Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
Aitareyopaniṣad
AU, 2, 4, 1.2 athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti /
Atharvaveda (Paippalāda)
AVP, 1, 28, 3.2 rūpaṃ rūpaṃ vayo vayas tena tvā pari dadhmasi //
AVP, 1, 28, 3.2 rūpaṃ rūpaṃ vayo vayas tena tvā pari dadhmasi //
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 54, 3.1 varca ā dhehi me tanvāṃ saha ojo vayo balam /
AVP, 4, 23, 6.1 ghṛtād ullupto madhumān payasvān sahasraprāṇaḥ śatayonir vayodhāḥ /
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 3.2 rūpaṃ rūpaṃ vayo vayas tābhiṣ ṭvā paridadhmasi //
AVŚ, 1, 22, 3.2 rūpaṃ rūpaṃ vayo vayas tābhiṣ ṭvā paridadhmasi //
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 11, 11.1 devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ /
AVŚ, 6, 36, 2.2 yajñasya vaya uttiran //
AVŚ, 6, 59, 1.2 adhenave vayase śarma yaccha catuṣpade //
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 9, 1, 8.1 hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam /
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 9, 4, 22.1 piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan /
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 47.2 kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat //
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.1 śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
Chāndogyopaniṣad
ChU, 2, 21, 1.4 nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ /
ChU, 3, 16, 2.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 4.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 6.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Gautamadharmasūtra
GautDhS, 1, 6, 20.1 vittabandhukarmajātividyāvayāṃsi mānyāni parabalīyāṃsi //
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 6, 9.1 śrotriyān vāgrūpavayaḥśīlasampannān //
Gopathabrāhmaṇa
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 4, 17, 6.0 tasmāt pūrve vayasi putrāḥ pitaram upajīvanti //
GB, 1, 4, 17, 9.0 tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 8.2 iti daśām ūrṇāstukān vā chittvā nyasyati pūrve vayasi //
Jaiminīyabrāhmaṇa
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
Jaiminīyaśrautasūtra
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
Kāṭhakasaṃhitā
KS, 7, 6, 33.0 vayodhā agne 'si //
KS, 7, 6, 34.0 vayo me dhehīti //
KS, 11, 2, 94.0 sarvāṇi vayāṃsi dadyāt //
KS, 11, 2, 97.0 sā hi sarvāṇi vayāṃsi //
KS, 11, 2, 99.0 yad vatsatarī tena vayaḥ //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 20, 4, 13.0 agne tava śravo vaya iti ṣaḍṛcena nivapati //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 10, 52.0 vyāghro vaya iti dakṣiṇe pakṣe siṃho vaya ity uttarasmin //
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
KS, 20, 10, 56.0 puruṣo vaya iti madhye //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 37, 3.3 rūpaṃ vo rūpeṇābhyemi vayasā vayaḥ /
MS, 1, 3, 37, 3.3 rūpaṃ vo rūpeṇābhyemi vayasā vayaḥ /
MS, 1, 6, 4, 36.0 tat sarvaṃ vayo 'varunddhe //
MS, 1, 6, 4, 37.0 etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 42.0 tad yeṣāṃ paśūnāṃ bhūyiṣṭhaṃ puṣṭiṃ kāmayeta teṣāṃ dityauhīṃ vayaso dadyād dityavāhaṃ ca muṣkaram //
MS, 1, 6, 4, 45.0 dityauhī vayasaḥ somakrayaṇī //
MS, 1, 6, 4, 46.0 yad dityauhīṃ vayaso dadāti vācam evāvarunddhe //
MS, 2, 2, 3, 28.0 vayāṃsi paraṃ grāmam āviśanti //
MS, 2, 5, 11, 62.0 pare vayasi yaṣṭavyaṃ //
MS, 2, 7, 2, 14.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 7, 14, 6.1 agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
MS, 2, 7, 20, 10.0 tryavir vayaḥ //
MS, 2, 7, 20, 25.0 dityavāḍ vayaḥ //
MS, 2, 7, 20, 40.0 trivatso vayaḥ //
MS, 2, 7, 20, 55.0 turyavāḍ vayaḥ //
MS, 2, 7, 20, 70.0 paṣṭhavāḍ vayaḥ //
MS, 2, 8, 2, 11.0 kṣatraṃ vayaḥ //
MS, 2, 8, 2, 13.0 viṣṭambho vayaḥ //
MS, 2, 8, 2, 15.0 mūrdhā vayaḥ //
MS, 2, 8, 2, 17.0 viśvakarmā vayaḥ //
MS, 2, 8, 2, 19.0 tryavir vayaḥ //
MS, 2, 8, 2, 21.0 dityavāḍ vayaḥ //
MS, 2, 8, 2, 23.0 pañcāvir vayaḥ //
MS, 2, 8, 2, 25.0 trivatso vayaḥ //
MS, 2, 8, 2, 27.0 turyavāḍ vayaḥ //
MS, 2, 8, 2, 29.0 paṣṭhavāḍ vayaḥ //
MS, 2, 8, 2, 31.0 ukṣā vayaḥ //
MS, 2, 8, 2, 33.0 ṛṣabho vayaḥ //
MS, 2, 8, 2, 35.0 anaḍvān vayaḥ //
MS, 2, 8, 2, 37.0 dhenur vayaḥ //
MS, 2, 8, 2, 39.0 basto vayaḥ //
MS, 2, 8, 2, 41.0 vṛṣṇir vayaḥ //
MS, 2, 8, 2, 43.0 puruṣo vayaḥ //
MS, 2, 8, 2, 45.0 siṃho vayaḥ //
MS, 2, 8, 2, 47.0 vyāghro vayaḥ //
MS, 2, 8, 7, 4.34 vayaś chandaḥ /
MS, 2, 13, 17, 3.0 ūrdhvavayase tvā //
MS, 2, 13, 17, 4.0 bṛhadvayase tvā //
MS, 3, 7, 4, 1.25 anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ /
MS, 3, 7, 4, 1.26 sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe /
MS, 3, 11, 11, 1.2 gāyatrī chanda indriyaṃ triyavir gaur vayo dadhuḥ //
MS, 3, 11, 11, 2.2 uṣṇik chanda indriyaṃ dityavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 3.2 anuṣṭup chanda indriyaṃ pañcāvir gaur vayo dadhuḥ //
MS, 3, 11, 11, 4.2 bṛhatī chanda indriyaṃ trivatso gaur vayo dadhuḥ //
MS, 3, 11, 11, 5.2 paṅktiś chanda indriyaṃ turyavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 6.2 triṣṭup chanda indriyaṃ pṛṣṭhavāḍ gaur vayo dadhuḥ //
MS, 3, 11, 11, 7.2 jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //
MS, 3, 11, 11, 9.2 dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ //
MS, 3, 11, 11, 10.2 kakup chanda ihendriyam ṛṣabho gaur vayo dadhuḥ //
MS, 3, 11, 11, 11.2 aticchandā indriyaṃ bṛhad vaśā vehad vayo dadhuḥ //
MS, 3, 11, 12, 1.2 rathantareṇa tejasā havir indre vayo dadhuḥ //
MS, 3, 11, 12, 2.2 bṛhatā yaśasā balaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 3.2 vairūpeṇa viśaujasā havir indre vayo dadhuḥ //
MS, 3, 11, 12, 4.2 vairājena śriyā śriyaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 5.2 balena śakvarīḥ saho havir indre vayo dadhuḥ //
MS, 3, 11, 12, 6.2 satyena revatīḥ kṣatraṃ havir indre vayo dadhuḥ //
MS, 3, 16, 3, 14.1 svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ /
MS, 3, 16, 4, 3.1 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
PārGS, 3, 8, 15.0 tasya tulyavayā gaurdakṣiṇā //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 4.7 vayo dātra ity āha /
TB, 2, 2, 5, 4.8 vaya evainaṃ kṛtvā /
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.4 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
TS, 5, 1, 3, 22.1 pṛthuṃ tiraścā vayasā bṛhantam iti āha //
TS, 5, 2, 6, 1.1 agne tava śravo vaya iti sikatā nivapati //
TS, 5, 2, 10, 66.1 tryavir vayaḥ kṛtam ayānām ity āha //
TS, 5, 2, 10, 67.1 vayobhir evāyān avarunddhe //
TS, 5, 2, 10, 68.1 ayair vayāṃsi //
TS, 5, 3, 1, 46.1 basto vaya iti dakṣiṇe 'ṃsa upadadhāti //
TS, 5, 3, 1, 47.1 vṛṣṇir vaya ity uttare //
TS, 5, 3, 1, 49.1 vyāghro vaya iti dakṣiṇe pakṣa upadadhāti //
TS, 5, 3, 1, 50.1 siṃho vaya ity uttare //
TS, 5, 3, 1, 52.1 puruṣo vaya iti madhye //
Taittirīyāraṇyaka
TĀ, 5, 10, 3.9 yatra khalu vā etam udvāsitaṃ vayāṃsi paryāsate /
TĀ, 5, 10, 3.10 pari vai tāṃ samāṃ prajā vayāṃsy āsate //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
Vaitānasūtra
VaitS, 4, 2, 1.4 vayodhā asi śrotrāya tvā śrotraṃ jinveti //
Vasiṣṭhadharmasūtra
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
VasDhS, 13, 56.1 vidyāvittavayaḥsaṃbandhāḥ karma ca mānyam //
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 11, 23.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 106.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
VSM, 14, 9.1 mūrdhā vayaḥ prajāpatiś chandaḥ /
VSM, 14, 9.2 kṣatraṃ vayo mayaṃdaṃ chandaḥ /
VSM, 14, 9.3 viṣṭambho vayo 'dhipatiś chandaḥ /
VSM, 14, 9.4 viśvakarmā vayaḥ parameṣṭhī chandaḥ /
VSM, 14, 9.5 vasto vayo vivalaṃ chandaḥ /
VSM, 14, 9.6 vṛṣṇir vayo viśālaṃ chandaḥ /
VSM, 14, 9.7 puruṣo vayas tandraṃ chandaḥ /
VSM, 14, 9.8 vyāghro vayo 'nādhṛṣṭaṃ chandaḥ /
VSM, 14, 9.9 siṃho vayaś chadiś chandaḥ /
VSM, 14, 9.10 paṣṭhavāḍ vayo bṛhatī chandaḥ /
VSM, 14, 9.11 ukṣā vayaḥ kakup chandaḥ /
VSM, 14, 9.12 ṛṣabho vayaḥ satobṛhatī chandaḥ //
VSM, 14, 10.1 anaḍvān vayaḥ paṅktiś chandaḥ /
VSM, 14, 10.2 dhenur vayo jagatī chandaḥ /
VSM, 14, 10.3 tryavir vayas triṣṭup chandaḥ /
VSM, 14, 10.4 dityavāḍ vayo virāṭ chandaḥ /
VSM, 14, 10.5 pañcāvir vayo gāyatrī chandaḥ /
VSM, 14, 10.6 trivatso vaya uṣṇik chandaḥ /
VSM, 14, 10.7 turyavāḍ vayo 'nuṣṭup chandaḥ /
VSM, 15, 5.15 vayaś chandaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
ĀpDhS, 1, 14, 14.0 jñāyamāne vayoviśeṣe vṛddhatarāyābhivādyam //
ĀpDhS, 1, 14, 21.0 pativayasaḥ striyaḥ //
ĀpDhS, 1, 14, 26.0 kuśalam avaravayasaṃ vayasyaṃ vā pṛcchet //
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
ĀpŚS, 16, 11, 12.3 bodhā stotre vayovṛdhaḥ /
ĀpŚS, 16, 16, 4.2 aghoreṇa cakṣuṣāhaṃ śivena gṛhāṇāṃ paśyan vaya uttirāṇi /
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 18, 3, 8.1 vayaso vayasaḥ saptadaśa saptadaśāni dadāti //
ĀpŚS, 18, 3, 8.1 vayaso vayasaḥ saptadaśa saptadaśāni dadāti //
ĀpŚS, 18, 3, 9.1 ekahāyanaprabhṛty ā pañcahāyanebhyo vayāṃsi //
ĀpŚS, 19, 10, 8.1 indrāya vayodhase paśum ālabhate //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 2.5 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 2.1 vāgrūpavayaḥśrutaśīlavṛttāni guṇāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 1.2 hastivarcasaṃ prathatāṃ bṛhad vayo yad adityai tanvaḥ saṃbabhūva /
Ṛgveda
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 37, 9.1 sthiraṃ hi jānam eṣāṃ vayo mātur niretave /
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 71, 7.2 na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān //
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 104, 1.2 vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve //
ṚV, 1, 104, 7.2 mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 111, 1.2 takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 136, 2.3 athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ //
ṚV, 1, 136, 2.3 athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ //
ṚV, 1, 140, 9.2 vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha //
ṚV, 1, 141, 8.2 ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ //
ṚV, 1, 151, 9.1 revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam /
ṚV, 1, 178, 2.2 āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 2, 10, 4.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
ṚV, 2, 13, 11.2 jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ //
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 23, 10.1 tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā /
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 33, 6.1 un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam /
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 18, 4.1 ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi /
ṚV, 3, 29, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 5, 4, 6.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai /
ṚV, 5, 5, 6.1 supratīke vayovṛdhā yahvī ṛtasya mātarā /
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 15, 3.1 aṃhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya /
ṚV, 5, 15, 4.2 vayo vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi //
ṚV, 5, 15, 4.2 vayo vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi //
ṚV, 5, 16, 1.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye /
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 6, 6, 7.1 sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām /
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 36, 5.2 aso yathā naḥ śavasā cakāno yuge yuge vayasā cekitānaḥ //
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 44, 9.2 varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṁ aviḍḍhi //
ṚV, 6, 45, 2.1 avipre cid vayo dadhad anāśunā cid arvatā /
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 75, 9.1 svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ /
ṚV, 7, 36, 5.1 yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman /
ṚV, 7, 36, 9.2 uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 97, 1.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca //
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 8, 7, 35.2 dhātāra stuvate vayaḥ //
ṚV, 8, 20, 13.2 vayo na pitryaṃ sahaḥ //
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 39, 4.1 tat tad agnir vayo dadhe yathā yathā kṛpaṇyati /
ṚV, 8, 48, 1.1 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya /
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 55, 4.1 sudevā stha kāṇvāyanā vayo vayo vicarantaḥ /
ṚV, 8, 55, 4.1 sudevā stha kāṇvāyanā vayo vayo vicarantaḥ /
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 62, 1.2 ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ //
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 9, 9, 1.1 pari priyā divaḥ kavir vayāṃsi naptyor hitaḥ /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 68, 10.1 evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva /
ṚV, 9, 90, 2.1 abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ /
ṚV, 9, 90, 6.2 indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 9, 97, 47.1 eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ /
ṚV, 9, 110, 11.2 vājasanir varivovid vayodhāḥ //
ṚV, 9, 111, 2.3 tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe //
ṚV, 9, 111, 2.3 tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe //
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
ṚV, 10, 95, 4.1 sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt /
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 104, 4.1 ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ /
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
ṚV, 10, 144, 5.2 enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 156, 5.2 bodhā stotre vayo dadhat //
Ṛgvedakhilāni
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
Arthaśāstra
ArthaŚ, 2, 10, 5.1 jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 129.0 tācchīlyavayovacanaśaktiṣu cānaś //
Aṣṭādhyāyī, 4, 1, 20.0 vayasi prathame //
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Aṣṭādhyāyī, 5, 1, 81.0 māsād vayasi yatkhañau //
Aṣṭādhyāyī, 5, 1, 84.0 avayasi ṭhaṃś ca //
Aṣṭādhyāyī, 5, 1, 129.0 prāṇabhṛjjātivayovacanodgātrādibhyo 'ñ //
Aṣṭādhyāyī, 5, 2, 130.0 vayasi pūraṇāt //
Aṣṭādhyāyī, 5, 4, 141.0 vayasi dantasya datṛ //
Aṣṭādhyāyī, 6, 2, 95.0 kumāryām vayasi //
Aṣṭādhyāyī, 6, 3, 85.0 jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu //
Buddhacarita
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 2, 22.1 vayo'nurūpāṇi ca bhūṣaṇāni hiraṇmayān hastimṛgāśvakāṃśca /
BCar, 2, 23.1 evaṃ sa taistairviṣayopacārair vayo'nurūpair upacaryamāṇaḥ /
BCar, 2, 24.1 vayaśca kaumāramatītya samyak samprāpya kāle pratipattikarma /
BCar, 3, 3.2 snehasya lakṣmyā vayasaśca yogyāmājñāpayāmāsa vihārayātrām //
BCar, 3, 33.1 āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
BCar, 8, 57.1 kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ /
BCar, 9, 42.2 vayaḥprakarṣe 'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ //
BCar, 10, 22.2 jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha //
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
BCar, 10, 36.1 vayāṃsi jīrṇāni vimarśavanti dhīrāṇyavasthānaparāyaṇāni /
BCar, 10, 38.1 tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu /
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
BCar, 12, 8.1 idaṃ me matamāścaryaṃ nave vayasi yadbhavān /
Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 7, 58.1 buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 6.1 ete śrutavayovṛddhā jitātmāno maharṣayaḥ /
Ca, Sū., 26, 31.1 deśakālavayomānapākavīryarasādiṣu /
Ca, Sū., 27, 64.2 darśanaśrotramedhāgnivayovarṇasvarāyuṣām //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 122.2 tadvayo yathāsthūlabhedena trividhaṃ bālaṃ madhyaṃ jīrṇamiti /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 5, 28.2 vayāṃsi ca vilīyante svapne mauṇḍyam iyācca yaḥ //
Ca, Cik., 1, 7.1 dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ /
Ca, Cik., 1, 28.2 vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet //
Ca, Cik., 1, 30.1 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām /
Ca, Cik., 1, 55.1 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ /
Ca, Cik., 1, 57.2 dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 23, 136.2 rājimanto vayomadhye bhavantyāśīviṣopamāḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 40.2 vayasaḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 13.2 vayasaḥ sthāpanānāṃ ca khadirasyāsanasya ca //
Ca, Cik., 1, 4, 26.1 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke /
Ca, Cik., 2, 1, 9.2 vayorūpavacohāvair yā yasya paramāṅganā //
Ca, Cik., 2, 3, 21.2 kalāsu kuśalāstulyāḥ sattvena vayasā ca ye //
Ca, Cik., 2, 3, 30.2 vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām //
Lalitavistara
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
Mahābhārata
MBh, 1, 9, 20.2 śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam //
MBh, 1, 66, 5.2 anirdeśyavayorūpām apaśyad vivṛtāṃ tadā //
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 70, 43.2 yāyātenāpi vayasā rājyaṃ pūrur akārayat //
MBh, 1, 78, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata //
MBh, 1, 78, 39.3 yo me dadyād vayaḥ putrastad bhavān anumanyatām //
MBh, 1, 78, 40.2 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 7.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 11.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 18.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 22.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.11 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.21 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 79, 29.1 jarayāhaṃ praticchanno vayorūpadharastava /
MBh, 1, 80, 1.2 pauraveṇātha vayasā yayātir nahuṣātmajaḥ /
MBh, 1, 84, 2.1 ahaṃ hi pūrvo vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje /
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 92, 24.11 vayorūpeṇa sampannaḥ pauruṣeṇa balena ca /
MBh, 1, 92, 27.5 rūpeṇa vayasā kāntyā śarīrāvayavaistathā /
MBh, 1, 145, 34.2 bālām aprāptavayasam ajātavyañjanākṛtim /
MBh, 1, 158, 36.2 gāndharvyā māyayā yoddhum icchāmi vayasā varam //
MBh, 1, 162, 5.2 prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca //
MBh, 1, 197, 5.1 imau hi vṛddhau vayasā prajñayā ca śrutena ca /
MBh, 1, 209, 2.1 rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ /
MBh, 1, 210, 20.2 samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ //
MBh, 1, 212, 1.309 pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā /
MBh, 1, 213, 44.1 snāpanotsādane caiva suyuktaṃ vayasānvitam /
MBh, 3, 34, 40.2 vayasyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 50, 11.1 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtām /
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 69, 28.1 api cedaṃ vayas tulyam asya manye nalasya ca /
MBh, 3, 69, 31.1 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ /
MBh, 3, 110, 36.1 tato rūpeṇa sampannā vayasā ca mahīpate /
MBh, 3, 122, 9.1 rūpeṇa vayasā caiva madanena madena ca /
MBh, 3, 122, 20.2 tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam //
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 123, 21.1 yathāhaṃ rūpasampanno vayasā ca samanvitaḥ /
MBh, 3, 127, 15.1 vayaś ca samatītaṃ me sabhāryasya dvijottama /
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 261, 7.1 tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam /
MBh, 3, 277, 7.2 atikrāntena vayasā saṃtāpam upajagmivān //
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 4, 20, 11.1 lopāmudrā tathā bhīru vayorūpasamanvitā /
MBh, 5, 5, 5.1 bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca /
MBh, 5, 5, 18.1 tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam /
MBh, 5, 6, 3.1 kulena ca viśiṣṭo 'si vayasā ca śrutena ca /
MBh, 5, 12, 32.1 dṛṣṭvā tāṃ nahuṣaścāpi vayorūpasamanvitām /
MBh, 5, 14, 1.3 tāṃ vayorūpasampannāṃ dṛṣṭvā devīm upasthitām //
MBh, 5, 27, 3.2 bhūyaśca tad vayaso nānurūpaṃ tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ //
MBh, 5, 35, 57.1 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset /
MBh, 5, 38, 31.1 vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata /
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 40, 21.1 prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ vidyāvṛddhaṃ vayasā cāpi vṛddham /
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 81, 46.2 dhṛtarāṣṭraśca kauravyo rājānaśca vayo'dhikāḥ //
MBh, 5, 85, 2.1 yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ /
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 101, 21.1 praṇidhānena dhairyeṇa rūpeṇa vayasā ca me /
MBh, 5, 139, 52.1 vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha /
MBh, 5, 142, 5.1 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati /
MBh, 5, 149, 12.1 vayasā śāstrato dhairyāt kulenābhijanena ca /
MBh, 5, 165, 15.2 dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ //
MBh, 5, 167, 9.1 vayovṛddhāvapi tu tau kṣatradharmaparāyaṇau /
MBh, 5, 175, 7.2 sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ //
MBh, 5, 176, 28.2 tasyāśca dṛṣṭvā rūpaṃ ca vayaścābhinavaṃ punaḥ /
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 6, 90, 18.1 sa gāḍhaviddho vyathito vayovṛddhaśca bhārata /
MBh, 7, 5, 5.2 bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca /
MBh, 7, 5, 22.1 varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā /
MBh, 7, 26, 8.1 śakrasakhyād dvipabalair vayasā cāpi vismitam /
MBh, 7, 29, 20.2 saṃkruddhānyabhyadhāvanta vividhāni vayāṃsi ca //
MBh, 7, 60, 15.1 tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ /
MBh, 7, 69, 22.1 na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ /
MBh, 7, 101, 69.1 ā karṇapalitaḥ śyāmo vayasāśītikāt paraḥ /
MBh, 7, 165, 49.1 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ /
MBh, 7, 165, 103.1 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ /
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 8, 63, 34.2 karṇataḥ samapadyanta khecarāṇi vayāṃsi ca //
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 38, 26.1 vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ /
MBh, 10, 16, 13.1 vayaḥ prāpya parikṣit tu vedavratam avāpya ca /
MBh, 11, 1, 19.1 pariṇāmaśca vayasaḥ sarvabandhukṣayaśca me /
MBh, 11, 18, 13.1 pratyagravayasaḥ paśya darśanīyakucodarāḥ /
MBh, 12, 3, 19.2 purā devayuge tāta bhṛgostulyavayā iva //
MBh, 12, 15, 36.1 yadi daṇḍānna bibhyeyur vayāṃsi śvāpadāni ca /
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame vā narādhipa /
MBh, 12, 54, 34.1 bhavān hi vayasā vṛddhaḥ śrutācārasamanvitaḥ /
MBh, 12, 63, 15.1 kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ /
MBh, 12, 66, 22.1 sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca /
MBh, 12, 86, 8.2 pañcāśadvarṣavayasaṃ pragalbham anasūyakam //
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 208, 26.1 vayo'tīto jarāmṛtyū jitvā brahma sanātanam /
MBh, 12, 224, 24.2 kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ //
MBh, 12, 308, 21.1 śrute vayasi jātau ca sadbhāvo nādhigamyate /
MBh, 12, 308, 30.2 mahad dvaṃdvapramokṣāya sā siddhir yā vayo'tigā //
MBh, 12, 308, 54.1 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ /
MBh, 12, 309, 24.2 ṛtvāsyaḥ samabalaśuklakṛṣṇanetro māṃsāṅgo dravati vayohayo narāṇām //
MBh, 12, 309, 28.1 śvāno bhīṣaṇāyomukhāni vayāṃsi vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ /
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
MBh, 12, 317, 22.1 nimeṣamātram api hi vayo gacchanna tiṣṭhati /
MBh, 12, 342, 4.1 yāvad evānatītaṃ me vayaḥ putraphalāśritam /
MBh, 13, 27, 29.1 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ /
MBh, 13, 28, 1.3 guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ /
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 72, 40.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 76, 8.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 90, 4.2 kulaśīlavayorūpair vidyayābhijanena ca //
MBh, 13, 107, 59.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān /
MBh, 13, 110, 35.2 vayorūpavilāsinyo labhate nātra saṃśayaḥ //
MBh, 13, 110, 61.1 anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ /
MBh, 13, 123, 2.1 rūpamānavayomānaśrīmānāścāpyasaṃśayam /
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 93, 36.1 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca /
MBh, 15, 5, 15.2 prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam /
MBh, 15, 5, 21.2 putreṣvaiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa //
MBh, 15, 6, 20.2 vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi //
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
MBh, 15, 43, 7.1 tatastadrūpavayasam āgataṃ nṛpatiṃ divaḥ /
Manusmṛti
ManuS, 2, 136.1 vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī /
ManuS, 3, 261.2 vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā //
ManuS, 4, 18.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
ManuS, 4, 141.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
ManuS, 7, 149.1 jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān /
ManuS, 8, 182.1 sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ /
ManuS, 9, 14.1 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
ManuS, 11, 70.1 kṛmikīṭavayohatyā madyānugatabhojanam /
Rāmāyaṇa
Rām, Bā, 52, 20.1 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca /
Rām, Ay, 1, 17.1 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ /
Rām, Ay, 1, 32.2 anena vayasā dṛṣṭvā yathā svargam avāpnuyām //
Rām, Ay, 15, 11.2 caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ //
Rām, Ay, 38, 15.1 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
Rām, Ay, 40, 8.1 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ /
Rām, Ay, 40, 13.1 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā /
Rām, Ay, 40, 13.2 vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ //
Rām, Ay, 47, 12.2 tāte ca vayasātīte mayi cāraṇyam āśrite //
Rām, Ay, 98, 30.1 vayasaḥ patamānasya srotaso vānivartinaḥ /
Rām, Ay, 110, 33.1 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā /
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 45, 10.1 mama bhartā mahātejā vayasā pañcaviṃśakaḥ /
Rām, Ki, 64, 11.2 te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam //
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Utt, 4, 28.2 taṃ rākṣasātmajaṃ cakre mātur eva vayaḥsamam //
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Saundarānanda
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 6, 38.1 yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca /
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 15, 54.2 mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 5, 39.1 snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param /
AHS, Sū., 6, 58.2 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām //
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Sū., 7, 47.1 vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām /
AHS, Sū., 12, 67.1 dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ /
AHS, Sū., 18, 60.2 cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam //
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 3, 105.1 vayas tv ā ṣoḍaśād bālaṃ tatra dhātvindriyaujasām /
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Śār., 6, 52.2 vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca //
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Cikitsitasthāna, 3, 110.1 vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam /
AHS, Cikitsitasthāna, 7, 83.1 tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā /
AHS, Kalpasiddhisthāna, 6, 7.2 vayobalavatāṃ dhātupicchaśṛṅgakhurādikam //
AHS, Kalpasiddhisthāna, 6, 12.1 mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ /
AHS, Utt., 1, 16.2 nīruje madhyavayasau jīvadvatse na lolupe //
AHS, Utt., 25, 13.2 susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ //
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 39, 1.1 dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ /
AHS, Utt., 39, 3.1 pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ /
AHS, Utt., 39, 61.2 upayuñjīta medhādhīvayaḥsthairyabalapradāḥ //
AHS, Utt., 39, 145.2 triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ //
AHS, Utt., 40, 6.1 kalyasyodagravayaso vājīkaraṇasevinaḥ /
AHS, Utt., 40, 40.1 kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā /
AHS, Utt., 40, 56.2 vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 10.2 vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit //
ASaṃ, 1, 12, 37.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
ASaṃ, 1, 22, 13.5 tathā vayaḥ pratyakṣeṇa ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 326.2 śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata //
BKŚS, 7, 78.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 23, 32.1 nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam /
BKŚS, 23, 33.1 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 89.0 tatrāpi bhogayogyamalpālpaṃ vayaḥkhaṇḍam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Harivaṃśa
HV, 23, 68.1 vayaso 'nte mahābāhur hatvā kṣemakarākṣasam /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 11, 2.2 drāghīyasā vayo'tītaḥ pariklāntaḥ kilādhvanā //
Kir, 11, 10.1 tvayā sādhu samārambhi nave vayasi yat tapaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 1, 51.1 guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ /
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
KumSaṃ, 6, 44.1 yauvanāntaṃ vayo yasmin ātaṅkaḥ kusumāyudhaḥ /
Kāmasūtra
KāSū, 1, 3, 13.3 savayāśca mātṛṣvasā /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 3, 2.2 paricayasya vayasaścānurūpyāt /
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 5, 1, 11.4 atikrāntavayastvam /
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 58.1 kulaśīlavayovṛttavittavadbhir amatsaraiḥ /
KātySmṛ, 1, 113.1 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
KātySmṛ, 1, 124.2 velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ //
KātySmṛ, 1, 399.1 deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
KātySmṛ, 1, 553.2 svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 52.1 vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
KūPur, 1, 23, 56.1 tatastaṃ jananī putraṃ bālye vayasi śobhanam /
KūPur, 2, 12, 49.1 vidyā karma vayo bandhurvittaṃ bhavati pañcamam /
KūPur, 2, 15, 18.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
KūPur, 2, 39, 71.2 pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
Liṅgapurāṇa
LiPur, 1, 68, 38.1 sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī /
LiPur, 1, 70, 236.2 tataḥ svacchandato'nyāni vayāṃsi vayasāsṛjat //
LiPur, 1, 70, 237.1 svacchandataḥ svacchandāṃsi vayasā ca vayāṃsi ca /
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
Matsyapurāṇa
MPur, 16, 53.1 viprāgrato vā vikired vayobhir abhivāśayet /
MPur, 17, 13.1 śīlavṛttaguṇopetān vayorūpasamanvitān /
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 24, 68.1 yayāteścātha vayasā rājyaṃ pūrurakārayat /
MPur, 32, 36.3 pūrvaṃ vayaḥ parityajya jarāṃ sadyo'nvapadyata //
MPur, 32, 39.3 yo dadyānme vayaḥ putrastadbhavānanumanyatām //
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /
MPur, 33, 30.1 jarayāhaṃ praticchanno vayorūpadharastava /
MPur, 34, 2.1 pauraveṇātha vayasā yayātirnahuṣātmajaḥ /
MPur, 38, 2.1 ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje /
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 58, 36.2 gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā /
MPur, 154, 415.1 kulajanmavayorūpavibhūtyṛddhiyuto'pi yaḥ /
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
Meghadūta
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Nāradasmṛti
NāSmṛ, 2, 1, 27.2 svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam //
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
NāSmṛ, 2, 12, 23.1 savarṇam anurūpaṃ ca kularūpavayaḥśrutaiḥ /
NāSmṛ, 2, 13, 4.1 pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ /
NāSmṛ, 2, 17, 1.2 paṇakrīḍā vayobhiś ca padaṃ dyūtasamāhvayam //
Suśrutasaṃhitā
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 29.1 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti /
Su, Sū., 35, 29.5 ṣoḍaśasaptatyor antare madhyaṃ vayaḥ /
Su, Sū., 35, 30.1 tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta //
Su, Sū., 44, 72.1 vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 46, 338.2 parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame //
Su, Nid., 15, 15.2 madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Cik., 3, 15.2 prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet //
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 24, 44.1 vayorūpaguṇair hīnam api kuryāt sudarśanam /
Su, Cik., 24, 48.2 vayobalaśarīrāṇi deśakālāśanāni ca //
Su, Cik., 24, 115.1 varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām /
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 26, 3.1 kalyasyodagravayaso vājīkaraṇasevinaḥ /
Su, Cik., 27, 3.1 pūrve vayasi madhye vā manuṣyasya rasāyanam /
Su, Cik., 27, 6.2 triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ //
Su, Cik., 27, 10.2 evaṃ dvādaśarātram upayujya dvādaśa varṣāṇi vayas tiṣṭhati /
Su, Cik., 27, 10.3 evaṃ divasaśatam upayujya varṣaśataṃ vayas tiṣṭhati /
Su, Cik., 27, 13.3 bhakṣayet payasā sārdhaṃ vayastasya na śīryate //
Su, Cik., 33, 27.2 cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 8.2 vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim //
Su, Cik., 35, 18.3 sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam /
Su, Cik., 37, 121.1 mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu /
Su, Cik., 38, 50.2 sarvamārutarogaghnaṃ vayaḥsthāpanam uttamam //
Su, Ka., 4, 32.2 rājimanto vayomadhyā jāyante mṛtyuhetavaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 20.1 matprītiḥ paramo dharmo vayo'vasthākriyākramam /
ViPur, 3, 9, 18.1 vayaḥpariṇatau rājankṛtakṛtyo gṛhāśramī /
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 5, 13, 59.1 so 'pi kaiśorakavayo mānayanmadhusūdanaḥ /
ViPur, 5, 20, 69.2 samānavayaso gopānbalādākṛṣya harṣitau //
ViPur, 5, 27, 22.1 asminvayasi putro me pradyumno yadi jīvati /
ViPur, 6, 5, 52.2 madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 5, 194.1 aparādheṣu cānyeṣu jñātvā jātiṃ dhanaṃ vayaḥ /
ViSmṛ, 28, 31.1 bāle samānavayasi vādhyāpake guruputre guruvad varteta //
ViSmṛ, 32, 16.1 vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī /
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 71, 5.1 vayo'nurūpaṃ veṣaṃ kuryāt //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 116.1 vidyākarmavayobandhuvittair mānyā yathākramam /
YāSmṛ, 1, 123.1 vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām /
YāSmṛ, 1, 369.2 vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet //
YāSmṛ, 2, 275.2 deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi //
YāSmṛ, 3, 151.1 jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ /
YāSmṛ, 3, 294.1 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ /
Śatakatraya
ŚTr, 1, 37.2 prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ //
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 5.1 ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 2.3 vartamāno vayasyādye tataḥ kim akarodbhavān //
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 1, 6, 5.3 vartamāno vayasyādye tata etad akāraṣam //
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 2, 1, 3.1 nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ /
BhāgPur, 2, 1, 33.2 anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ //
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
BhāgPur, 3, 11, 33.2 apakṣitam ivāsyāpi paramāyur vayaḥśatam //
BhāgPur, 3, 15, 27.1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samānavayasāv atha saptamāyām /
BhāgPur, 3, 15, 30.1 tān vīkṣya vātaraśanāṃś caturaḥ kumārān vṛddhān daśārdhavayaso viditātmatattvān /
BhāgPur, 3, 20, 32.1 aho rūpam aho dhairyam aho asyā navaṃ vayaḥ /
BhāgPur, 3, 21, 27.1 ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām /
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 3, 23, 26.2 sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ //
BhāgPur, 3, 28, 17.2 santaṃ vayasi kaiśore bhṛtyānugrahakātaram //
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 9, 66.1 vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca saṃmatam /
BhāgPur, 4, 27, 5.2 kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ //
BhāgPur, 8, 8, 10.2 rūpaudāryavayovarṇamahimākṣiptacetasaḥ //
BhāgPur, 11, 12, 20.1 ayaṃ hi jīvas trivṛd abjayonir avyakta eko vayasā sa ādyaḥ /
BhāgPur, 11, 17, 39.2 yavīyasīṃ tu vayasā yaṃ savarṇām anu kramāt //
BhāgPur, 11, 20, 2.2 dravyadeśavayaḥkālān svargaṃ narakam eva ca //
Bhāratamañjarī
BhāMañj, 1, 405.2 śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ //
BhāMañj, 1, 598.1 jyeṣṭho duryodhanasteṣāṃ bhīmatulyavayāḥ sadā /
BhāMañj, 1, 1136.2 tulyākṛtivayoveśāṃś caturo 'nyānpurandarān //
BhāMañj, 5, 391.2 sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā //
BhāMañj, 5, 470.1 kṛṣṇa madvayasā vācyastvayā dharmasuto ghṛṇī /
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 718.1 nave vayasi bhogārhe naveṣu vibhaveṣu ca /
BhāMañj, 13, 915.1 taruṇā dhūrtasacivā vṛddhānāṃ vacanaṃ vayaḥ /
BhāMañj, 13, 1348.1 prahṛṣṭaṃ jyeṣṭhavayasaṃ pinākivarabhūṣitam /
BhāMañj, 15, 24.1 śrutasya vayaso buddhervivekasya kulasya ca /
Garuḍapurāṇa
GarPur, 1, 105, 47.2 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ //
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 168, 25.1 deśakālavayovahnisāmyaprakṛtibheṣajam /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.3 tato vinītāṃ kalyāṇīṃ kularūpavayo'nvitām /
Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Kathāsaritsāgara
KSS, 2, 4, 56.2 gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ //
KSS, 2, 6, 45.2 vyatītapañcavarṣo 'pi vayasā bata buddhimān //
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
KSS, 5, 2, 30.2 iyatā vayasā putra purī sādya śrutā mayā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 210.1 vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 33.2 cakṣuṣyā ropaṇī hṛdyā vayasaḥ sthāpanī sarā //
MPālNigh, 4, 6.2 vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //
Narmamālā
KṣNarm, 2, 12.1 sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 1.0 tarhi ca vayaḥsthairyaṃkarāṇām darśayitumāha hetuṃ tatretyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti muhūrtāḥ ghanaḥ dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti māsenaiva //
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 677.0 yavīyasīṃ vayasā kāyaparimāṇena ca nyūnām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.1 tatra vayonyūnatāyā iyattāmāha manuḥ /
Rasamañjarī
RMañj, 2, 61.1 buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /
RMañj, 3, 20.2 vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //
RMañj, 3, 60.2 sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //
RMañj, 5, 16.2 āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //
Rasaprakāśasudhākara
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
Rasaratnasamuccaya
RRS, 5, 114.3 nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /
RRS, 16, 118.2 deyeyaṃ vallamānena vayobalam avekṣyatām //
Rasaratnākara
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
Rasendracintāmaṇi
RCint, 6, 78.2 śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //
RCint, 7, 55.2 vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam //
RCint, 8, 28.1 valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /
RCint, 8, 80.2 āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //
RCint, 8, 168.1 daśakṛṣṇalaparimāṇaṃ śaktivayobhedam ākalayya punaḥ /
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
Rasendrasārasaṃgraha
RSS, 1, 258.1 āyurmedhāvayaḥsthairyavāgviśuddhismṛtidam /
Rasārṇava
RArṇ, 6, 76.2 vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
Rājanighaṇṭu
RājNigh, Pipp., 237.2 dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
SarvSund zu AHS, Utt., 39, 61.2, 2.0 tataś copayuktā vayaḥsthairyādipradāḥ syuḥ //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
Ānandakanda
ĀK, 1, 7, 14.2 vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ //
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 510.1 mahāgajabalopeto dviraṣṭavayasojjvalaḥ /
ĀK, 2, 3, 33.1 vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit /
Āryāsaptaśatī
Āsapt, 2, 193.1 khalasakhyaṃ prāṅ madhuraṃ vayo 'ntarāle nidāghadinam ante /
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
Śukasaptati
Śusa, 4, 2.10 sā vidagdhā govindastu mūrkhaḥ laghuvayāśca /
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śyainikaśāstra
Śyainikaśāstra, 2, 13.2 vayovinayasampannā sā strī strītyucyate budhaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Abhinavacintāmaṇi
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //
Bhāvaprakāśa
BhPr, 6, 8, 20.2 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
BhPr, 6, 8, 171.2 śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //
BhPr, 7, 3, 52.2 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
Dhanurveda
DhanV, 1, 224.1 anvevaṃ vāyavo yānti dakṣiṇe ca vayāṃsi ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 5.3 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
Haribhaktivilāsa
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
Janmamaraṇavicāra
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 9.1 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
KaiNigh, 2, 27.1 vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 60.0 vaya evāsyaitad ardhayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 9.3 ādye vayasi madhye vā śuddhakāyaḥ samācared /
MuA zu RHT, 1, 30.2, 1.0 śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 3.0 granthāntare bālatve'pi vayobhedā vartante //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 4, 8.2, 2.2 satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ /
Rasasaṃketakalikā
RSK, 2, 9.2 vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //
RSK, 2, 12.1 vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /
RSK, 2, 64.1 vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 24.2 samānavayase deyā kulaśīladhanaistathā //
SkPur (Rkh), Revākhaṇḍa, 156, 14.1 pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 21.2 vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 192, 23.2 rūpaṃ vayaḥ samālokya madanoddīpanaṃ param /
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
Yogaratnākara
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //
YRā, Dh., 337.2 kāyakāntivayaḥsthairyabalaujovṛddhikārakam //
YRā, Dh., 401.2 viśeṣāt puṃstvajananaṃ vayasaḥstambhanaṃ param //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 17.0 vayaso vayasaḥ saptadaśa saptadaśeti kuruvājapeyaḥ //
ŚāṅkhŚS, 15, 3, 17.0 vayaso vayasaḥ saptadaśa saptadaśeti kuruvājapeyaḥ //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //