Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Śyainikaśāstra
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 11.0 chuvukenopaspṛśecchuko haivaṃ vṛkṣam adhirohati sa u vayasām annādatama iti tasmācchuvukenopaspṛśet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 4, 2, 15.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhā pucchaṃ vayasām //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
Aitareyabrāhmaṇa
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
Atharvaveda (Paippalāda)
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
Atharvaveda (Śaunaka)
AVŚ, 6, 10, 2.1 prāṇāyāntarikṣāya vayobhyo vāyave 'dhipataye svāhā //
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
AVŚ, 11, 2, 2.2 makṣikās te paśupate vayāṃsi te vighase mā vidanta //
AVŚ, 11, 2, 24.1 tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 11, 10, 8.1 avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti /
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 51.1 yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 9.1 vayasāṃ piṇḍaṃ dadyāt //
BaudhDhS, 2, 14, 10.1 vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 7.1 yady enaṃ vayo 'bhivikṣipet tad anumantrayate /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
Chāndogyopaniṣad
ChU, 2, 9, 4.2 tad asya vayāṃsy anvāyattāni /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 5.3 iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 7.1 ādiṃ vayobhyaḥ /
JUB, 1, 48, 5.3 tato vayāṃsy asṛjata /
JUB, 1, 48, 5.4 tad asya vayāṃsy anūpatiṣṭhante /
Jaiminīyabrāhmaṇa
JB, 1, 41, 14.0 atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 139, 17.0 vayo vai vāmadevyam //
JB, 1, 139, 18.0 yad ṛcam upaspṛśed yathā vayo 'ntarikṣeṇa patad vṛkṣam ṛcchet tādṛk tat //
JB, 1, 169, 6.0 gāyatrī vā eṣā vayo bhūtvodeti divam apatat //
JB, 1, 175, 1.0 vayo vai yajñāyajñīyam //
JB, 1, 175, 3.0 vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati //
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
JB, 1, 187, 15.0 tāni vayāṃsy abhavan //
JB, 2, 154, 2.0 tāny eva vayāṃsy abhavan //
Kauśikasūtra
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 4, 5, 27.0 ā yaṃ viśantīti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 16.0 vayāṃsy uttareṇa //
KauṣB, 2, 3, 17.0 tasmād vayāṃsi bahu kiṃca kiṃcid iva bhakṣayanti śvetam iva prasrāvayanti //
KauṣB, 11, 9, 4.0 yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ //
Kāṭhakasaṃhitā
KS, 11, 2, 100.0 yat paraṃ vaya āptā tena sthavirā //
KS, 20, 3, 9.0 tasmāt pakṣapravayāṃsi vayāṃsi //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 12, 9.0 yat saptadaśavatīṃ dakṣiṇata upadadhāti tasmād dakṣiṇaṃ pakṣaṃ vayāṃsy anupariplavante //
KS, 20, 12, 11.0 paścāddhi vayāṃsi pratitiṣṭhanti //
KS, 21, 4, 37.0 śyeno vai vayasāṃ kṣepiṣṭhaḥ svargasya lokasya samaṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 3, 2, 10, 9.0 tasmād dakṣiṇam ardhaṃ vayāṃsy anuparyāvartante //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 7.1 tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 3.9 tasmād vayāṃsy anyataram ardham abhi paryāvartante /
TB, 2, 3, 3, 2.6 tad vayobhir apuṣyat /
Taittirīyasaṃhitā
TS, 5, 1, 4, 58.1 saṃsīdasveti vayāṃsi //
TS, 5, 2, 7, 9.1 yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran //
TS, 5, 5, 3, 12.0 vayasāṃ vā eṣa pratimayā cīyate yad agniḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 15.0 vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 28.1 lomottaravayasi nyasyed ato naḥ pitaro 'nyan mā yoṣṭeti //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 7.0 riktapāṇir vayasa udyamyāpa upaspṛśet //
Āpastambagṛhyasūtra
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 10, 1, 2, 1.2 sa etaṃ vayovidham ātmānam apaśyad agnim /
ŚBM, 10, 1, 2, 1.5 sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam /
ŚBM, 10, 1, 2, 1.8 sa tṛtīyaṃ vayovidham ātmānam apaśyan mahad uktham /
ŚBM, 10, 1, 4, 13.1 tad āhuḥ na vayaso 'gnicid aśnīyāt /
ŚBM, 10, 1, 4, 13.2 vayo vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.4 tasmān na vayaso 'gnicid aśnīyād iti /
ŚBM, 10, 2, 1, 1.4 sa etaṃ vayovidham ātmānam apaśyad agniṃ /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 2, 1, 5.2 nirṇāmau hi vayasaḥ pakṣayor bhavataḥ /
ŚBM, 10, 2, 1, 5.4 vitṛtīye hi vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 5.6 antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 6.2 tad yeyaṃ vayasaḥ patato nirṇāmād ekā nāḍy upaśete tāṃ tat karoti /
ŚBM, 10, 2, 1, 7.2 vakrau hi vayasaḥ pakṣau bhavataḥ /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 10.2 tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 11.2 tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti /
ŚBM, 10, 5, 2, 10.4 amṛtavākā vayasāṃ sā kṣipraśyenaṃ janayati //
ŚBM, 10, 5, 4, 2.5 vayāṃsi yajuṣmatya iṣṭakāḥ /
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 22.0 śvabhyaḥ śvapacebhyaś ca vayobhyaś cāvaped bhūmau //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Arthaśāstra
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
ArthaŚ, 4, 7, 11.1 viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta //
Buddhacarita
BCar, 4, 78.1 yayātiścaiva rājarṣirvayasyapi vinirgate /
Mahābhārata
MBh, 3, 2, 57.1 śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi /
MBh, 3, 154, 9.2 gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā /
MBh, 6, 3, 41.1 pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca /
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 97, 42.1 aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca /
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 131, 135.1 taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi /
MBh, 12, 23, 5.1 vayāṃsi paśavaścaiva bhūtāni ca mahīpate /
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 100, 22.1 śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi /
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 87, 7.2 audakāni ca sattvāni śvāpadāni vayāṃsi ca //
Manusmṛti
ManuS, 6, 51.1 na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ /
ManuS, 10, 89.1 āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca /
ManuS, 11, 241.1 kīṭāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca /
Agnipurāṇa
AgniPur, 17, 13.1 vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 94.2 sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam //
Kūrmapurāṇa
KūPur, 1, 7, 52.1 vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
KūPur, 1, 7, 60.2 narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
Liṅgapurāṇa
LiPur, 1, 70, 236.2 tataḥ svacchandato'nyāni vayāṃsi vayasāsṛjat //
LiPur, 1, 70, 237.1 svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca /
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
Viṣṇupurāṇa
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 14, 1.3 viśvedevānṛṣigaṇān vayāṃsi manujānpaśūn //
Śyainikaśāstra
Śyainikaśāstra, 7, 9.2 dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 62.0 yadi vayāṃsy upāsīran gharmam etāḥ prajā upāsiṣyanta iti vidyāt //
KaṭhĀ, 3, 4, 63.0 tasmād vayobhyaḥ parirakṣeta //
KaṭhĀ, 3, 4, 387.0 mṛtyur vā etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //