Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 8, 1, 19.1 ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ /
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
AVŚ, 18, 4, 38.2 ihaidhi vīryavattaro vayodhā aparāhataḥ //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 8, 20.0 vayodhasādhītāyādhītaṃ jinva //
MS, 2, 12, 4, 4.1 ayam agnir vīratamo vayodhāḥ sahasrīyo jyotatām aprayucchan /
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
Taittirīyasaṃhitā
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
Vaitānasūtra
VaitS, 5, 3, 25.1 indrāya vayodhase paśuḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 7.5 vayodhasādhītenādhītaṃ jinva /
Vārāhaśrautasūtra
VārŚS, 3, 2, 8, 5.1 saṃsthitāyām indrāya vayodhase paśur ṛṣabho dakṣiṇā dhenur adityā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
Ṛgveda
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 5, 43, 13.2 gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ //
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /