Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 34, 2.1 yayoḥ saṃkhyātā varimāṇi pārthivā yābhyāṃ rajo gupitam antarikṣam /
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad vā sapta sindhavo mahitvā /
Atharvaveda (Śaunaka)
AVŚ, 4, 6, 2.1 yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire /
AVŚ, 4, 25, 2.1 yayoḥ saṃkhyātā varimā pārthivāni yābhyāṃ rajo yupitam antarikṣe /
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 9, 2, 20.1 yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ /
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
Kāṭhakasaṃhitā
KS, 20, 5, 15.0 divo mātrayā variṇā prathasveti prathayaty eva //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 2, 8, 9, 8.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 18.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 28.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 38.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 48.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
Taittirīyasaṃhitā
TS, 1, 5, 3, 1.1 bhūmir bhūmnā dyaur variṇāntarikṣam mahitvā /
TS, 1, 5, 4, 1.1 bhūmir bhūmnā dyaur variṇeti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 5.2 dyaur iva bhūmnā pṛthivīva varimṇā /
VSM, 4, 30.3 astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
VSM, 11, 29.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 13, 2.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
Ṛgveda
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 3, 59, 3.1 anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /