Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Spandakārikānirṇaya
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 37, 32.1 kadaryam ākrośakam aśrutaṃ ca varākasambhūtam amānyamāninam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
Bodhicaryāvatāra
BoCA, 1, 9.1 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 7, 56.1 ye sattvā mānavijitā varākāste na māninaḥ /
BoCA, 8, 151.1 asyāpi hi varākasya spardhā kila mayā saha /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 278.1 atha tenoktaṃ manye te varākā grāmyaśilpikāḥ /
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
BKŚS, 18, 474.1 tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ /
BKŚS, 20, 71.2 śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ //
Daśakumāracarita
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 2, 2, 100.1 āstāmayamaśikṣito varākaḥ //
DKCar, 2, 2, 234.1 kathaṃ vopalabhyeta sa varākaḥ //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 351.1 eṣā punarvarākī gṛhyeta //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
DKCar, 2, 8, 78.0 ke caite varākāḥ //
Śatakatraya
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
Bhāratamañjarī
BhāMañj, 1, 776.1 āyātu kālapakvo 'sau varāko rajanīcaraḥ /
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1794.1 aho bata varākeṇa hato bhīṣmaḥ śikhaṇḍinā /
BhāMañj, 16, 62.1 jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ /
Kathāsaritsāgara
KSS, 5, 2, 98.1 kiṃ piśācādibhistāta varākaiḥ kriyate mama /
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
KSS, 6, 2, 10.2 ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā //
Mukundamālā
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Āryāsaptaśatī
Āsapt, 2, 14.2 tvayi mohāya varākī patitā madhupīva viṣakusume //
Āsapt, 2, 67.2 āyāsyato varākī jvarasya talpaṃ prakalpayati //
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 600.1 sā virahadahanadūnā mṛtvā mṛtvāpi jīvati varākī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 54.2 śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi //