Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Śatakatraya
Āryāsaptaśatī

Bṛhatkathāślokasaṃgraha
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
Daśakumāracarita
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 351.1 eṣā punarvarākī gṛhyeta //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
Śatakatraya
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
Āryāsaptaśatī
Āsapt, 2, 14.2 tvayi mohāya varākī patitā madhupīva viṣakusume //
Āsapt, 2, 67.2 āyāsyato varākī jvarasya talpaṃ prakalpayati //
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 600.1 sā virahadahanadūnā mṛtvā mṛtvāpi jīvati varākī /