Occurrences

Gautamadharmasūtra
Taittirīyasaṃhitā
Āpastambadharmasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati

Gautamadharmasūtra
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 1, 31.1 paśavo vai vayasyāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 26.0 kuśalam avaravayasaṃ vayasyaṃ vā pṛcchet //
Avadānaśataka
AvŚat, 10, 4.10 na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati /
Buddhacarita
BCar, 6, 54.2 āmamarśa kumārastaṃ babhāṣe ca vayasyavat //
Carakasaṃhitā
Ca, Cik., 2, 2, 31.2 iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam //
Mahābhārata
MBh, 1, 213, 39.1 guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 46, 16.1 abhivādayanti vṛddhāṃśca vayasyāṃśca vayasyavat /
MBh, 5, 46, 16.1 abhivādayanti vṛddhāṃśca vayasyāṃśca vayasyavat /
MBh, 6, 55, 17.1 tāta bhrātaḥ sakhe bandho vayasya mama mātula /
MBh, 7, 44, 15.2 vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ //
MBh, 7, 147, 16.2 bhāgineyān vayasyāṃśca tathā saṃbandhibāndhavān /
MBh, 8, 27, 76.1 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam /
MBh, 9, 2, 40.2 vayasyā bhrātaraścaiva kim anyad bhāgadheyataḥ //
MBh, 9, 4, 43.1 pātayitvā vayasyāṃśca bhrātṝn atha pitāmahān /
MBh, 9, 22, 87.2 pitṝn bhrātṝn vayasyāṃśca putrān api tathāpare //
MBh, 9, 30, 24.1 saṃbandhino vayasyāṃśca mātulān bāndhavāṃstathā /
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 10, 10, 11.1 hatvā bhrātṝn vayasyāṃśca pitṝn putrān suhṛdgaṇān /
MBh, 12, 33, 2.2 vayasyā jñātayaścaiva bhrātaraśca pitāmaha //
MBh, 12, 68, 49.2 putro bhrātā vayasyo vā yadyapyātmasamo bhavet //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 250, 5.1 priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api /
MBh, 13, 85, 38.2 bṛhaspatir utathyaśca vayasyaḥ śāntir eva ca //
Rāmāyaṇa
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Ay, 63, 3.1 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ /
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ār, 13, 3.2 uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ //
Rām, Ār, 63, 24.1 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ /
Rām, Ār, 68, 13.1 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava /
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ki, 5, 16.2 sugrīvo rāghavaś caiva vayasyatvam upāgatau //
Rām, Ki, 7, 13.1 hitaṃ vayasyabhāvena brūhi nopadiśāmi te /
Rām, Ki, 7, 16.1 kartavyaṃ yad vayasyena snigdhena ca hitena ca /
Rām, Ki, 8, 5.1 aham apy anurūpas te vayasyo jñāsyase śanaiḥ /
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Ki, 8, 9.2 vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham //
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 8, 27.1 vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham /
Rām, Ki, 18, 29.2 vayasyasyopakartavyaṃ dharmam evānupaśyatā //
Rām, Ki, 30, 40.2 vayasyabhāvaṃ samprāptau rājyārhau rājyadāyinau //
Rām, Ki, 35, 19.2 sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam //
Rām, Yu, 39, 28.2 yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Utt, 37, 1.1 vimṛśya ca tato rāmo vayasyam akutobhayam /
Rām, Utt, 37, 5.1 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn /
Amarakośa
AKośa, 2, 478.1 vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.1 saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 151.2 yajñaguptavayasyena kubjakena sahāviśat //
BKŚS, 22, 152.2 vadhūr varavayasyo 'pi tadanantaram unnatam //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 6.3 yūyaṃ vayasyā iti nirdiṣṭametaiḥ kimidam iti //
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
Divyāvadāna
Divyāv, 3, 169.0 vayasyāgaccha //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 131.1 sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti //
Divyāv, 13, 416.1 apare kathayanti asmākaṃ vayasyaputra iti //
Divyāv, 13, 420.1 śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ //
Divyāv, 18, 538.1 vayasyagṛhe svapsye //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Kāmasūtra
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Tantrākhyāyikā
TAkhy, 1, 294.1 ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ //
TAkhy, 1, 453.1 kiṃ mamāsti vayasya yat prārthyate //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 1, 18, 36.1 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
BhāgPur, 4, 13, 41.1 ākrīḍe krīḍato bālānvayasyānatidāruṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
BhāMañj, 1, 622.1 tatsmṛtvā prāpya taṃ droṇo vayasyaṃ pārṣataṃ nṛpam /
BhāMañj, 5, 417.1 sa vayasyaṃ samabhyetya garuḍaṃ patatāṃ varam /
BhāMañj, 13, 324.2 yayau vayasyaṃ rudrasya kuberaṃ jetumojasā //
BhāMañj, 13, 1051.2 pinākine dasyuvṛttaṃ vayasyāya nyavedayat //
Kathāsaritsāgara
KSS, 2, 1, 71.2 avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ //
KSS, 2, 2, 64.2 śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ //
KSS, 2, 2, 101.2 yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire //
KSS, 2, 2, 107.1 anyedyurbāhuśālī ca vayasyatritayānvitaḥ /
KSS, 2, 4, 62.2 tacchrutvā sā tathetyuktvā savayasyā viniryayau //
KSS, 3, 3, 74.2 nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ //
Āryāsaptaśatī
Āsapt, 2, 395.1 bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite /
Śukasaptati
Śusa, 21, 4.1 dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit /