Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
Atharvaveda (Paippalāda)
AVP, 1, 3, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVP, 4, 1, 4.2 yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema //
AVP, 5, 23, 4.2 sarvān mac chapathāṁ adhi varīyo yāvayā tvam //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 4, 19, 7.2 sarvān macchapathāṃ adhi varīyo yāvayā vadham //
AVŚ, 5, 12, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
AVŚ, 7, 50, 4.2 asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja //
AVŚ, 7, 65, 1.2 sarvān macchapathāṁ adhi varīyo yavayā itaḥ //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 12, 1, 32.2 svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
Chāndogyopaniṣad
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 13, 8, 1, 19.3 paścād varīyaḥ /
ŚBM, 13, 8, 1, 19.5 prajām eva tad varīyasīṃ kurute /
Ṛgveda
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 5, 45, 5.1 eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 108, 11.1 dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena /
ṚV, 10, 110, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
ṚV, 10, 113, 5.1 ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata /
ṚV, 10, 152, 5.2 vi manyoḥ śarma yaccha varīyo yavayā vadham //
Matsyapurāṇa
MPur, 33, 25.3 tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi //