Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 5.0 taṃ yamaśca varuṇaścānvapaśyatām //
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
KauṣB, 5, 3, 3.0 tā varuṇo varuṇapāśaiḥ pratyamuñcat //
KauṣB, 5, 3, 3.0 tā varuṇo varuṇapāśaiḥ pratyamuñcat //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 8.0 teneṣṭvā varuṇam aprīṇāt //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 5, 4.0 indro vai varuṇaḥ //
KauṣB, 5, 5, 23.0 atha yad apsu varuṇaṃ yajati //
KauṣB, 7, 12, 18.0 kṣatraṃ varuṇaḥ //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 12.0 evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti //
KauṣB, 12, 10, 25.0 kṣatraṃ vai varuṇaḥ kṣatrayaśasasyāvaruddhyai //