 vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api //
MBh, 8, 17, 80.1 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ /
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 326, 73.2 nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ /
MBh, 12, 329, 46.12 paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati /
MBh, 13, 40, 34.1 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca /
MBh, 13, 40, 35.2 makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 14, 54, 4.2 tataḥ sa tasmai prītātmā darśayāmāsa tad vapuḥ /
Manusmṛti
ManuS, 5, 96.2 aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ //
Rāmāyaṇa
Rām, Bā, 25, 10.1 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ /
Rām, Bā, 47, 31.2 matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi //
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Su, 1, 134.2 samudramadhye surasā bibhratī rākṣasaṃ vapuḥ //
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Yu, 17, 38.1 yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ /
Rām, Yu, 53, 33.1 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam /
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 6, 7.2 aśivaṃ vapur āsthāya jahi daivatakaṇṭakān //
Saundarānanda
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 10, 40.1 vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra /
Agnipurāṇa
AgniPur, 4, 4.2 nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Śār., 3, 18.2 daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ //
AHS, Śār., 4, 64.1 tarpayanti vapuḥ kṛtsnaṃ tā marmāṇyāśritās tataḥ /
AHS, Nidānasthāna, 2, 5.1 saha tenābhisarpantas tapantaḥ sakalaṃ vapuḥ /
AHS, Nidānasthāna, 14, 4.1 kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ /
AHS, Utt., 36, 14.2 viṣaṃ nāheyam aprāpya raktaṃ dūṣayate vapuḥ //
AHS, Utt., 36, 56.1 vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ /
AHS, Utt., 39, 66.2 grīṣme saṃgṛhya hemante svādusnigdhahimair vapuḥ //
AHS, Utt., 39, 172.4 dhatte 'sau nārasiṃhaṃ vapur analaśikhātaptacāmīkarābham //
Daśakumāracarita
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
Harivaṃśa
HV, 20, 39.1 jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ /
HV, 27, 10.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
HV, 30, 11.1 yaḥ purāṇe purāṇātmā vārāhaṃ vapur āsthitaḥ /
HV, 30, 13.1 yena saiṃhaṃ vapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ /
HV, 30, 17.2 sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 2, 32.1 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā /
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 6, 35.1 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam /
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 12, 6.1 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam /
Kir, 12, 53.2 pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ //
Kir, 16, 39.2 gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //
Kir, 18, 15.2 svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /
Kumārasaṃbhava
KumSaṃ, 3, 75.1 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
KumSaṃ, 4, 13.1 avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ /
KumSaṃ, 4, 16.1 pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ /
KumSaṃ, 4, 44.1 tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ /
KumSaṃ, 6, 58.2 vibhaktānugrahaṃ manye dvirūpam api me vapuḥ //
Kāvyālaṃkāra
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 15, 76.2 sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe //
KūPur, 2, 11, 99.2 yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ //
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 26, 37.1 dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
KūPur, 2, 31, 109.2 svaṃ deśam agat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ //
Liṅgapurāṇa
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 23, 47.2 rajastamobhyāṃ nirmuktāstyaktvā mānuṣyakaṃ vapuḥ //
LiPur, 1, 35, 5.1 aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ /
LiPur, 1, 74, 26.2 mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ //
LiPur, 1, 92, 118.2 nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
LiPur, 1, 96, 15.2 ityādiṣṭo gaṇādhyakṣaḥ praśāntavapurāsthitaḥ //
LiPur, 1, 96, 24.1 atyantaghoraṃ bhagavannarasiṃha vapustava /
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 1, 105, 7.2 gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
Matsyapurāṇa
MPur, 39, 12.2 anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti /
MPur, 44, 55.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
MPur, 47, 250.2 brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ //
MPur, 150, 147.2 āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ //
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 154, 2.2 daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ //
MPur, 154, 8.1 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ /
MPur, 158, 24.2 jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ //
MPur, 163, 106.1 nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat /
MPur, 172, 20.2 vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ //
MPur, 172, 20.2 vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ //
MPur, 172, 43.2 ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ //
MPur, 174, 12.2 śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ //
Suśrutasaṃhitā
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Viṣṇupurāṇa
ViPur, 1, 4, 8.2 matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ //
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 5, 9, 10.2 mānuṣaṃ vapurāsthāya pralambo dānavottamaḥ //
Śatakatraya
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 8.1 uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ /
BhāgPur, 1, 3, 14.2 ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ //
BhāgPur, 2, 7, 13.2 pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ //
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 3, 13, 45.1 vidhunvatā vedamayaṃ nijaṃ vapur janastapaḥsatyanivāsino vayam /
BhāgPur, 3, 15, 45.2 pauṃsnaṃ vapur darśayānam ananyasiddhair autpattikaiḥ samagṛṇan yutam aṣṭabhogaiḥ //
BhāgPur, 3, 20, 47.2 sarge 'nupacite krodhād utsasarja ha tad vapuḥ //
BhāgPur, 3, 21, 8.2 darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ //
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 10, 1, 39.2 dehāntaramanuprāpya prāktanaṃ tyajate vapuḥ //
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
Bhāratamañjarī
BhāMañj, 5, 465.2 tāṃ sabhāṃ kaiṭabhārātirghoraṃ vapuradarśayat //
BhāMañj, 6, 130.2 draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ //
BhāMañj, 6, 140.1 prasīda darśaya vibho vapuḥ saumyaṃ tadeva me /
BhāMañj, 6, 142.1 devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ /
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
BhāMañj, 8, 194.2 vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam //
BhāMañj, 8, 198.2 varma cicheda karṇasya śaraiścāpūrayadvapuḥ //
BhāMañj, 10, 56.1 tasmiṃstīrthe balaḥ snātvā yayau yatra purā vapuḥ /
BhāMañj, 13, 485.1 eteṣu surarājasya praviṣṭeṣu kramādvapuḥ /
BhāMañj, 13, 1098.1 aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ /
BhāMañj, 13, 1454.2 mattā harantyeva vapurnimnagā iva nimnagāḥ //
BhāMañj, 13, 1653.2 svaṃ vapurdarśayitvā ca hasannindro yayau divam //
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //
BhāMañj, 14, 106.2 tadgirā svavapuḥ saumyaṃ tadeva punarādade //
BhāMañj, 19, 304.1 uccairvilokayantīnāṃ tadvapuḥ surayoṣitām /
Garuḍapurāṇa
GarPur, 1, 1, 15.2 uddhariṣyannupādatte yajñeśaḥ saukaraṃ vapuḥ //
GarPur, 1, 1, 22.1 ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ /
GarPur, 1, 11, 2.1 tatoram iti bījena dahedbhūtātmakaṃ vapuḥ /
GarPur, 1, 75, 6.2 tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti //
GarPur, 1, 159, 16.2 dūṣayitvā vapuḥ kledaṃ svedamedovasāmiṣam //
Kathāsaritsāgara
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 7, 89.1 taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 2, 2, 77.2 lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ //
KSS, 3, 3, 35.2 na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ //
Rasahṛdayatantra
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
Rasaprakāśasudhākara
RPSudh, 2, 99.2 mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //
RPSudh, 5, 7.2 sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 2, 1.1 niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /
Rasendracintāmaṇi
RCint, 1, 2.2 saccidānandavibhavaṃ śivayorvapurāśraye //
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 81.2 buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ //
Skandapurāṇa
SkPur, 13, 53.2 vapuścakāra deveśastryakṣaṃ paramamadbhutam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
Tantrāloka
TĀ, 3, 29.2 svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ //
TĀ, 3, 104.1 etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ /
TĀ, 3, 110.1 atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam /
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 11, 34.1 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
Ānandakanda
ĀK, 1, 15, 573.1 varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat /
ĀK, 1, 19, 105.1 uttīrya ca vapurvastrair udvartya cikurānsukham /
Āryāsaptaśatī
Āsapt, 2, 32.2 prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi //
Āsapt, 2, 108.2 guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena //
Āsapt, 2, 161.1 kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi /
Āsapt, 2, 298.2 drakṣyāmi madavalokadviguṇāśru vapuḥ puradvāri //
Āsapt, 2, 303.1 nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati /
Āsapt, 2, 613.2 dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 28.2 vārāhamāśritya vapuḥ pradhānam ārādhito viṣṇur anantavīryyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 34.0 sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam //
Bhāvaprakāśa
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
Caurapañcaśikā
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
Haribhaktivilāsa
HBhVil, 5, 70.2 ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 192, 19.2 vilokanīyaṃ bibhrāṇā vapurmanmathabodhanam //
Sātvatatantra
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
Yogaratnākara
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /