Occurrences

Gautamadharmasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Bhāgavatapurāṇa
Kathāsaritsāgara

Gautamadharmasūtra
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
Mahābhārata
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 12, 68, 49.2 putro bhrātā vayasyo vā yadyapyātmasamo bhavet //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 13, 85, 38.2 bṛhaspatir utathyaśca vayasyaḥ śāntir eva ca //
Rāmāyaṇa
Rām, Ār, 63, 24.1 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ /
Rām, Ki, 8, 5.1 aham apy anurūpas te vayasyo jñāsyase śanaiḥ /
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 8, 27.1 vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham /
Amarakośa
AKośa, 2, 478.1 vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 152.2 vadhūr varavayasyo 'pi tadanantaram unnatam //
Daśakumāracarita
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
Divyāvadāna
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 420.1 śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
Kathāsaritsāgara
KSS, 2, 2, 101.2 yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire //