Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 22, 3.2 rūpaṃ rūpaṃ vayo vayas tābhiṣ ṭvā paridadhmasi //
AVŚ, 1, 22, 3.2 rūpaṃ rūpaṃ vayo vayas tābhiṣ ṭvā paridadhmasi //
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 11, 11.1 devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ /
AVŚ, 6, 36, 2.2 yajñasya vaya uttiran //
AVŚ, 6, 59, 1.2 adhenave vayase śarma yaccha catuṣpade //
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 9, 1, 8.1 hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam /
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 9, 4, 22.1 piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan /
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 47.2 kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat //
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /