Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Bhāvaprakāśa
Rasārṇavakalpa

Arthaśāstra
ArthaŚ, 4, 3, 18.1 mitrāṇi vā vyapāśrayeta karśanaṃ vamanaṃ vā kuryāt //
Carakasaṃhitā
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Cik., 3, 315.2 jvare rasasthe vamanamupavāsaṃ ca kārayet //
Ca, Cik., 5, 137.1 vamanaṃ vamanārhāya pradadyāt kaphagulmine /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 1.1 kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe /
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Sū., 18, 47.2 apakvaṃ vamanaṃ doṣān pacyamānaṃ virecanam //
AHS, Cikitsitasthāna, 1, 5.2 vamanaṃ vamanārhasya śastaṃ kuryāt tad anyathā //
AHS, Cikitsitasthāna, 4, 4.1 dadhyuttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu /
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 6, 1.4 laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet //
AHS, Cikitsitasthāna, 11, 9.1 kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam /
AHS, Cikitsitasthāna, 20, 33.2 śirovirekaṃ vamanaṃ śamanaṃ kaphajanmasu //
AHS, Utt., 2, 32.1 sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu /
AHS, Utt., 6, 19.1 kaphapittabhave 'pyādau vamanaṃ savirecanam /
AHS, Utt., 18, 31.1 saśophakledayor mandaśruter vamanam ācaret /
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 36, 77.1 pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ /
Suśrutasaṃhitā
Su, Cik., 18, 22.1 abhiprataptaṃ vamanaṃ pragāḍhaṃ duṣṭāpacīṣūttamamādiśanti /
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Utt., 40, 32.2 tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam //
Su, Utt., 42, 109.2 vamanaṃ kārayettatra pippalīvāriṇā bhiṣak //
Su, Utt., 42, 126.1 vamanaṃ kārayettatra laṅghayedvā yathābalam /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Rasaprakāśasudhākara
RPSudh, 1, 160.1 ādau tu vamanaṃ kṛtvā paścādrecanamācaret /
Rasaratnākara
RRĀ, Ras.kh., 8, 112.2 vamanaṃ recanaṃ kṛtvā praviśettatra sādhakaḥ //
Rasendracintāmaṇi
RCint, 7, 41.0 atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //
Bhāvaprakāśa
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
Rasārṇavakalpa
RAK, 1, 330.0 vamanaṃ recanaṃ kṛtvā rasāyanam athācaret //