Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 1.0 cāturmāsyeṣu varuṇapraghāsānāṃ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 13, 3, 12.0 varuṇapraghāsair vyākhyātaṃ brahmatvaṃ haviryajñeṣu //
Gopathabrāhmaṇa
GB, 2, 1, 21, 7.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 26, 20.0 bāhū varuṇapraghāsāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 6.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
KauṣB, 6, 10, 6.0 bāhū varuṇapraghāsāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 24.0 te eva varuṇapraghāseṣv api //
KātyŚS, 5, 2, 8.0 varuṇapraghāsā mahāhaviś ca //
KātyŚS, 5, 3, 1.0 āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ //
KātyŚS, 5, 7, 11.0 uttaravedyagnipraṇayanamanthanapṛṣadājyaṃ ca varuṇapraghāsavat //
KātyŚS, 5, 11, 27.0 varuṇapraghāseṣu vāruṇaḥ //
KātyŚS, 6, 2, 1.0 vediṃ karoti varuṇapraghāsavat //
KātyŚS, 6, 10, 9.0 varuṇapraghāsavat samidādhānam //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 15, 10, 9.0 agnī varuṇapraghāsavat //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 1, 10, 10, 13.0 tad aṃhaso vā eṣāveṣṭir yad varuṇapraghāsāḥ //
MS, 1, 10, 10, 14.0 yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 10, 16.0 tasmād varuṇapraghāsāḥ //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 1, 10, 13, 11.0 tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ //
MS, 1, 10, 13, 40.0 varuṇapraghāseṣu vāva triṃśad āhutayaḥ //
Vaitānasūtra
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 6.1 varuṇapraghāseṣv agnihotraṃ praṇayanī pūrṇāhutir iti yathāgnyādheye //
VārŚS, 1, 7, 2, 1.0 caturṣu māseṣu varuṇapraghāsāḥ //
VārŚS, 1, 7, 5, 26.1 varuṇapraghāseṣūbhayatra yūpau //
VārŚS, 3, 2, 7, 85.1 saṃsthite māsaraiḥ śūlaiś cāvabhṛthaṃ yanti yathā varuṇapraghāseṣu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 8.0 varuṇapraghāsasthāne dvyahaḥ //
ĀśvŚS, 9, 2, 9.0 uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 2.1 atha varuṇapraghāsair yajate /
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 305.0 [... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam //