Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rasādhyāya
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
Aitareyabrāhmaṇa
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Atharvaprāyaścittāni
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 33, 5.2 hiraṇyavarṇās tata ut punantu mā pra mā muñcantu varuṇasya pāśāt //
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 1, 67, 2.1 indras tvākhanat prathamo varuṇasya duhitṛbhyaḥ /
AVP, 12, 19, 1.1 somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 1, 25, 3.1 yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ /
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 4, 16, 3.1 uteyaṃ bhūmir varuṇasya rājña utāsau dyaur bṛhatī dūreantā /
AVŚ, 4, 16, 3.2 uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ //
AVŚ, 4, 16, 4.1 uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ /
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 6, 68, 3.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
AVŚ, 6, 85, 2.1 indrasya vacasā vayaṃ mitrasya varuṇasya ca /
AVŚ, 6, 125, 3.1 indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
AVŚ, 6, 132, 1.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 2.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 3.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 4.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 5.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 7, 90, 2.2 mlāpayāmi bhrajaḥ śibhraṃ varuṇasya vratena te //
AVŚ, 9, 2, 6.1 kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 44.1 rājño varuṇasya bandho 'si /
AVŚ, 10, 10, 22.1 yad udaraṃ varuṇasyānuprāviśathā vaśe /
AVŚ, 10, 10, 28.1 tisro jihvā varuṇasyāntar dīdyaty āsani /
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 57.2 na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān //
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 2, 49.1 yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 16, 8, 26.3 sa rājño varuṇasya pāśān mā moci //
AVŚ, 18, 1, 7.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
AVŚ, 18, 3, 66.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 4, 11, 3.0 athāpratīkṣam āyanti varuṇasyāntarhityai //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
Chāndogyopaniṣad
ChU, 2, 22, 1.7 apadhvāntaṃ varuṇasya /
Gopathabrāhmaṇa
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 21, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ //
GB, 2, 2, 9, 11.0 virāḍ varuṇasya patnī //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.2 kṣetriyai tvā nirṛtyai tvā druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 3, 10.7 evamahamimaṃ kṣetriyājjāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 6, 11.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 15.1 uptvāya rājño varuṇasya keśān somo dhātā savitā viṣṇur agniḥ /
Kāṭhakasaṃhitā
KS, 10, 4, 23.0 etad vai varuṇasya bhāgadheyaṃ yad yavāḥ //
KS, 12, 6, 22.0 atho bhaviṣyad eva varuṇasyāvayajate //
KS, 21, 1, 12.0 mitrasya bhāgo 'si varuṇasyādhipatyam iti paścāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.15 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ /
MS, 1, 2, 6, 4.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
MS, 1, 2, 6, 7.3 varuṇasya skambho 'si //
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 2, 6, 11.3 varuṇasya skambhasarjanam asi //
MS, 1, 2, 6, 12.1 vicṛtto varuṇasya pāśaḥ /
MS, 1, 2, 6, 12.2 pratyasto varuṇasya pāśaḥ /
MS, 1, 2, 6, 12.3 namo varuṇasya pāśāya /
MS, 1, 2, 6, 12.16 varuṇasya ṛtasadanam āsīda /
MS, 1, 2, 13, 6.8 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram /
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 3, 39, 6.8 vicṛtto varuṇasya pāśaḥ /
MS, 1, 3, 39, 6.9 pratyasto varuṇasya pāśaḥ /
MS, 1, 3, 39, 6.10 namo varuṇasya pāśāya /
MS, 1, 5, 4, 1.2 durādharṣaṃ varuṇasya //
MS, 1, 9, 2, 21.0 virāḍ varuṇasya //
MS, 1, 10, 13, 45.0 yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ //
MS, 1, 10, 13, 46.0 anapekṣamāṇā āyanti varuṇasyānanvavāyāya //
MS, 2, 3, 1, 51.0 atrātra vai varuṇasya pāśāḥ //
MS, 2, 3, 1, 74.0 ete vai varuṇasya pāśāḥ //
MS, 2, 3, 3, 40.0 chandāṃsi vai varuṇasya pāśāḥ //
MS, 2, 6, 12, 2.1 sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt /
MS, 2, 7, 17, 5.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye /
MS, 2, 7, 17, 7.1 tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
MS, 2, 7, 17, 9.17 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
MS, 2, 8, 5, 14.0 varuṇasyādhipatyam //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 20.1 imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
MānGS, 1, 21, 6.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān /
MānGS, 1, 21, 10.1 uptvāya keśān varuṇasya rājño bṛhaspatiḥ savitā viṣṇur agniḥ /
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.3 āpo varuṇasya patnaya āsan /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 2, 3, 4, 3.5 tasya vai varuṇasyāśvaṃ pratijagrahuṣaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 3, 4, 4.7 idam ahaṃ nir varuṇasya pāśāt suvar abhi //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 5, 5, 4, 1.0 āpo varuṇasya patnaya āsan //
TS, 6, 1, 11, 50.0 namo mitrasya varuṇasya cakṣasa ity āha śāntyai //
TS, 6, 3, 2, 6.2 idam ahaṃ nir varuṇasya pāśād ity āha /
TS, 6, 6, 3, 18.0 abhiṣṭhito varuṇasya pāśa ity āha //
TS, 6, 6, 3, 52.0 pratiyuto varuṇasya pāśa ity āha //
TS, 6, 6, 3, 55.0 varuṇasyāntarhityai //
Taittirīyāraṇyaka
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Vaitānasūtra
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 31.2 durādharṣaṃ varuṇasya //
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 4, 36.1 varuṇasyottambhanam asi /
VSM, 4, 36.2 varuṇasya skambhasarjanī sthaḥ /
VSM, 4, 36.3 varuṇasya ṛtasadany asi /
VSM, 4, 36.4 varuṇasya ṛtasadanam asi /
VSM, 4, 36.5 varuṇasya ṛtasadanam āsīda //
VSM, 5, 39.3 svāhā nir varuṇasya pāśān mucye //
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 8, 23.4 namo varuṇāyābhiṣṭhito varuṇasya pāśaḥ //
VSM, 10, 8.6 mitrasyāsi varuṇasyāsi /
VSM, 13, 42.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ sarirasya madhye /
VSM, 13, 44.1 varūtrīṃ tvaṣṭur varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
VSM, 14, 24.4 mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 12.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 33.1 nirvaruṇasyeti śakaṭaṃ niṣkrāmayati //
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.2 durādharṣaṃ varuṇasya /
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 17.1 pra tvā muñcāmi varuṇasya pāśād iti //
ĀśvGS, 1, 17, 10.1 pracchinatti yena āvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
Ṛgveda
ṚV, 1, 24, 10.2 adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti //
ṚV, 1, 41, 7.2 mahi psaro varuṇasya //
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 105, 6.1 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam /
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 1, 123, 5.1 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva /
ṚV, 1, 123, 8.1 sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma /
ṚV, 1, 128, 7.3 sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ //
ṚV, 1, 136, 2.2 dyukṣam mitrasya sādanam aryamṇo varuṇasya ca /
ṚV, 1, 152, 4.2 anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma //
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 3, 54, 18.1 aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni /
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 4, 1, 4.1 tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ /
ṚV, 4, 5, 4.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 42, 1.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 2.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 70, 1.2 dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā //
ṚV, 6, 74, 4.2 pra no muñcataṃ varuṇasya pāśād gopāyataṃ naḥ sumanasyamānā //
ṚV, 7, 44, 3.2 bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu //
ṚV, 7, 61, 4.1 śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā /
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 7, 82, 6.1 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam /
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 87, 3.1 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke /
ṚV, 7, 88, 2.1 adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi /
ṚV, 8, 19, 4.2 sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi //
ṚV, 8, 25, 17.2 mitrasya vratā varuṇasya dīrghaśrut //
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 41, 9.2 trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same //
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 9, 73, 9.1 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā /
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 107, 15.2 arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat //
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 30, 1.2 mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim //
ṚV, 10, 36, 3.1 viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ /
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 37, 1.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 123, 6.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum //
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 185, 1.2 durādharṣaṃ varuṇasya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 23.0 dīrghāc ca varuṇasya //
Carakasaṃhitā
Ca, Cik., 5, 165.1 śuṣkamūlakayūṣaśca bilvasya varuṇasya ca /
Mahābhārata
MBh, 1, 2, 126.21 naiyāyikānāṃ mukhyena varuṇasyātmajena hi /
MBh, 1, 5, 6.5 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam /
MBh, 1, 19, 5.1 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca /
MBh, 1, 19, 17.12 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca /
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 69, 4.1 mahendrasya kuberasya yamasya varuṇasya ca /
MBh, 1, 77, 12.1 somasyendrasya viṣṇor vā yamasya varuṇasya vā /
MBh, 1, 223, 18.1 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam /
MBh, 2, 6, 11.1 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ /
MBh, 2, 8, 38.2 varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm /
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 11, 44.1 varuṇasya sabhāyāṃ tu nāgāste kathitā vibho /
MBh, 2, 45, 34.1 na sā śrīr devarājasya yamasya varuṇasya vā /
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 134, 30.2 ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya /
MBh, 3, 222, 54.1 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim /
MBh, 3, 249, 3.2 yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya //
MBh, 4, 51, 11.1 agner īśasya somasya varuṇasya prajāpateḥ /
MBh, 5, 96, 11.1 eṣa putro mahāprājño varuṇasyeha gopateḥ /
MBh, 5, 108, 1.2 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ /
MBh, 5, 108, 4.1 atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ /
MBh, 5, 117, 6.1 ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ /
MBh, 6, 108, 41.2 yuddhe susadṛśastāta yamasya varuṇasya ca //
MBh, 7, 67, 44.1 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ /
MBh, 9, 53, 12.3 āśramaṃ paramaprīto mitrasya varuṇasya ca //
MBh, 9, 54, 24.2 tathā sadṛśakarmāṇau varuṇasya mahābalau //
MBh, 12, 5, 13.1 rudrasya devarājasya yamasya varuṇasya ca /
MBh, 12, 49, 35.1 sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat /
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 13, 85, 8.1 yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ /
MBh, 13, 98, 9.2 saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 134, 4.1 varuṇasya tato gaurī sūryasya ca suvarcalā /
MBh, 18, 5, 24.2 varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ //
Manusmṛti
ManuS, 7, 4.1 indrānilayamārkāṇām agneś ca varuṇasya ca /
ManuS, 9, 300.1 indrasyārkasya vāyoś ca yamasya varuṇasya ca /
Rāmāyaṇa
Rām, Bā, 44, 21.1 varuṇasya tataḥ kanyā vāruṇī raghunandana /
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ki, 41, 39.2 niketaṃ pāśahastasya varuṇasya mahātmanaḥ //
Rām, Su, 7, 8.1 yā ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Su, 48, 6.2 cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Yu, 7, 11.1 śūrāśca balavantaśca varuṇasya sutā raṇe /
Rām, Yu, 21, 27.2 varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ //
Rām, Utt, 23, 16.2 varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ //
Rām, Utt, 23, 20.2 nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam //
Rām, Utt, 23, 23.1 etasminn antare kruddhā varuṇasya mahātmanaḥ /
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 23, 35.1 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ /
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Kūrmapurāṇa
KūPur, 1, 39, 34.2 dakṣiṇena yamasyātha varuṇasya tu paścime //
KūPur, 1, 41, 20.1 pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi /
KūPur, 1, 44, 19.1 paścime parvatavare varuṇasya mahāpurī /
Liṅgapurāṇa
LiPur, 1, 48, 24.2 somasya varuṇasyātha nirṛteḥ pāvakasya ca //
LiPur, 1, 54, 2.2 dakṣiṇe bhānuputrasya varuṇasya ca vāruṇī //
LiPur, 1, 59, 35.2 pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi //
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 96, 55.2 dyāvāpṛthivyā indrāgniyamasya varuṇasya ca //
LiPur, 2, 46, 3.2 agner yasya nirṛter varuṇasya mahādyuteḥ //
Matsyapurāṇa
MPur, 124, 23.1 suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ /
Suśrutasaṃhitā
Su, Ka., 1, 70.2 añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca //
Viṣṇupurāṇa
ViPur, 2, 8, 8.2 dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 3, 17, 25.1 tasmin praviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ /
Bhāratamañjarī
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 13, 1649.1 varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 22.2 patirākhaṇḍalasyaiva varuṇasya patistathā //
Kālikāpurāṇa
KālPur, 53, 16.2 vāyvagniyamaśakrāṇāṃ bījena varuṇasya ca //
Rasādhyāya
RAdhy, 1, 467.2 varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 81, 7.2 varuṇasya pure vāso yāvad ābhūtasaṃplavam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.1 yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //