Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī

Kāṭhakasaṃhitā
KS, 20, 10, 32.0 apasyā anu vayasyā upadadhāti //
KS, 20, 10, 33.0 paśavo vai vayasyāḥ //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
Taittirīyasaṃhitā
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 15.2 pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 127.0 vayasyāsu mūrdhno matup //
Amarakośa
AKośa, 2, 276.1 āliḥ sakhī vayasyātha pativatnī sabhartṛkā /
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
Kumārasaṃbhava
KumSaṃ, 5, 51.2 atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata //
Bhāratamañjarī
BhāMañj, 1, 421.2 vayasyā martyaloke 'sti jīvitaṃ me bahiścaram //
Kathāsaritsāgara
KSS, 2, 2, 145.2 tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi //
KSS, 3, 4, 20.2 iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā //
KSS, 3, 4, 367.2 snātaśca tadvayasyābhistatrāninye vidūṣakaḥ //
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 101.1 ityuktāhaṃ vayasyābhir udyānaikāntavartinam /
Rājanighaṇṭu
RājNigh, Parp., 127.1 brāhmī vayasyā matsyākṣī mīnākṣī somavallarī /
Āryāsaptaśatī
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /