Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Nirukta
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 46.2 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 1.5 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha //
Nirukta
N, 1, 4, 18.0 vṛkṣasya nu te puruhūta vayāḥ //
N, 1, 4, 20.0 vayāḥ śākhā veter vātāyanā bhavanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 6.0 phalavato vṛkṣasya śamyāgarteṣv ekaikāṃ vayāṃ nikhāya //
Ṛgveda
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 5, 1, 1.2 yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 57, 5.1 tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva /
ṚV, 8, 13, 6.2 vayā ivānu rohate juṣanta yat //
ṚV, 8, 13, 17.2 indraṃ kṣoṇīr avardhayan vayā iva //
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /
ṚV, 10, 124, 3.1 paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi /
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //